________________
(१९०२) वीरिय
अभिधानराजेन्द्रः। श्रमणाणुत्तरगेवि-अभोगभूमिगय तइयतणुगेसुं। नोभागमतश्च । मागमतो ज्ञाता तत्र चानुपयुक्तः, नौकमसो मसंखगुणिो , सेसेसु य जोगुउकोसा ॥ १६ ॥
आगमतस्तु शरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिअमना-असंही पर्याप्तचतुरिन्द्रियोत्कृष्टयोगात् अस
अभेदात्त्रिधा वीर्य , सचित्तमपि द्विपदचतुष्पदापदभेदात् शिपश्चेन्द्रियपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । त
त्रिविधमेव, तत्र द्विपदानामईन्चक्रवर्तिबलदेवादीनां यद्वीतोऽनुत्तरोपपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः।
ये स्त्रीरत्नस्य वा यस्य वा यद्वीय तदिह द्रव्यवीर्यत्वेन ततो ग्रैवेयकाणां देवानामुस्कृष्टो योगोऽसंख्येयगुणः ।
ग्राह्यम् , तथा चतुष्पदानामश्वहस्तिरत्नादीनां सिंहव्याघ्रततो भोगभूमिजा (गता) नां तिर्यङ्मनुष्याणामु
शरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्य तस्कृष्टो योगोऽसंख्येयगुणः । ततोऽप्याहारकशरीरिणामुत्क
दिति , तथा अपदानां गोशीर्षचन्दनप्रभृतीनां शीतोष्णहो योगोऽसंख्येयगुणः । ततः शेषाणां देवनारक
कालयोरुष्णशीतवीर्यपरिणाम इति । नियमनुष्याणामुत्कयो योगोऽसंख्येयगुणः। असंख्येयगुण
अचित्तवीर्यप्रतिपादनायाहकारश्च सर्वत्रापि सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगतप्रदेश- अच्चित्तं पुण विरियं, आहारावरणपहरणादीसु । राशिप्रमाणो द्रष्टव्यः । तइयतणुगेसु' ति तृतीया तनु
| जह प्रोसहीण भणियं, विरियं रसवीरियविवागो।।१२।। राहारकशरीरम् ॥ १६ ॥ तदेव कृता सप्रपञ्चं योगप्ररूपणा । सांप्रतमेभिर्योगैर्यत्करोति तदाह
आवरणे कवयादी, चक्कादीयं च पहरणे होति ।
खित्तम्मि जम्मि खेत्ते, काले जे जम्मि कालम्मि॥१३॥ जोगेहि तयणुरूवं, परिणमई गिण्हिऊण पंच तणू।
अचित्तद्रव्यवीर्य त्वाहारावरणप्रहरणेषु यद्वीर्य तदुच्यते , पाउग्गे वालंबइ, भासाणुमणत्तणे खंधे ॥ १७॥
तत्राऽऽहारवीर्यम् ‘सद्यः प्राणकरा हृद्या, घृतपूर्णाः कफाsयोगैरनन्तरोक्तस्वरूपैः प्रायोग्यान् स्कन्धान--पुनलस्क- पहाः' इत्यादि, ओषधीनां च शल्योद्धरणसरोहणविषाधान् गृहीत्वा यथायोग 'पंचतणु' ति पञ्च श- पहारमेधाकरणादिकं रसवीर्य, विपाकवीय च यदुक्तं चिरीराणि परिणमयति औदारिकादिपश्चशरीरतया परि- कित्साशास्त्रादौ तदिह प्राह्यमिति । तथा योनिप्राभृतकाणमयतीत्यर्थः । कथं पुनर्गृहातीति चेदत आह-तदनुरूपं नानाविधं द्रव्यवीर्य द्रष्टव्यमिति । तथा-आवरणे कवचायोगानुरूपम् । तथाहि-जघन्ययोगे वर्तमानः स्तोकान् पुद्र- दीनां प्रहरणे चक्रादीनां यद्भवति वीर्य तदुच्यत इति । लस्कन्धान गृह्णाति, मध्यमे मध्यमान , उत्कृष्ट च योगे वर्त- अधुना क्षेत्रकालवीर्य गाथापश्चार्धेन दर्शयति-क्षेत्रवीर्य तु मानः प्रभूतामिति । उक्नं चान्यत्रापि-"जोगऽणुरुवं जीवा, देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गपरिणामंतीह गिरिहउं दलियं" ति, इति । अथवा-तच्छ- तान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा-दुर्गादिक क्षेत्रमाश्रित्य ब्देन पञ्च शरीरासि संबध्यन्ते । ततश्च तदनुरूपं पञ्चश- कस्यचिद्वीोल्लासो भवन्ति , यस्मिन्वा क्षेत्रे वीर्य व्यारीरानुरूपं शरीरपञ्चकमायोग्यतयेत्यर्थः पुनलस्कन्धान गृ- ख्यायते तत्क्षेत्रवीर्यमिति । एवं कालवीर्यमप्येकान्तसुषमाहाति। तथा भाषाप्राणापानमनस्त्वप्रायोग्यान पुद्गलस्कन्धा- दावायोज्यमिति । तथा चोक्तम्-" वर्षासु लवणममृतं , म् प्रथमतो गृह्णाति । गृहीत्वा च भाषादित्वेन परिणमयति । शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं परिणमय्य च तनिसर्गहेतुसामर्थ्य विशेषसिद्धये तान् पुद्ग- वसन्ते गुडश्चान्ते ॥१॥" तथा-" ग्रीष्मे तुल्यगुडां सुलस्कन्धानालम्बते । ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः
सैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया सन् विसृजति,नान्यथा। तथाहि-यथा वृषदंशः स्वान्यान्यू- शुण्ठ्या तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण वे गमनाय प्रथमतः संकोचव्याजेनावलम्बते, ततस्तदवष्ट
संयोजिता, पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शम्भतो जातसामर्थ्य विशेषः सन् तान्यङ्गान्यूज़ प्रक्षिपति ,
प्रवः ॥१॥" नान्यथा शक्नोति,'द्रव्यनिमित्तं वीर्य संसारिणामुपजायत'
भाववीर्यप्रतिपादनायाहइति वचनप्रामाण्यात्, तथेहापि भावनीयमिति ॥१७॥ क.
भावो जीवस्स सवी-रियस्स विरियम्मि लद्धिष्णेगविहा। प्र०१प्रक०। कुशीलत्वं सुशीलत्वं च संयमवीर्यान्तरायोदयात्तत्क्षयोपश
ओरस्सिदिय अझ-प्पिएसु बहुसो बहुविहीयं ।।६४॥ माच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते , मणवइकाया प्राणा-पाणू संभव तहा य संभब्वे । तदनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सोत्तादीणं सद्दा-दिएसु विसएसु गहणं च ।। ६५॥ उपक्रमादीनि वक्तव्यानि, तत्राप्युपमान्तर्गतोऽर्थाधिकारो
सवीर्यस्य-वीर्यशक्त्युपेतस्य जीवस्य बीर्य-वीर्यविषये - ऽयं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्त्रिविधमपि
नेकविधा लब्धिः, तामेव गाथापश्चार्द्धन दर्शयति, तद्यथावीर्य परिक्षाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पन्ने
उरसि भवमौरस्यं शारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यातु निक्षेपे वीर्याध्ययन, वीर्यनिक्षेपाय नियुक्तिकृदाह
त्मिकं बलं बहुशो-बहुविधं द्रष्टव्यमिति । पतदेव दर्शयिविरिए छक्कं दवे, सच्चित्ताचित्तमीसगं चेव ।
तुमाह-प्रान्तरेण व्यापारेण गृहीत्वा पुनलान् मनोयोदुपयचउप्पयअपयं, एयं तिविहं तु सञ्चित्तं ।। ६१॥ ग्यान् मनस्त्वेन परिणमयति, भाषायोग्यान् भाषात्वेन पबीयें मामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षे- रिणमयति , काययोग्यान कायत्वेन, मानापानयोग्यान तपः, तत्रापि नामस्थापने बुध, द्रव्यवीय, विधा-आगमतो| ब्रायनेति । तथा मनोवाकायादीनां तनावपरिपतानां -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org