Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1429
________________ बीससाबंध बीसाबंध - विवसाबन्ध - ५० स्वभावसंपद्ये, पुत्रलानां का पापत्यादिना रूपेण बन्धे, सुष० १ ० १ ० १ ० बंधण ' शब्दे पञ्चमभागे १२२३ पृष्ठे दर्शितोऽयम् । ) वीससिय- वैसिक पुं० बिनसा परिणामसिद्धे संध्यारागादौ, श्रा० म० १ ० । (१४१०) अभिधानराजेन्द्रः । - विश्वसेन- पुं० । विश्वा हस्त्यश्वरथपदातिचतुरङ्गवलसमेता सेना यस्य स विश्वसेनः । चक्रवर्तिनि सूत्र० १ ० ७ ० शान्तिजिनपितरि ति० प्रा० म० अहोरा त्रस्याष्टादशे मुहूर्से, ज्यो० २ पाहु० । जं०। बीसाएमा विस्वादयत्-त्रि विशेषेण स्पादयति, ०३ " 1 श० १ उ० । - वीसा - विष्वाण पुं० । विश्वस् - खुम् । पत्यत्वे बलोपे " लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः " ॥ ८ ॥ ६ ॥ ४३॥इति इकारस्य दीर्घः। विष्वाणः । बीसाणो । भोजने, प्रा० बीसावणिज - विस्वादनीय त्रि० विशेषतः स्यादनीये प्र । " शा० १७ पद ४ उ० । वीसाम विश्राम ५० तुम-प-र----सांश पां बा " ॥ ८ । १ । ४३ । इति मकारस्य । प्रा० । क्षमापनये, आ० म० १ ० । - वीसामण - विश्रामण-- न० । श्रमापनयनकरणे, ध० ३ अधि० । बीसाल- मिथि घा० संयोजने "मिसाल मेली ॥ ८ । ४ । २८ ॥ इति मिश्रयतेएर्यन्तस्य वौसालमेलवी इत्यादेशौ । वीसाला । मिश्रयति । प्रा० ४ पाद । वीसास विश्वास ५० विश्वाखयतीति विश्वासः । व्ययद्वारे वञ्चनाया करणे, व्य० ३ उ० । त्वं मम माता भगिनी दुहिता वा तो मा मेचीरेव पयोऽनुरूपे अविरुद्धे वचने, बृ० ३ उ० । नि० चू० । वीसुं विष्वच्-अव्य०। " ध्वनिविश्वचोरुः " ॥ ८ । १५२॥ इत्यादेरस्य उस्वम् । प्रा० । 60 लुप्त-प-र----स - 66 | ष - सां दीर्घः " ॥ ८ । १ । ४३ । इति इकारस्य दीर्घौ वा । प्रा० । "स्व" | ८ | १ | २४ ॥ इत्यन्त्यस्वरे परेऽनुस्वारो वा प्रा० पृथगर्थे विशे० प० 1 नि० चू० । वीलुंडवस्य विष्वगुपाश्रय-पुं० विश्व भेदेन उपाश्रय आश्रयः । पृथक पृथगाधये, प्रोय० । - । बीसुंकरण- विष्वकरण-न० । विसंमेोगकरणे व्य०७ उ० 9 Jain Education International न० चू० । बीसुंभण--विष्वग्भवन्--न० । मरणे, शरीरात् पृथग्भवणे, स्था० ५ ठा० २३० । बृ० । व्य० । वी-देशी- पृथगित्यर्थे ३० ना० ७ वर्ग ७३ गाया । वीसेगि विश्रेणिस्त्री० । विषमश्रेणौ, मञ्चाः क्रोशन्तीति म्यायाद् वित्रेय्पियस्थित, विशे० । व्य० । स्था० । पति बीइयग-भयानक न० भयोत्पादके प्रश्न० १ ० द्वार था० म० । , वीहि-वीथि-श्री० । रथ्यादिशेने प्रा०म० १० प थि, आचा० १ ० १ ० ३ उ० । शुक्रस्य नव वीथयःसमधरणितादुपरिष्टादयो जनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह सुक्कस्स णं महागहस्स नव विहीओ पसत्ताओ, तं जहा - हयवीही गयवीही गागवीही बसहवीही गोवीही उरगवीही यवीही मियवीही वेसाणरवीही । (सू०६६६ ) शुक्रस्य महाग्रहस्य नव वीथ्यः - क्षेत्रभागाः प्रायस्त्रिभित्रिभिति तत्र संज्ञा बीधी पीथीत्येवं ससर्वत्र । संज्ञा च व्यवहारशेषार्थे या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा, नागवीथी वैरावणपदमित्येतासांच भद्राप्रसिद्धाभिरायाभिः क्रमेण लिखते -" भरणी स्वात्याग्नेयं, नागाला वीधिकतरे मार्गे रोहिण्यादिरिभाख्या, श्रादित्यादिः सुरगजाख्या ॥ १ ॥ " ( श्राग्नेय कृतिका आदित्यं पुनर्वसुरिति ) “वृषभाख्या वैयादि पैत्र्यादिः, श्रमसादिच्यमे जरवाण्याः । प्रोष्ठपदादिचतुष्के गोवीविस्तासु मध्यफलम् ॥ २ ॥ वैश्यं मया मध्यमे इति-मार्गे प्रोष्ठपदा पूर्वभाद्रपदा ) "अजबधी हस्तादि-मृगवीथी केन्द्र देवतादिः स्यात् । दक्षिणमार्गे वैश्वानर्याषाढद्वयं ब्राहम्यम् ॥ ३ ॥ इन्द्रदेवता ज्येष्ठा ब्राम्यमभिजिदिति) “तासु भृगुर्विचरति, नागगजेरावतीषु वीचिषु वेद्बहुवर्षेत्जेयः सुलभीषधयोऽर्थवृद्धि ॥ ४ ॥ पशुमध्यम-सस्यफलादिर्यदा चरेद्भृगुजः । श्रजमृगवैश्वानरवीविवादितो लोकः ॥ ५ ॥” इति पीथिविशेपचारे ण व शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणो भवन्तीति द्रव्यादिसामन्या कर्मणामुदयादिसद्भावादिति । स्था० ६ ठा० ३ ३० | सूत्र० । पं० ६० । उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन श्रेणिद्वये, जी० ३ प्रति० ४ अधि० । वीडिया वीथिका श्री० मार्गे, स्था० ६ ठा०३ ३० -- -- वुइय उक्त-- त्रि० । स्वरूपतः प्रतिपादिते, सूत्र० २ श्रु० १ श्र०। स्था० ॥ भ० । सुंद-वृन्द-न० । “उदत्यादी" ॥ ८ ॥ १ ॥ १३१ ॥ इति बुंदार-वृन्दारक-पुं० "निवृत्त तुम्हारा ४८।१। उत्त्वम् । समूहे. प्रा० १ पाद । १३२ ॥ इति ऋत उस्वम् । देवते, प्रा० १ पाद । बुंदावणन्दावनउदत्वा । 19 ॥ ॥ ॥ ८१ ॥ १३२ ॥ इति त उत्पम् मधुरासविधे स्वनामप्रसिद्धे धरण्ये, प्रा० । बुकंत-व्युत्क्रान्त-जि० परिणते विध्वस्ते, आया० २ ० " १ ० १ ० १ उ० । बुकंतजोखिय-व्युकान्तयोनिक प०। कान्ता अपगता योनिरुत्पत्तिस्थानं यत्रतत्यु कान्तयोनिकम् । प्राके, पिं युतिपुरान्ति श्री० उत्पस मे For Private & Personal Use Only 19 www.jainelibrary.org

Loading...

Page Navigation
1 ... 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488