Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४०८) वीरियाऽऽयार अभिधानराजेन्द्रः।
वीससापरिणय वीरियाऽऽयार-वीर्याचार-पुं०। अनिहतबाह्याभ्यन्तरसामर्थ्य-1
१उ०२प्रक० । स्वपक्षाच्छावकादेः,परपक्षाद मिथ्यादृष्टयास्य सतोऽनन्तरोनषट्त्रिंशद्विधे शानदर्शनाद्याचारे, यथा- | देरविभ्यति प्राणातिपाताद्यकृत्यं सेवमाने,जीत० । स्वपक्षतः शक्तिप्रतिपत्तिलक्षणे पराक्रमणे, प्रतिपत्तौ च । यथाबलं पाल- परपक्षतो वा निर्भयं प्राणातिपातादिसेविनि, व्य०१० उ० । ने, ध०१ अधिक। स्था० । आचा।
वीसत्थत्त-विश्वस्तत्व-न । विश्वासे, परस्परगुह्यगोपनविइदाणि वीरियायारो--
षये प्रत्यये, ०१ उ०३ प्रक० । अणिगृहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो।
| वीसत्थमंतभेय-विश्वस्तमन्त्रभेद-पुं०। विश्वस्ता-विस्वासजुजइ य जहाथामं, णायन्वो वीरियायारो ॥४३॥ । मुपगता ये मित्रकलत्रादयस्तेषां मन्त्रो-मन्त्रणं तस्य भेदःवीरियं ति वा बलं ति वा सामत्थं ति वा परकमे तिवा प्रकाशनम् । खदारमन्त्रभेदनरूपे पञ्चमे तिचारे, ध०। तस्याथामो ति वा एगट्ठा । सति बलपरक्कमे अकरणं गृहणं नुवादरूपत्वेन सत्यत्वाद्यद्यपि नातिचारता घटते, तथापि निगृहणं अगृहणं बल-सारीरं संघयणोवेवया । बीरियं मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसं. णाम-शक्तिः, सा हि वीर्यान्तरायक्षयोपशमाद्भवति । भवेन परमार्थतोऽस्याऽसत्यत्वात्कथंचिद्भङ्गरूपत्वेनातिचारअहवा-बल एव वीरियं बलबीरियं परक्कमते आचरते- तेव , गुह्यभाषणे गुह्यमाकारादिना विज्ञायाऽनधिकृत एव त्यर्थः । जो इति साहू यथा उक्तं यथोक्नं अव्वत्थं जुत्तो श्रा- गुह्य प्रकाशयति, इह तु स्वयं मन्त्रयित्वैव मन्त्र भिनत्तीत्यजुत्तो वा; अप्रमत्तेत्यर्थः । जुजइय-'जुजिर' योगे,जोजयति च, नोर्भेद इति पञ्चमो ऽतिचारः । ध० २ अधिक। चशब्दः समुच्चये, कहं जोजयति?, अहथाम णाम--जहावीसत्थसहावासा-विश्वस्तसुखावासा-स्त्री० । विश्वस्ताना थामं पा (गड) ययलक्खणेण जगारस्स बंजणे लुत्ते सरे ठिते निर्भयानामनत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा श्राअहथामं भवति,एवं करेंतस्स गायब्वो बीरियायारो वीरिया- | वासो यस्यां सा तथा । सुखनिवसजनायां पुरि, औ०ारा०॥ यारपमाणपसिद्ध पच्छित्तपरूवणत्थं च भाइ ।
वीसदेवा-विष्वग्देवा-स्त्री० । उत्तराषाढायाम् . सू० प्र० १० णाणे दंसणे चरणे, तावच्छत्ती सती य भेदेसु ।।
पाहु। विरियं ण तु होवजा, सटाणारोवणा बेंते ॥ ४४॥ |
वीसम-विश्रम-धाश्रमापनयने, “विथमेर्णिब्वा" ॥४१५६॥ अदविहोणाणाऽऽयारो, दसणाऽऽयारो वि अट्टविहो, चरि- विश्रभ्यतेर्णिब्या इत्यादेशे-णिव्वाइ । अन्यत्र-वीसमइ । वित्ताऽऽयारो वि अट्टविहो,तवाऽऽयारोबारसविहो,एते समुदि- धामति । प्रा०। प्रश्न । ना छत्तीसं भवंति । एतेसु छत्तीसतिसुभेदेसु वीरियं तहावे.
वीसर--विस्मृ-धा० । अनुभूतविषयकोबोधाभावे, “विस्मुः यव्वं जाव हावेतस्स य सट्टाणारोवणाभवति । सट्टाणारोवणा
पम्हुस-विम्हर-वीसराः” ॥ ८।४ । ७५ ॥ इति विस्मरतेणाम-सटाणारोवणायारं हावेतस्स जं णाणायारे पच्छित्तं
सिरादेशः। वीसरह । विस्मरति । प्रा० ४ पाद। तं चैव भवति । एवं सेसेसु वि पच्छित्तं सट्टाणं । एसा चेव ' सटाणागेवणा । गतो वीरियाऽऽयारो। नि० चू०१ उ०। ।
विस्वर-त्रि० । विरूपध्वनिषु, विपा०२ श्रु०७ अ० । "श्रवीरुण-वीरुण-पुं० । पर्वकभेदे, प्रज्ञा० १ पद।
व्यायामेव रूवंतं वीसरसरं भरणइ" नि० चू० १६ उ० । वीरुत्तरवडिंसग-वीरोत्तरावतंसक-न । चतुर्थदेवलोकस्थवि | वीसरिण-व्युत्सर्जन-न० । “गोणादयः " ॥८।२ । १७४ ॥ मानभेदे, स० ६ सम।
इति व्युत्सर्जनस्थाने वीसरिणादेशः । त्यागे, प्रा०२ पाद । वीलण-देशी-पिच्छिले, दे० ना० ७ वर्ग ७३ गाथा। वीसलदेव-विश्वलदेव-पुं० । गुर्जरधरित्र्यां धवलकपुररावीली-देशी-तरङ्गे, दे० ना० ७ वर्ग ७३ गाथा ।
ज्ये वीरधवलनृपानन्तरे वस्तुपालतेजःपालाभ्यां प्रसिद्धवीवाह--विवाह-पुंज परिणयने,जी०३ प्रति०४ अधि० प्रश्न।।
मन्त्रिभ्यामभिषिक्ने स्वनामख्याते नृपे, ती०४१ कल्प । वीसंदण-विस्यन्दन--न० । अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनि
| वीससा-वीस्रसा-स्त्री० । विगता ससना विनसा। श्रा० चू०
१० । स्वभावे , विश० भ० । झा० । जरायाम् , पन्ने खाद्यपदार्थे, वृ०१ उ०२ प्रक०। पं०व०। सूत्र०। प्र
जरापर्यायतया लोके रूढस्य स्वभावार्थत्वात् । भ० ११० व० । 'अम्हा णं पुण वीसंदणं अविगई' त्ति, बृहच्चूर्णिकृत् ।
३ उ०। वीसंभ-विश्रम्भ-पुं० । विश्वासे, दर्श०४ तत्त्व । 'वीसंभनि
वीससाकरण--विनसाकरण-नाविगता ससना विरसा तवेसिश्राणं "लुप्त-य-र-व-श-ब-सांश-ष-सां दीर्घः" ॥८ |
स्करणम् । विगतप्रयोगकरणे करणभेदे, श्रा०चू०१०। ।१।४३ ॥ इति श्रादेः स्वरस्य दीर्घः । प्रा०१ पाद ।
( इदं च सभेदं 'करण ' शब्दे तृतीयभागे ३६० पृष्ठे बीसंमणवेस-विश्रम्भवेष-पुं० । संविग्नवेषधारिणि,०३ उ०।।
व्याख्यातम् ।) वीसंभर-विश्वम्भर-पुं० । जीवविशेषे, ओघ ।
वीससापरिणय-विसापरिणत-त्रि० । स्वभावपरिणते, भ० वीसत्थ-विश्वस्त-त्रि० । दोभाभावेन (कल्प० १ अधि०१८ श०१ उ० । विश्रस्तपरिणामेन चाभोगोऽपि पुराणक्षण) निर्भये, अनुत्सुके, शा०१ श्रु०१०। विश्वासवति, तयेति विश्रसा स्वभावतस्तत्परिणता अभ्रेन्द्रधनुरादिनिरुत्सुके, बा.१ थु.. । औ । रा। मिरुद्रिग्ने, -। पदिति । स्था३ ठा०३ उ.।
३५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488