________________
वीरिय
धारिष
(१४०४)
अभिधानराजेन्द्रः। किं नु वीरस्स वीरतं, कहं चेयं पवुचई ? ॥१॥ व्यानामनादि अपर्यवसितम् ,भव्यानामनादि सपर्यवसितंबा, कम्ममेगे पवेदेति, अकम्मं वाऽवि सुव्वया।
सादि सपर्यवसितं बेति, पण्डितवीर्य तु सादि सपर्यवसित
मेवेति ॥ ३॥ तत्र प्रमादोपहतस्य सकर्मणो यहाल- . एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया ॥२॥
वीर्य तदर्शयितुमाह-शस्त्रं स्वगादिप्रहरणं शास्त्रं वा हे विधे-प्रकारावस्येति द्विविध-द्विप्रकारम् , प्रत्यक्षा- धनुर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत् सुष्ठु सातसन्नवाचित्वात् इदमो यदनन्तरं प्रकर्षणोच्यते प्रोच्यते गौरवगृखा एके-केचन शिक्षन्ते-उद्यमेन गृहवीर्य तद् द्विभेदं सुष्वाख्यातं स्वाख्यातं तीर्थकरादिभिः, 'वा'- न्ति । तच शिक्षितं सत् प्राणिनां जन्तूनां विनाशाय वाक्यालकारे, तत्र'ईर'-गतिप्रेरणायोः, विशेषेण ईरयति- भवति, तथाहि-तत्रोपदिश्यते एवंविधमालीढप्रत्यालाढाप्रेरयति अहितं येन तद्वीय जीवस्य शक्तिविशेष इत्यर्थः,
दिभिर्जीवे व्यापादयितव्ये स्थान विधेयम् । तदुक्तम्-"मुष्टितत्र किं नु वीरस्य-सुभटस्य वीरत्वम् ?, केन वा का
नाऽऽच्छादयेाक्य, मुष्टी दृष्टि निवेशयेत् । हतं लक्ष्य विरणेनासी वीर इत्यभिधीयते?,नुशयो-वितर्कवाची । एत- जानीया-यदि मूर्धा न कम्पते ॥१॥" तथा एवं लावकरसः द्वितर्कयति-किं तद्वीर्यम् ?, वीरस्य या किं तद्वीरत्वमिति ? क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति । तथा एवं चौरा॥१॥ तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह-कर्म
देःशूलारोपणादिको दण्डो विधेयः,तथा चाणक्याभिप्रायेण क्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति , यदिवा
परो वञ्चयितव्योर्थोपादानार्थम्,तथा कामशास्त्रादिकं चोच. कर्माष्टप्रकारं कारणे कार्योपचारात् तदेवं वीर्यमिति प्र
मेनाशुभाध्यवसायिनोऽधीयते, तदेवं शस्त्रास्य धनुर्वेदादेः शा. वेदयन्ति । तथाहि-औदयिकभावनिष्पन्नं कर्मत्युपदिश्यते
खस्य वा यदभ्यसनं तत्सर्व बालवीर्यम् । किञ्च-एकेऔदयिकोऽपि च भावः कर्मोदयनिष्पन्न एवं बालवीर्यम् ।
केचन पापोदयात् मन्त्रानभिचारकानाथर्वणानश्वमेधद्वितीयभेदस्त्वयं-न विद्यते कर्मास्येत्यकर्मा-धीर्यान्तराय
पुरुषमेघसर्वमेधादियागार्थमधीयते । किम्भूतानिति दर्शक्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः । चशब्दात् चा
यति-प्राणा-द्वीन्द्रियादयः भूतानि-पृथिव्यादीनि तेषां रित्रमोहनीयोपशमक्षयोपशमजनितंच, हे सुनता! एवम्भूतं
विविधम्--अनेकप्रकारं हेठकान्-बाधकान् ऋक्संस्थापरितवीर्य जानीत यूयम् । प्राभ्यामेव द्वाभ्यां स्थानाभ्यां
नीयान् मन्त्रान पठन्तीति । तथा चोक्तम्-"षद् शतानि नि. सकर्मकाऽकर्मकापादितबालपण्डितवीर्याभ्यां व्यवस्थितं वी.
युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचना-न्यूनानि यमित्युच्यते । यकाभ्यां च ययोर्वा व्यवस्थिता मत्र्येषु
पशुभित्रिभिः॥१॥' इत्यादि ॥४॥ भवा माः 'दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते वा। अधुना 'सस्थ' मित्येतत्सूत्रपदं सूत्रस्पार्शिकया नियुक्तितथाहि-नानाविधासु क्रियासु प्रवर्तमानमुत्साहबल
__कारः स्पष्टयितुमाहसंपलं मत्यै दृष्या वीर्यवानय मर्त्य इत्येषमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयं मर्त्य
सत्थं असिमादीयं,विजा मंते य देवकम्मकयं । इत्येवमपदिश्यते दृश्यते चेति ॥२॥
पत्थिववारुणअग्गे-य वाउ तह मीसग चेव ॥६॥ इहबालवीर्य कारणे कार्योपचारात्कमैव वीर्यत्वेनाभिहितम्, शस्त्र-प्रहरणं तच असिः-खङ्गस्तदादिकं, तथा विसाम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनापदिशन्नाह- द्याधिष्ठित मन्त्राधिष्ठित देवकर्मकृतं-दिव्यक्रियानिष्पादितं
तश्च पञ्चविधम् ,तद्यथा-पार्थिव वारुणमाग्नेयं वायव्यं तपमा कम्ममाहंसु, अप्पमायं तहाऽवरं।
थैव द्यादिमिश्रं चेति ॥ तम्भावाऽऽदेसभो वाऽवि, बालं पंडियमेव वा ॥३॥
किश्चान्यत्सत्थमेगे तु सिक्खता, अतिवायाय पाणिणं ।
माइणो कटु माया य, कामभोगे समारभे । एगे मंते अहिजंति, पाणभूयविहेडियो ॥४॥
हंता छेत्ता पगम्भित्ता, यसायाणुगामिणो ॥ ५॥ प्रमाद्यति सदनुष्ठानरहिता भवन्ति प्राणिनो येन स |
मणसा वयसा चेव, कायसा चेव अंतसो। प्रमादो-मद्यादिः, तथा चोकम्-"मजं विलयकसाया, णिहा विगहा य पंचमी भणिया । एस पमायप
आरओ परो वाऽवि, दुहाऽवि य असंजया ॥६॥ माओ, णिहिट्ठो वीयरागेहिं ॥१॥" तमेवम्भूतं प्रमाद क-| माया-परवञ्चनादि (मि) का बुद्धिः सा विद्यते येषां मोपादानभूतं कर्म आहुः-उक्लवन्तस्तीर्थकरादयः, अ- ते मायाविनस्त एवम्भूता मायाः-परवञ्चनानि कृत्वा एकग्रप्रमाद च तथा अपरमकर्मकमाहुरिति । एकदुनं भवति- हणे तज्जातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः प्रमादोपहतस्य कर्म बध्यते, सकर्मणश्च यत्क्रियानुष्ठानं त- कामान्-च्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् द्वालवीर्यम् , तथाऽप्रमत्तस्य कर्माभावो भवति, एवंविधस्य समारभन्ते-सेवन्ते । पाठान्तरं वा-'प्रारंभाय तिवट्टइ' च पण्डितवीर्य भवति, एतच बालवीर्य पण्डितवीर्यमिति त्रिभिः मनौवाकायैरारम्भार्थं वर्तते, बहून् जीवान् व्यापावा प्रमादवतः सकर्मणो बालवीर्यमप्रमत्तस्याकर्मणः पण्डि- दयन् बनिन् अपध्वंसयन् आशापयन् भोगार्थी: वित्तोनवीर्यमित्येवमायोज्यम् । 'तम्भावाऽदेसो वावी' ति तस्य- पार्जनार्थ प्रवर्तत इत्यर्थः । तदेवम् आत्मसाताबालवीर्यस्य कर्मणश्च पण्डितवीर्यस्य वा भावः-सत्ता स| नुगामिनः-स्वसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः सद्भावस्तेनाऽऽदेशो-व्यपदेशः ततः, तद्यथा-वास्तवीर्यमभ- । कपायकलुषितान्तरात्मानः,सन्त एवम्भूता भवन्ति,तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org