Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1425
________________ (१४०६) वीरिय अभिधानराजेन्द्रः। यः॥१॥" इति । चकारी धनधान्यद्विपदचतुष्पदशरीरा- बी-मर्यादावान् सदसद्विवेकी वा पापानि-पापरूपाण्यघनिस्यत्वभावनाओं (र्थम्) अशरणाद्यशेषभावनार्थ चानुक्कस- नुष्ठानानि अध्यात्मना-सम्यग्धर्मध्यानादिभावनया समामुच्चयार्थमुपात्ताविति ॥१२॥ हरेत्-उपसंहरेत् , मरणकाले चोपस्थिते सम्यक संलेखनअपि च या संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ॥१६॥ एवमादाय मेहावी, अप्पणो गिदिमुद्धरे। संहरणप्रकारमाहबारियं उवसंपजे, सव्वधम्ममकोवियं ॥ १३ ॥ साहरे हत्थपाए य, मणं पंचिंद्रियाणि य । सह संमइए णच्चा, धम्मसारं सुणेत्तु वा । पावकं च परीणाम, भासादोसं च तारिसं ॥१७॥ समुवट्ठिए उत्रणगारे, पच्चक्खाए य पावए ॥१४॥ अणुमाणं च मायं च, तं पडिन्नाय पंडिए । अनित्यानि सर्वारयपि स्थानानीत्येवम् आदाय-अवधा- सातागारवणिहुए, उवसंते णिहे चरे ॥१८॥ र्य मेधावी-मर्यादाव्यवस्थितः सदसद्विवेकी वा आत्मनः पादपोपगमने इकिनीमरणे भक्तपरिज्ञायां शेषकाले वा सम्बन्धिनी गृद्धि-गाद्वयं ममत्वम् उद्धरेद-अपनयेत् , ममे कर्मवद्धस्तौ पादौ च संहरेद-व्यापाराग्निवर्तयेत् , तथा दमहमस्य स्वामीत्येवं ममत्वं कचिदपि न कुर्यात् , तथा श्रा मनः-अन्तःकरणं तथाकुशलव्यापारेभ्यो निवर्तयेत् , तराचातः सर्वहेयधर्मेभ्य इत्यार्यो-मोक्षमार्गः सम्यग्दर्शनशा था शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्रद्विष्टतया श्रो. नचारित्रात्मकः, आर्याणां वा-तीर्थकदादीनामयमार्यों मार्ग वेन्द्रियादीनि पञ्चापीन्द्रियाणि । चशब्दः समुच्चये । तथा स्तम् उपसम्पयेत-अधितिष्ठेत् समाश्रयेदिति। किम्भूतं मार्ग पापकं परिणाममैहिकामुष्मिकाशंसारूपं संहरेदित्येवं भामित्याह-सर्वैः कुतीथिकधमैंः अकोपितः-अदृषितः स्वमहि पादोषं च तादृशं-पापरूपं संहरेत् , मनोवाकायगुप्तः सम्नैव दूषयितुमशक्यत्वात् प्रतिष्ठां गतः (तं ), यदि वा न् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयासर्वैर्धमैः-स्वभावैरनुष्ठानरूपैरगोपितं-कुत्सितकर्तव्याभावा थै सम्यगनुपालयेदिति ॥१७॥ तं च संयमे पराक्रममाणं त् प्रकटमित्यर्थः ॥ १३ ॥ सुधर्मपरिज्ञानं च यथा भवति कश्चित् पूजासत्कारादिना निमन्त्रयेत् , तत्रात्मोत्कर्षों न तहर्शयितुमाह-धर्मस्य सार:-परमार्थों धर्मसारस्तं शात्या कार्य इति दर्शयितुमाह-चक्रवर्त्यादिना सत्कारादिना पूअवबुध्य कथमिति दर्शयति-सह सन्-मत्या स्वमत्या वा क्यमानेन अणुरपि-स्तोकोऽपि मानः-अहंकारो न विधेविशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्व यः , किमुत महान् ? , यदिवोत्तममरणोपस्थिते नोग्रतपोपरावबोधकत्वात् शानस्य; तेन सह , धर्मस्य सारं ज्ञात्वे निष्टप्तदेहेन वा अहोऽहमित्येवंरूपः स्तोकोऽपि गर्यो न त्यर्थः, अन्येभ्यो वा-तीर्थकरगणधराचार्यादिभ्यः इलापु. विधेयः , तथा पण्डगर्ययेव स्तोकाऽपि माया न विधेयाप्रवत् श्रुत्वा चिलातपुत्रवद्वा धर्मसारमुपगच्छति,धर्मस्य वा किमुत महती ? , इत्येवं क्रोधलोभावपि न विधेयाविति । सारं चारित्रं तत्प्रतिपद्यते , तत्प्रतिपत्तौ च पूर्वोपा एवं द्विविधयाऽपि परिक्षया कषायांस्तद्विपाकांश्च परिझाय, तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो तेभ्यो निवृत्ति कुर्यादिति । पाठान्तरं वा 'प्राइमाएं च बालवीयरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽन. मायं च, तं परिणाय पंडिए ' अतीव मानोऽतिमानः गारः प्रवर्धमानपरिणामः प्रत्याख्यातं-निराकृतं पापकं सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञात्वा परिहरेत् । सावद्यानुष्ठानरूपं येनासौ प्रत्यास्यातपापको भवतीति ॥१४॥ इदमुक्तं भवति-यद्यपि सरागस्य कदाचिन्मानोदयः स्याकिश्चान्यत् । तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामजं किंचुवकम जाणे, पाउक्खेमस्स अप्पणो। प्यायोज्यम् । पाठान्तरं था 'सुयं मे इहमेगेसि, एवं वीरस्स तस्सेव अंतरा खिप्पं , सिक्खं सिक्खेज पंडिए ॥१५॥ वीरियं । येन बलेन संग्रामशिरसि महति सुभटसंकटे परानीक विजयते तत्परमार्थतो वीर्य न भवति, अपि तुजहा कुम्मे सअंगाई, सए देहे समाहरे । येन कामक्रोधादीन् विजयते तद्वीरस्य-महापुरुषस्य वीएवं पावाइँ मेधावी, अझप्पेण समाहरे ॥ १६ ॥ यम् । इहव-अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थउपक्रम्यते-संवय॑ते क्षयमुपनीयते आयुयेन स उपक्रम करादीनां सम्बन्धि वाक्यं मया श्रुतम् , पाठान्तरं वा स्तं (यं) वश्चन जानीयात् , कस्य ?-श्रायुःक्षेमस्य-स्वायु 'आयतटुं सुश्रादाय , एवं वीरस्स वीस्यि' प्रायतो-मोप इति । इदमुक्त भवति-स्वायुष्कस्य येन केनचित्प्रकारे क्षोऽपर्यवसितावस्थानत्वात् स चासावर्थश्च तदर्थों वाखोपक्रमो भावी यस्मिन् वा काले तत्परिक्षाय तस्योप-1 तत्प्रयोजनो वा सम्यग्दर्शनशानचारित्रमार्गः स प्रायतार्थक्रमस्य कालस्य वा अन्तराले क्षिप्रमेवानाकुलो जीवि- स्तं सुष्ठादाय-गृहीत्वा यो धृतिबलेन कामक्रोधादिजयाय तानाशंसी पण्डितो विवेकी संलेखनारूपां शिक्षा भक्तप- च पराक्रमते एतद्वीरस्य वीर्यमिति । यदुनमासीत् 'किं(तुनु रिसेवितमरणादिकां वा शिक्षेत् , तत्र ग्रहणशिक्षया यथा वीरस्य वीरत्वमि' ति तद्यथा भवति तथा व्याख्यातम् । वन्मरणविधि विज्ञायाऽऽसेवनशिक्षया त्वासेवेतेति ॥१५॥ किश्चान्यत्-सातागौरवं नाम सुखशीलता तत्र निभृतःकिश्चान्यत्-यथेति उदाहरणप्रदर्शनार्थः, यथा कूर्मः-कच्छपः | तदर्थमनुयुक्त इत्यर्थः , तथा क्रोधाग्निजयादुपशान्तःस्वान्यङ्गानि-शिरोऽधरादीनि स्वके देहे समाहरेद्-गो-शीतीभूतः शब्दाविषयेभ्योऽप्यनुकूलप्रतिकूलेभ्योऽरकपयेद्-अव्यापाराणि कुर्याद् एवम्-अनयैव प्रक्रियया मेधा- द्विष्टतयोपशान्तो जितेन्द्रियत्वात्तेभ्यो निवृत्त इति , तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488