Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
वीरिय
धारिष
(१४०४)
अभिधानराजेन्द्रः। किं नु वीरस्स वीरतं, कहं चेयं पवुचई ? ॥१॥ व्यानामनादि अपर्यवसितम् ,भव्यानामनादि सपर्यवसितंबा, कम्ममेगे पवेदेति, अकम्मं वाऽवि सुव्वया।
सादि सपर्यवसितं बेति, पण्डितवीर्य तु सादि सपर्यवसित
मेवेति ॥ ३॥ तत्र प्रमादोपहतस्य सकर्मणो यहाल- . एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया ॥२॥
वीर्य तदर्शयितुमाह-शस्त्रं स्वगादिप्रहरणं शास्त्रं वा हे विधे-प्रकारावस्येति द्विविध-द्विप्रकारम् , प्रत्यक्षा- धनुर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत् सुष्ठु सातसन्नवाचित्वात् इदमो यदनन्तरं प्रकर्षणोच्यते प्रोच्यते गौरवगृखा एके-केचन शिक्षन्ते-उद्यमेन गृहवीर्य तद् द्विभेदं सुष्वाख्यातं स्वाख्यातं तीर्थकरादिभिः, 'वा'- न्ति । तच शिक्षितं सत् प्राणिनां जन्तूनां विनाशाय वाक्यालकारे, तत्र'ईर'-गतिप्रेरणायोः, विशेषेण ईरयति- भवति, तथाहि-तत्रोपदिश्यते एवंविधमालीढप्रत्यालाढाप्रेरयति अहितं येन तद्वीय जीवस्य शक्तिविशेष इत्यर्थः,
दिभिर्जीवे व्यापादयितव्ये स्थान विधेयम् । तदुक्तम्-"मुष्टितत्र किं नु वीरस्य-सुभटस्य वीरत्वम् ?, केन वा का
नाऽऽच्छादयेाक्य, मुष्टी दृष्टि निवेशयेत् । हतं लक्ष्य विरणेनासी वीर इत्यभिधीयते?,नुशयो-वितर्कवाची । एत- जानीया-यदि मूर्धा न कम्पते ॥१॥" तथा एवं लावकरसः द्वितर्कयति-किं तद्वीर्यम् ?, वीरस्य या किं तद्वीरत्वमिति ? क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति । तथा एवं चौरा॥१॥ तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह-कर्म
देःशूलारोपणादिको दण्डो विधेयः,तथा चाणक्याभिप्रायेण क्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति , यदिवा
परो वञ्चयितव्योर्थोपादानार्थम्,तथा कामशास्त्रादिकं चोच. कर्माष्टप्रकारं कारणे कार्योपचारात् तदेवं वीर्यमिति प्र
मेनाशुभाध्यवसायिनोऽधीयते, तदेवं शस्त्रास्य धनुर्वेदादेः शा. वेदयन्ति । तथाहि-औदयिकभावनिष्पन्नं कर्मत्युपदिश्यते
खस्य वा यदभ्यसनं तत्सर्व बालवीर्यम् । किञ्च-एकेऔदयिकोऽपि च भावः कर्मोदयनिष्पन्न एवं बालवीर्यम् ।
केचन पापोदयात् मन्त्रानभिचारकानाथर्वणानश्वमेधद्वितीयभेदस्त्वयं-न विद्यते कर्मास्येत्यकर्मा-धीर्यान्तराय
पुरुषमेघसर्वमेधादियागार्थमधीयते । किम्भूतानिति दर्शक्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः । चशब्दात् चा
यति-प्राणा-द्वीन्द्रियादयः भूतानि-पृथिव्यादीनि तेषां रित्रमोहनीयोपशमक्षयोपशमजनितंच, हे सुनता! एवम्भूतं
विविधम्--अनेकप्रकारं हेठकान्-बाधकान् ऋक्संस्थापरितवीर्य जानीत यूयम् । प्राभ्यामेव द्वाभ्यां स्थानाभ्यां
नीयान् मन्त्रान पठन्तीति । तथा चोक्तम्-"षद् शतानि नि. सकर्मकाऽकर्मकापादितबालपण्डितवीर्याभ्यां व्यवस्थितं वी.
युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचना-न्यूनानि यमित्युच्यते । यकाभ्यां च ययोर्वा व्यवस्थिता मत्र्येषु
पशुभित्रिभिः॥१॥' इत्यादि ॥४॥ भवा माः 'दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते वा। अधुना 'सस्थ' मित्येतत्सूत्रपदं सूत्रस्पार्शिकया नियुक्तितथाहि-नानाविधासु क्रियासु प्रवर्तमानमुत्साहबल
__कारः स्पष्टयितुमाहसंपलं मत्यै दृष्या वीर्यवानय मर्त्य इत्येषमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयं मर्त्य
सत्थं असिमादीयं,विजा मंते य देवकम्मकयं । इत्येवमपदिश्यते दृश्यते चेति ॥२॥
पत्थिववारुणअग्गे-य वाउ तह मीसग चेव ॥६॥ इहबालवीर्य कारणे कार्योपचारात्कमैव वीर्यत्वेनाभिहितम्, शस्त्र-प्रहरणं तच असिः-खङ्गस्तदादिकं, तथा विसाम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनापदिशन्नाह- द्याधिष्ठित मन्त्राधिष्ठित देवकर्मकृतं-दिव्यक्रियानिष्पादितं
तश्च पञ्चविधम् ,तद्यथा-पार्थिव वारुणमाग्नेयं वायव्यं तपमा कम्ममाहंसु, अप्पमायं तहाऽवरं।
थैव द्यादिमिश्रं चेति ॥ तम्भावाऽऽदेसभो वाऽवि, बालं पंडियमेव वा ॥३॥
किश्चान्यत्सत्थमेगे तु सिक्खता, अतिवायाय पाणिणं ।
माइणो कटु माया य, कामभोगे समारभे । एगे मंते अहिजंति, पाणभूयविहेडियो ॥४॥
हंता छेत्ता पगम्भित्ता, यसायाणुगामिणो ॥ ५॥ प्रमाद्यति सदनुष्ठानरहिता भवन्ति प्राणिनो येन स |
मणसा वयसा चेव, कायसा चेव अंतसो। प्रमादो-मद्यादिः, तथा चोकम्-"मजं विलयकसाया, णिहा विगहा य पंचमी भणिया । एस पमायप
आरओ परो वाऽवि, दुहाऽवि य असंजया ॥६॥ माओ, णिहिट्ठो वीयरागेहिं ॥१॥" तमेवम्भूतं प्रमाद क-| माया-परवञ्चनादि (मि) का बुद्धिः सा विद्यते येषां मोपादानभूतं कर्म आहुः-उक्लवन्तस्तीर्थकरादयः, अ- ते मायाविनस्त एवम्भूता मायाः-परवञ्चनानि कृत्वा एकग्रप्रमाद च तथा अपरमकर्मकमाहुरिति । एकदुनं भवति- हणे तज्जातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः प्रमादोपहतस्य कर्म बध्यते, सकर्मणश्च यत्क्रियानुष्ठानं त- कामान्-च्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् द्वालवीर्यम् , तथाऽप्रमत्तस्य कर्माभावो भवति, एवंविधस्य समारभन्ते-सेवन्ते । पाठान्तरं वा-'प्रारंभाय तिवट्टइ' च पण्डितवीर्य भवति, एतच बालवीर्य पण्डितवीर्यमिति त्रिभिः मनौवाकायैरारम्भार्थं वर्तते, बहून् जीवान् व्यापावा प्रमादवतः सकर्मणो बालवीर्यमप्रमत्तस्याकर्मणः पण्डि- दयन् बनिन् अपध्वंसयन् आशापयन् भोगार्थी: वित्तोनवीर्यमित्येवमायोज्यम् । 'तम्भावाऽदेसो वावी' ति तस्य- पार्जनार्थ प्रवर्तत इत्यर्थः । तदेवम् आत्मसाताबालवीर्यस्य कर्मणश्च पण्डितवीर्यस्य वा भावः-सत्ता स| नुगामिनः-स्वसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः सद्भावस्तेनाऽऽदेशो-व्यपदेशः ततः, तद्यथा-वास्तवीर्यमभ- । कपायकलुषितान्तरात्मानः,सन्त एवम्भूता भवन्ति,तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488