Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १४१३) अभिधान राजेन्द्रः ।
grafer
यते व्युग्राहितादिभिः किमपि शक्यादिदर्शनमन्यद्वा - भा. रतादिकं मिथ्याश्रुतमभिगृहीतमाभिमुख्येनोपादेयतया स्वी
कृतं तदामरणान्तं न मुञ्चन्ति, त्रैव चैतेषां सम्यक्त्व
मपि न लगति कुतश्चारित्रगुणा इति ।
कथं पुनरमीषां सम्यक्त्वमपि न लगतीत्याहसोयसुघोररणमुह-दार भरणपेयकिच्च मइए | सग्गे देवपूयण - चिरजीवणदाणदिट्ठेमु || ३४८ || इच्चैवमाइलोइय-कुस्सुइबुग्गाहणा कुहियकन्ना । फुडमवि दाइजंतं, गिरहंति न कारणं केई || ३४६ ॥ इह भारतादौ शौचसुतघोररणमुखस्वदारभरणप्रेतकृत्यमयेषु देवपूजनचिरजीवनदानदृष्टेषु च स्वर्गेषु ये भाविता भवन्ति । तथा शौचविधानात् पुत्रोत्पादनात् घोरसमरशिरःप्रवेशात्, धर्मपत्नीपोषणात्, पिण्डप्रदानादि प्रत्येकं कर्मविधानात्, वैश्वानरादिदेवपूजनात् चन्द्रसहस्रादिरू पचिरकालजीवनात् धनुःधरित्र्यादिदानात् स्वर्गा - वाप्यन्ते इत्येवमादिलौकिककुश्रुतिव्युग्राह णाकुथितकर्णाः सन्तस्तस्याः कुश्रुतेरघटनायां स्फुटमपि दर्श्यमानं कारणमुपपत्ति केचिहरुकर्माणो न प्रतिपद्यन्ते ते दुःसंज्ञाप्या
मन्तव्याः । वृ० ४ उ० ।
बुग्गाहिया - वैग्राहिकी - स्त्री० । कलह प्रतिवद्धायां कथायाम्,
दश० १० अ० |
बुग्गामाण- व्युद्ग्राहयत्-त्रि०। विविधत्वेनाधिक्येन च ग्राहयति ज्ञा० १ ० १२ ० । व्युदग्रहे योजयति श्र० । विरुद्धवन्तं कुर्वति भ० ६ ० ३३ उ० । बुच्चमाण- उच्यमान- त्रि० । आक्रुश्यमाने, सूत्र० १ श्रु०
६ श्र० ।
बुच्छिण किरिय-व्युच्छिन्नक्रिय त्रि० । योगाभावात् क्रियारहिते, "बुब्लिन्नकिरियं अपडिवाइ परमसुकज्भां भियाद्द" आव० ४ अ० ।
पगतगर्भकालिक मनोरथायाम्, कल्प० १ अधि० ४ क्षण । बुच्छेय-व्यवच्छेद - पुं० | स्थगने, संवरणे, निवृत्तौ, आव० ६ अ० । दाने, श्राव० ६ श्र० । वुट्ठाण - व्युत्थान- न० । श्रात्ममात्रप्रतिबन्धलक्षणे व्यवहारे,
द्वा० ।
व्युत्थानं व्यवहारवे- न ध्यानाप्रतिबन्धतः ।
स्थितं ध्यानान्तरारम्भ, एकध्यानान्तरं पुनः ॥ ३० ॥ व्युत्थानमिति व्यवहार - श्रात्ममात्रप्रतिबन्धलक्षणं ध्यानप्रतिबन्धेन व्युत्थानं चेत्, न ध्यानाप्रतिबन्धतः सुत्र्यापारलक्षणस्य तस्य करणनिरोधेऽनुकूलत्वादेव चित्तविक्षेपाणामिव तत्प्रतिबन्धकत्वात् । एकध्यानानन्तरं पुनः ध्यानान्तरारम्भे मैत्र्यादिपरिकर्मणि स्थितम् तथा च तावन्मात्रेण व्युत्थानत्वे समाधिप्रारम्भस्यापि व्युत्थानत्वापचिरिति न किंचिदेतत् । द्वा०२८ द्वा०
३५४
Jain Education International
प्रत्थि भंते ! पजने कालवसी वुद्विकार्यं पकरेंति ?, हंता प्रत्थि । जाहे गं भंते ! सक्के देविंदे देवराया वुट्टिकायं काउकामे भवति से कहमियाणि पकरेंति ?, हंता गोयमा ! ताहे चैव गं से सक्के देविंदे देवराया अभितरपरिसए देवे सहावेति, तए णं ते अभितर परिसगा देवा सदाविया समाणां मज्झिमपरिसए देवे सद्दावेंति । तएणं ते मज्झिमपरिसगा देवा सदाविया समाया बाहिरपरिसर देवे सद्दार्वेति, तए गं ते बाहिरगा देवा देवा सदाविया समारणा बाहिरं बाहिरगा देवा सहावेंति । त
ते बाहिरगा देवा सद्दाविया समाणा श्रभियोगिए देवे सद्दार्वेति । तए गं ते ०जाव सहाविया समाणा वुट्टि का देवे सहावेंति । तए गं ते बुट्टिकाइया देवा सद्दाविया समाणा बुट्ठकार्य करेंति, एवं खलु गोयमा ! सक्के देविंदे देवराया बुडिकायं करेति । अस्थि भंते ! सुकुमारा वि देवा त्रुट्टिकायं पकरेंति ?, हंता अन्थि । किं पत्तियन्नं भंते ! असुरकुमारा देवा वुट्ठिकार्य पकरेंति', गोयमा ! जे इमे अरहंता भगवंता एएसि गं जम्मणम
बुच्छिण्णदोहला-व्युच्छिन्नदोहदा स्त्री० । पूर्णवाञ्छत्वाद- हिमासु वा निक्खमणमहिमासु वा पा परिनिव्वाणमहिमासु वा एवं खलु गोयमा ! असुरकुमावि देवा कार्य करेंति, एवं नागकुमारा वि एवं० ata freकुमारा वाणमंतरजोइसियवेमाणिय एवं चैव । ( सू०-५०४ )
का
बुट्ठाणवत्ति (ग् ) - व्युत्थानवर्तिन् - त्रि० । योग प्रतिपन्थिदशावस्थिते, द्वा० २५ द्वा० ।
For Private
वुट्ठि-वृष्टि-स्त्री० । वर्षणं वृष्टिः । श्रधः पतने, स्था० ३ ठा० ३
उ० | महावर्षे, भ० ३ श० ७ उ० । “आदित्याज्जायते वृष्टि-वृरनं ततः प्रजाः । " दश० १ अ० ।
बुट्टिकाय - वृष्टिकाय- पुं० । वर्षणधर्मयुक्तस्योदकस्य राशौ,
स्था० ३ ठा० ३ उ० ।
अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह
'श्रत्थि ' मित्यादि, 'अत्थि' त्ति अस्त्येतत् 'पजन्ने ति पर्यन्यः कालवासि' त्ति काले प्रावृषि वर्षतीत्येवंशीलः कालचर्षी, अथवा कालश्चासौ वर्षी चेति कालवर्षी, वृष्टिकायं-प्रवर्षतो जलसमूहं प्रकरोति प्रवर्षतीत्यर्थः । इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यम् । तत्र च पर्जन्यस्य प्रवर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव । शक्रप्रवर्षक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह-- जाहे ' इत्यादि, अथवा पर्जन्य इन्द्र एवोच्यते स च कालवर्षी काले- जिनजन्मादिमहादौ वर्षतीति कृत्वा 'जाहे ं ति यदा 'से कहमियारिंग पकरे ति स शक्रः कथं तदानीं प्रकरोति ? वृष्टिकायमिति प्रकृतम् । असुरकुमारसूत्रे किं-प
:
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488