Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४२९)
अभिधानराजेन्द्रः। वुकम्म-व्युतक्रम्य-अम्य०। आगत्यत्यर्थे, सूत्र०२७०३० सम्यक प्रयोक्ता,अन्तभूतिकारितार्थत्वाद्वा प्रयोजयिताभवती
ति द्वितीयम् । तथा स एव यानि श्रुतस्य पर्यवजातानि-सू. बुग्गह-ध्युग्रह-पुं० । विशेषेण उद्ग्रहः । दण्डादिप्रहारजनि
पार्थप्रकारान् धारयति-धारणाविषयीकरोति तानि काले तं युवं व्युद्ग्रहः । उत्स०१७ १०। संग्रामे,प्रव०२६७ द्वार।
काले-यथावसरं न सम्यगनुप्रवाचयिता भवति-न पाठयतीव्यापा० का स्था०। दण्डादिघातजनिते बिरोधे,कलहे,
त्यर्थः इति तृतीयम्।काले अनुप्रवाचयितेत्युक्तम् तत्र गाथा:उत्त०१७ मा “बुग्गहो त्ति वा कलहो त्ति वा भंड
___ “कालकमेण पत्तं, संवच्छरमाइणा उ जं जम्मि । णं ति वा विवादो त्ति वा एगटुं" नि०० १६ उ० । परस्प
तं तम्मि-चेव धीरो, बाएजा सो य कालोऽयं ॥१॥ रविग्रहे,व्य०७ उ०। मिथ्याभिनिवेशे, स्था०५ ठा०३ उ० ।
तिवरिसपरियागस्स उ, आयारपकप्पनाममज्झयणं । बुग्गहवाण-विग्रहस्थान-न० । कलहाश्रये, स्था।
चउबरिसस्स य सम्म,सूयगडं नाम अंग ति ॥२॥ आयरियउवज्झायस्स गं गणंसि पंच बुग्गहट्ठाणा प
दसकप्पब्बवहारा, संवच्छरपणगदिक्खियस्सेव ।
ठाणं समवानोऽवि य, अंगे ते अट्ठवासस्स ॥ ३ ॥ एणत्ता । तं जहा-बायरियउवज्झाए णं गणंसि पाणं
दसवासस्स विवाहो, एकारसवासयस्स य इमे उ । वा धारखं वा नो सम्म पउंजेत्ता भवति १, पायरियउ-1 खुड़ियविमाणमाई, अज्झयणा पंच नायव्वा ॥४॥ वज्झाए णं गणंसि आधारातिणियाते कितिकम्मं नो बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा । सम्म पउंजित्ता भवति २, पायरियउवज्झाए गणंसि जे|
तेरसवासस्स तहा, उढाणसुयाइया चउरो॥५॥
चोहसवासस्स तहा, पासीविसभावणं जिणा विन्ति । सुतपजवजाते धारेंति ते काले काले णो सम्ममणुप्पवा- पनरसवासगस्स य,विट्ठीविसभावणं तह य॥६॥ तित्ता भवति ३, आयरिश्रउवज्झाए गणंसि गिलाणसेह- सोलसवासाईसु य, एक्कोत्तरखुडिएसु जहसंखं । चेयावच्चं नो सम्ममभुट्टित्ता भवति४, आयरियउवज्झाए|
चरणभावणमहासुवि-ण भावणा तेयगनिसग्गा ॥ ७॥
इणवीसवासगस्स, उ दिट्ठिवाश्रो दुवालसममंग । गणंसि प्रणापुच्छितचारी याऽवि हवइनो आपुच्छियचा
संपुरणवीसवरिसो, अणुवाई सब्यसुत्तस्स ॥ ८॥ इति, री ५, आयारियउवज्झायस्स णं गणंसि पंचाऽवुग्गहट्टा
तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक स्वणा पण्णता, तं जहा-आयरियउवज्झाए गणंसि आणं यमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव वा धारणं वा सम्मं पउंजित्ता भवति, एवमाधारायिणि- गणमनापृच्छय चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवं शीयाते सम्म किइकम्मं पउंजित्ता भवइ, पायरिअउवज्झाए
लोऽनापृच्छयचारी। किमुक्तं भवति-नो आपृच्छबचारीति
पञ्चमं विग्रहस्थानम् । स्था० ५ ठा० १ उ०। णं गणंसि जे सुतपज्जबजाते धारेति ते काले काले सम्म
व्युदग्रहस्थान-नाविप्रतिपत्ती,स्था०६टा० ३ उ० । व्युनअणुपवाइत्ता भवइ , पायरिभउवज्झाए गणंसि गि
हेण मिथ्याऽभिनिवेशेन विप्रतिपत्त्यर्थे, स्था० ६ ठा०३ उ०। लाणसेहवेयावच्चं सम्मं अन्भुद्वित्ता भवति, पायरियउ
बुग्गहवकंत-व्युद्ग्रहव्युत्क्रान्त-पुं०। कलहं कृत्वा निष्कान्ते, वज्झाते गणंसि आपुच्छियचारी याऽवि भवति; णो अणा- |
नि० चू०१६ उ०। पुच्छियचारी । (सू. ३६६)
बुग्गाहिय-व्युद्ग्राहित-त्रि० । प्रतारिते, सूत्र० १७० ३ अ० तथा प्राचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा,
पकरटीकतविपर्यासे. स्था०३ ठा सतश्चाचार्यस्योपाध्यायस्य 'गणसि'त्ति गणे विग्रहस्था
संप्रति व्युहाहितं व्याचिख्यासुः द्वीपजातरष्टान्तमाहनानि-कलहाश्रयाः, प्राचार्योपाध्यायौ द्वयं वा गणे-गणविषये प्रामां-हे साधो ! भवतेदं विधेयमित्येवंरूपामादि
| पोतविवत्ती आव-म सत्तफलएण गाहिया दीयं । ष्टिं धारणांन विधेयमिदमित्येवंरूपां नो-नैव सम्यग् औ- सुतजम्मवडिभोगा, बुग्गाहणणा व वणियाए ॥३३॥ चित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते अस- एगो वणिजो तस्स भजा अईव इट्टा, सो वाणिज्जेण गंतुम्यग्नियोगाद् दुनियन्त्रितत्वाच्च । अथवा-अनौचित्यनि- कामो तं पापुच्छति । तीए भणिय-अहं पि आगच्छायोक्ताग्माचार्यादिकमेव कलहायन्ते इत्येवं सर्वत्रेति । अथवा मि, तेण सा नीता । सा गुम्विणी समुहमज्मे विणटुं जागूढार्थपदैरगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय णवसं । सा फलगं बिलग्गा अंतरदीवे पसा । तत्थेव पजागीतार्थो यदतिचारनिवेदनं करोति साजा, असकृदालो- ता दारगं । सो वणिश्रो समुहे मनो। सा महिला म्मि बेसनादानेन तत्प्रायश्चित्तविशेषावधारणं सा धारणा, योन, वदारए संपलग्गा । तीए सो बुग्गाहिमो-जा माणुसं पिसम्यक प्रयोक्नेति, स कलहभागिति प्रथमम् । तथा स एव छिज्जासि तो नासेज्जासि, ते माणुसहवेण रक्खसा। अन्न'आहाराइणियाए 'त्ति रत्नानि द्विधा द्रव्यतो, भावतश्च । या दुब्वाहयपोपण वणिया आगया। ते दटुं सो नासह । तेहि तत्र द्रव्यतः कर्केतनादीनि, भावतोशानादीनि । तत्र रत्नैः- माय बुग्गाहिओ केण वि, कहं वि अल्लीणे पुच्छियो । सानादिभिर्व्यवहरतीति रात्निकः बृहत्पर्यायः यो यो रा- सव्वं कहर , तेहिं बहुसो पनाविमो एवं महापावं परिनिको यथारालिकं तद्भाषस्तता तया यथारानिकतया- ब्वयाहि तहा वि जो परिचयति" । अथातरार्थः-पोतः प्रयथाज्येष्ठ कृतिकर्म-चन्दनकं विनय एवं वैमयिकं सच्चन बहणं तस्य विपत्तिः पापनसस्वा च यथा सा फलकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488