________________
66
पीरिय
"
परि
डी-सामर्थ्यं तद् द्विविधं सम्भवे सम्भाव्ये व सम्भवे तापसीकृतामनुसरोपपातिकानां च सुराणामतीय पनि मनोइम्याणि भवन्ति । तथाहि तीर्थकृतानामनुत्तरोपपातिकसुरमनः नः पर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुरा व सर्वव्यापारस्यैव मनसा निपादनादिति । सम्भाव्ये तु यो हि यमर्थे पटुमतिना प्रोच्य मानेन शक्रोति साम्यतं परिणमपि सम्भाव्य कर्म्यमाणः शक्ष्यत्यमुमर्थं परिणमयितुमिति । वाग्वीर्यमपि द्विविधम्-सम्म सम्भाव्ये च तत्र सम्भवे तीर्थकृतां योजननिर्धारिणी वाकू सर्वस्वस्वभाषानुगता च, तथाऽन्येपामपि शीरमध्वासवादिलब्धिमतां वाचः सौभाग्यमिति । तथा इसकी कसादीनां सम्भपति स्वरमाधुर्य, संभाग्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानमाधुर्यम् । तथा चोहम् गायति मधुरं काली गायति परं रुक्खं च " इत्यादि, तथा सम्भावयामः - एनं श्रावकदारकम् प्रकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा संभावयामः शुकसारिकादीनां वायो मानुषभाषापरिग्रामः । कायवीर्यमप्यौरस्यं यद्यस्य बलं तदपि द्विविधम्-सम्भवे सम्भाव्ये च संभवे यथा चक्रवर्तिवलदेववासुदेवादीनां बाहुबलादि कायबलम तद्यथा-कोटिशिला प्रिपृष्ठेन बामकरतलेनोद्धृता । यदिवा' सोलस रायसहस्सा इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रम तथा मेदद्गृहीत्या सुधांशुत्रवद्धर्तुमिति तथा सस्भाव्यते श्रन्यतरसुराधिपो जम्बूद्वीपं वामहस्ते पद
"
मयत्नेनैव च मन्दरमिति तथा सम्भाव्यते अयं दारकः परिवर्धमानः शिलामेनामुद्धर्नु हस्तिनं दमयितुमश्वं वाहवितुमित्यादि । यचलमपि श्रोत्रेन्द्रियादि विषयम
समर्थ पञ्चधा एकैकं द्विविधं समये, सम्भाव्ये च सम्भ ये यथा श्रोत्रस्य द्वादशयोजनानि विषयः एवं शेषाणामपि यो यस्य विषय इति । सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य भ्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपमे तु खति सम्भाव्यते विषयग्रहणायेति ।
(१४०३) अभिधानराजेन्द्रः ।
"
साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाहउज्जमधितिधीरतं, सोंडीरतं खमा य गंभीरं । उपभोगजोगतवसं - जमादियं होइ भन्झप्पो ।। ६६ ।। भारमन्यधीत्यध्यात्मं तत्र भयमान्यात्मिकम्-प्रान्तरक्लिजनितं सात्विकमित्यर्थः तच्चानेकधा-तत्रोद्यमो ज्ञानतपोनुष्ठानादिषूत्साहः, एतदपि यथायोगं सम्भवे संभाव्ये च योजनीयमिति पृतिः संयमे चित्तसमाधानमिति यावत् । धीरत्वं परीषदोपसर्गाद्योभ्यता, शीडी-स्थागसम्पन्नता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनो न मनः कम्पते, यदिवा श्रापद्यविषयता, यदिवा - विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयेदेतत्कर्तव्यमित्येवं हर्षायमाणोऽविषो विधत इति । समावी तु परेराकुश्मामोऽपि मनागपि मनसा न क्षोभमुपयाति भावयति च तत्थम् । तचेदम्-“कुऐन मतिमता, स्वार्थगवेषणे मतिः
3
Jain Education International
,
"
वीरिप कार्या। यदि सत्यं कः कोपः स्यादनुतं किं नु कोपेन ॥ १ ॥ तथा - " अक्कोसद्दणणमारण - धम्मब्भंसाणबालसुलभाणं । लाभं मन्नइ धीरो, जहुत्तरां प्रभाव ( लाभ ) स्मि ॥ १ ॥ ' गाम्भीर्यवीर्ये नाम परषहोपसगैरधृष्यत्वं यदिवा-यत् मनचमत्कारकारिण्यपि खानुष्ठाने अनीत्यम् उच-"ल्लुच्छलेह जं. होइ, ऊणयं रितयं कणकणेइ । भरियाइँ ग 'खुम्ती सुपुरिसविधायाई ॥१॥ " उपयोगी साका रानाकारभेदात् द्विविधम्-तत्र साकारोपयोगोऽष्टधा अनाकार से चोपयुक्त विषयस्ययक्षेत्रकालभावरूपस्य परिच्छेविध इति तथा योगयी विविध मनोवा कायभेदात् तत्र मनोचीयमकुशलमनोनिरोधः कुशलमनसा प्रवर्तनं मनसो वा एकावभावकरणम् । मनोवीर्येण द्वि निर्मन्थसंयताः प्रवृद्धपरिणामा अवस्थित परिणामास भवन्तीति । वाग्बीर्येण तु भाषमाणो ऽपुनरुकं निरवयं च भाषते कायवीये तु यस्तु समाहितपाणिपादः कूर्मयदबतिष्ठत इति। तपोवीर्य द्वादशप्रकारे तपो पहलालायन् विधत्त इति एवं सप्तदशविधे संयमे एकत्वाद्यध्यवसितस्य यद्बलात्प्रवृनिस्तत्संयमवीय कथमहमतिचारं संयमे न प्राप्नुयामित्यव्यवसायिनः प्रवृत्तिरित्येवमाद्ययामवीर्यमित्यादि व भावचीयमिति । वीर्यवादपूर्वे या नन्तं वीर्य प्रतिपादितं किमिति १ यतो ऽनन्तार्थे पूर्वे भवति तत्र च वीर्यमेव प्रतिपाद्यते अनन्तार्थता वा तोऽवगम्यया। तद्यथा-" सम्बई जा हो-ज वालुवा गणणमागया सन्ती । तत्तो बहुयतरागो, अत्थो एगस्स पुव्वस्स ॥ १ ॥ सव्वसमुद्दाण जलं, जर पत्थमियं हवि
"
9
"
3
कलिये तो बहुयतरायो, अन्धो दगस्स पुण्यस्स ॥ २ ॥ " तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति ।
"
सर्वमप्येतद् वीर्यं त्रिधेति प्रतिपादयितुमाहसव्वं पिय तं तिविहं, पंडियबॉलविरियं च मीसं च । हवा व होति दुविहं अगार असगारियं चैव ॥ १७ ॥ सर्वमध्येतद्भाववीर्य पण्डितबालमिश्रभेदात् त्रिविधम् तनगाराणां परितवीर्य, वालपरिडतवीर्ये त्वगाराणां - - दस्थानामिति । तत्र यतीनां परितवीय साहिसपर्यवसि तं सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तम्, बालपरिडतीये तु देशविर तिसद्भावकाले सादि सर्वविरतिसङ्गावे तद्भ्रंशे वा सपर्यवसानम्, बालबीर्ये स्वविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितम्, भव्यानां वनादिपर्यवसितम् खादिसपर्यवखितं तु विरतिभ्रंशात् सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्क पुलपरावतत् विरतिसद्भावात् सान्तवेति । सायपर्यवसितस्य तृतीयभङ्गकस्य त्वसम्भव एव । यदिवा - पण्डितवीर्ये सर्वविरतिलक्षणम्, विरतिरपि चारित्रमोहनीयक्ष यक्षयोपशमोपलक्षणा त्रिविधेष अतो वीर्यमपि त्रिचैव भवति । मतो नामविष्यको निशेषः ।
"
तदनु सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारचितव्यं चेदम्
:
दुहा वेयं सुक्खायं, वीरियं ति पवुचई ।
For Private & Personal Use Only
"
,
7
www.jainelibrary.org