Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४०८) अभिधान राजेन्द्रः ।
वीरिय
des गोयमा ! जहा नेरइया एवं० जाव पंचिदियतिरिक्खजोणिया, मणुस्सा जहा श्रोहिया जीवा । नवरं सिद्धवजा भाणियव्वा, वाणमंतरजोइसवेमाणिया जहा नेरइया । सेवं भंते ! (सेवं ) भंते । ति । सू०-७१ )
'सिद्धा णं श्रवीरिय' ति सकरणवीर्याभावादवीर्याः सिद्धाः, 'सेलेसिपडिवनगा य' त्ति शीलेशः- सर्वसंवरंरूपचरणप्रभुस्तस्येयमवस्था, शैलेशो वा - मेरुस्तस्यैव या Sवस्था स्थिरता साधर्म्यात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्च हखाक्षरोच्चारकालमाना तां प्रतिपन्नका ये ते तथा, 'लद्विवीरिएणं सवीरियत्ति वीर्या न्तरायक्ष यक्षयोपशमतो या वीर्यस्य लब्धिः सेव तद्धेतुत्वाद्वीर्ये लब्धिवीर्ये तेन सवीर्याः । एतेषां च क्षायिकमेव लब्धिवीर्यम् ' करणवीरिएणं' ति लब्धवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएंस - वीरिया विवीरिया वि'त्ति तत्र सवीर्याः-उत्थानादिक्रियावन्तः श्रवीर्यास्तूत्थानादिक्रियाविकलाः, ते चापर्याप्त्यादिकालेsaगन्तव्या इति । 'नवरं सिद्धवज्जा भाणियव्व' त्ति श्रीघिकजीवेषु सिद्धाः सन्ति, मनुष्येषु तु नेति, मनुष्यदण्डके वीर्य प्रति सिद्धखरूपं नाध्येयमिति । भ० १० ८ उ० । क्रियाधिकार एवेदमाह
,
दो भंते ! पुरिसा सरिसया सरितया सरिव्वया सरिसभंडमत्तोवगरणा अनमने सद्धिं संगामं संगामेन्ति तत्थ णं एगे पुरिसे पराइराइ, एगे पुरिसे पराइजर, से कहमेयं भंते ! एवं १, गोयमा ! सवीरिए पराइइ, अवीरिए पराइजइ । से केऽट्ठे० जाव पराइजइ १, गोयमा ! जस्स णं वीरियवज्झाई कम्माई णो बद्धाई णो पुट्ठाइं० जाव नो अभिसन्नागयाई नो उदिन्नाई उवसंताई भवन्ति से पराइराइ, जस्स गं वीरियवज्झाई कम्माई बद्धाई • जाव उदिन्नाई नो उवसंताई भवंति से गं पुरिसे पराइ अइ, से तेणऽट्टेणं गोयमा ! एवं बुच्चइ-सवीरिए पराइ - इ, अवीरिए पराइजइ । ( सू० ७० )
' सरिसय त्ति सदशकौ कौशलप्रमाणादिना ' सरितयति सत्व - सदृशच्छवी 'सरिव्वयं' ति सहग्वयसौ -- समानयौवनाद्यवस्थौ 'सरिसभंडमत्तोवगरण' ति भाण्डं - भाजनं मृन्मयादि मात्रो मात्रया युक्त उपधिः स च कांस्य भाजनादिभोजनभण्डिका भाण्डमात्रा वा गणिमादिव्यरूपः परिच्छदः उपकरणानि - अनेकधावरण महणा दीनि ततः सदृशानि भाण्डमात्रोपकरणानि ययोस्तौ त था, अनेन च समानविभूतिकत्वं तयोरभिहितं 'सवीरिए ' तिसवीर्य : ' वीरियवज्झाई ति वीर्य वध्यं येषां तानि तथा। भ० १०८ उ० । वीर्यप्रतिपादकेऽष्टमे सूत्रकृताङ्गाध्ययने, आ० चू० ४ ० ।
वीरियंतराय -- वीर्यान्तराय- न० अन्तरावपापकर्मभेदे, यदुदयवशाद् बलवान् नीरुजो वयस्थोऽपि च तृणकुरजीकरणे प्यसमर्थो भवति । कर्म० १ कर्म० । यदुदयवशात्सत्यापि
Jain Education International
For Private
वीरियाता
नीरुजि शरीरे यूनोऽल्पप्राणता भवति । कर्म० ६ कर्म० । स० । वीरियद्भिवण - वीर्यर्द्धिवर्णन - न० । प्रकर्षरूपायाः शुद्धाचारवललभ्यायास्तीर्थकरपर्यवसानाया वीर्यर्द्धवर्णने, ध० १
अधि० ।
वरियता - वीर्यता- स्त्री० । वीर्ययोगाद् वीर्यः प्राणी तद्भावो वीर्यता | अथवा वीयैमेव स्वार्थिकप्रत्ययाद्-वीर्याणां वा भावो वीर्यता । वीर्यभावे, भ० १ श० ४३० ॥ वीरियपवाय- -वीर्यपवाद - न० । सकर्मेतराणां जीवानामजीवानां च वीर्ये प्रवदतीति वीर्यप्रवादम् । कर्मण्यण् प्रत्ययः । चतुर्दशपूर्वाणां तृतीये पूर्वे, तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि । नं० सं०
वीर्याभिधायिनः पूर्वस्य स्वरूपमाह
वीरपुव्वस्स अट्ठवत्थू अट्ठ चूलियावत्थू पत्ता । ( सू० ६२७ )
'वीरियपुव्वे' त्यादि वीर्यप्रवादास्यस्य तृतीयपूर्वस्य वस्तूनि-मूलवस्तूनि अध्ययनविशेष आचारे ब्रह्मचर्याध्ययनवत् चूलावस्तूनि त्वाचाराप्रवदिति वस्तुवीर्यादेव गतयोऽपि भवन्तीति । स्था० ८ ठा० ३ उ० ।
वीरियपवायरस यं पुव्वस्स एकसत्तारं पाहुडा पत्ता । ( सू० ७१x )
' वीरियपुण्यस्स ' त्ति तृतीयपूर्वस्य 'पाहुड' सि प्राभृतमधिकारविशेषः । स० ७१ सम० ।
वीरियफड्डय - वीर्यस्पर्धक - न० । त्रित्वेन एकत्र समुदितेषु असंख्येयवीर्यभागान्वितेषु जीवप्रदेशेषु, कर्म० ५ कर्म० । वीरियबल - वीर्यबल - न० । वीर्यमेव बलं वीर्यबलं यद्वशात् गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते यश्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवति । तथाभूते बलभेदे, स्था० १० ठा० ३ ३० ।
वीरियलक्खण - वीर्यलक्षण - न० । लक्षणभेदे, विशे० । श्रा० म० । ( वीयैलक्षणम् : लक्खण' शब्देऽस्मिन्नेव भागे ५६३ पृष्ठे गतम् । )
वीरियसंपण - वीर्यसंपन्न - त्रि० । वीर्यमुत्साहातिरेकस्तेन सम्पन्नः । स्था० ८ ठा० ३ उ० । सपराक्रमे, कल्प० १ अधि० ५ क्षण ।
वीरियस जोगसद्दव्यया-वीर्यसजोगसद्द्रव्यता- स्त्री० । वीर्ये वीर्यान्तरायक्षयादिकृता शक्तिः योगा - मनः प्रभृतयः सह योगैर्वर्तत इति सयोगः सन्ति विद्यमानानि द्रव्याणि तथाविधपुङ्गला यस्य जीवस्यासौ सद्द्द्रव्यो वीर्यप्रधानः । सयोगो वीर्यसयोगः स वासी सद्द्रव्यश्चेति विग्रहस्तद्भावस्तत्ता वीर्यसयोगसद्द्द्रव्यता । सवीर्यतायां सपोगतायां सद्द्रव्यतायाम् भ० 門 श० ६ उ० । (वीर्य सयोग सद्द्द्रव्यता 'बंधण' शब्दे पञ्चमभागे १२२५ पृष्ठे व्याख्याता । )
वीरियाऽऽता - वीर्यात्मन् पुं० । वीर्यमुत्थानादि तदात्मा । सर्वमारियां वीर्यरूपे आत्मनि १२ ० १० २०१
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488