________________
धीरिय
(१०१) पीरिय
अभिधानराजेन्द्रः। काजघन्यायोगस्थानादारभ्य क्रमेण यानि योगस्थानानि बायरवियतियचउरम-णसन्नपञ्जत्तगजहन्नो ॥१४॥ श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः
इहासंख्येयगुण इति उत्तरगाथातः संबध्यते । सासमयान् यावदवस्थितानि प्राप्यन्ते । ततः परं यानि यो
धारणस्य सूदमस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमागस्थानानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि तान्यु.
नस्य जघन्यो योगः सर्वस्तोकः । ततो बादरैकेन्द्रियस्य त्कर्षतः पञ्च समयान , ततः परं यानि योगस्थानानि पू
लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोवोक्तप्रमाणानि तान्युत्कर्षतः षट् समयान् , ततोऽपराणि
ऽसंख्येयगुणः । ततो द्वीन्द्रियस्य लक्ष्यपर्याप्तकस्य प्रथमपानि योगस्थानानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतः सप्त स
समये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततस्त्रीमयान् , ततोऽपि पराणि क्रमेण योगस्थानानि पूर्वोक्नसं
न्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो ख्याकानि तान्युत्कर्षतोऽष्टौ समयान् , ततः पराणि पुन
योगोऽसंख्येयगुणः। ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्य र्यानि क्रमेण योगस्थानानि श्रेण्यसंख्ययभागगतप्रदेशराशि
प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः। ततो प्रमाणान्येव तान्युत्कर्षतः सप्त समयान् यावदवस्थितानि
ऽसंक्षिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानप्राप्यन्ते । तदनन्तरं यथोक्नसंख्याकान्येव योगस्थानान्यु
स्य जघन्यो योगोऽसंख्येयगुणः । ततः संक्षिपञ्चेन्द्रियस्य स्कर्षतः षद् समयान् , ततोऽपि पराखि यथोक्तप्रमाणा
लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोन्येव योगस्थानानि पञ्च समयान् , एवं तावद्वाच्यं याव
संख्येयगुणः ॥ १४ ॥ दन्तिमानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणान्युत्कर्षतो ही समयौ यावदवस्थितानि प्राप्यन्ते ॥ १२॥ तदेवमुक्तमु
आइदुगुकोसो सिं, पजत्तजहन्नगेयरे य कमा । स्कृष्टमवस्थानकालमानम् ।
उक्कोसजहन्नियरो, असमत्तियरे असंखगुणो ॥१॥ ___सांप्रतं जघन्यमवस्थानकालमानमाह
आदिद्विकमपर्याप्तसूक्ष्मबादरैकेन्द्रियलक्षणं तस्योत्कृष्टो एगसमयं जहनं, ठाणाणप्पाणि अट्ठसमयाणि।
योगः परिपाट्याऽसंख्येयगुणो वक्तव्यः । तद्यथा
लब्ध्यपर्याप्तकसंक्षिपश्चेन्द्रियजघन्ययोगात् सूक्ष्मनिगोदस्य उभो असंखगुणिया-खि समयसो ऊपठाणासि ।१३।
लम्ध्यपर्याप्तकस्यैवोत्कृष्टो योगोऽसंख्येयगुणः । ततोसर्वेषामुनखरूपाणां योगस्थानानां जघन्यत एक
ऽपि बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टोऽसंख्येसमयं यावदयस्थानम् । तथा यान्यप्यपर्याप्तसूक्ष्म
यगुणः । 'सिं पजत्तजहन्नगेयरे य कमा' अनयोः सूक्ष्मबादनिगोदयोग्यान्यसंख्येयानि योगस्थानानि पूर्वमनुक्लकालनियमानि तेषां जघन्यत उत्कर्षतो वा पकं सम
रैकेन्द्रिययोः पर्याप्तयोर्जघन्य इतरश्वोत्कृष्टः क्रमात् कमे
णासंख्येयगुणो वक्तव्यः । तद्यथा-लब्ध्यपर्याप्तकबादरकेयं यावदवस्थानम् ; यतः सर्वोऽप्यपर्याप्तोऽपर्याप्तावस्थायां वर्तमानः प्रतिसमयमसंख्येयगुणरूपया योगवृद्धथा व
न्द्रियोत्कृष्टयागात् सूक्ष्मनिगोदस्य पर्याप्तस्य जघन्यो योसंते, सतस्तद्योगस्थानानामजघन्योत्कृष्टकमेकमेव समय
गोऽसंख्येयगुणः । ततो बादरैकेन्द्रियस्य पर्याप्तकस्य ज
घन्ययोगोऽसंख्येयगुणः । ततः सूक्ष्मनिगोदस्य पर्याप्तस्यो. यावदवस्थानम् । तदेवमुक्ना समयप्ररूपणा ॥ सांप्रतमेतेषा
स्कृष्टो योगोऽसंख्येयगुणः । ततोऽपि बादरैकेन्द्रियस्य पर्यामेव चतुरादिसमयानां योगस्थानानामल्पबहुत्वमाह-ठा"णाणी' त्यादि । अष्टसामयिकानि स्थानानि योगस्थानानि,
सस्योत्कृष्टो योगोऽसंख्येयगुणः । 'उक्कोसजहनियरो त्रअल्पानि शेषसप्तसामयिकादियोगस्थानानि प्रतीत्य स्तो
समत्तियरे असंखगुणो' ति असमाप्तोऽपर्याप्तो द्वीन्द्रियादिकान्येव प्राप्यन्ते इति कृत्वा, तेभ्यः प्रत्येकसमयमसंख्येयगु
स्तस्मिन्नुत्कृष्ट इतरसिंश्च पर्याप्त द्वीन्द्रियादी जघन्य इतरलानि पूर्वोत्तररूपोभयपार्श्ववर्तीनि सप्तसामयिकानि, अल्प
श्वोत्कृष्टः परिपाट्याऽसंख्येयगुणो वक्तव्यः । तद्यथा-पर्यातरस्थितिकत्वात् खस्थाने तु तानिइयान्यपि परस्परं तुल्या
तकबादरैकेन्द्रियोत्कृष्टयोगात् द्वीन्द्रियस्य लब्ध्यपर्याप्तकनि । तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववर्तीनि षट्साम
स्योत्कृष्टो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य लब्ध्यपर्या
सकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततश्चतुरिन्द्रियस्य लयिकानि, स्वस्थाने तु परस्परं तुल्यानि । तेभ्योऽप्यसंख्येय
मध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽसंहिपगुणानि पञ्च सामयिकानि उभयपार्श्ववर्तीनि, स्वस्थाने तु|
वेन्द्रियस्य लक्ष्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । परस्परं तुख्यानि । तेश्योऽप्यसंख्येयगुणानि चतुःसामयि-|
ततोऽपि संक्षिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽ कानि उभयपार्श्ववर्तीनि, खस्थाने तु परस्परं तुल्यानि ।। तेभ्योऽप्यसंख्येयगुणानि त्रिसामयिकानि; तेभ्योऽप्यसं
संख्येयगुणः । ततो द्वीन्द्रियस्य पर्याप्तकस्य जघन्यो योख्येयगुणानि द्विसामयिकानि । 'समयसो ऊपठाणाणि' ति
गोऽसंख्येयगुणः।ततस्त्रीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोसमयशः समयेन समयेन ऊनानि अष्टसामयिकेभ्यो व्यति
ऽसंख्येयगुणः। ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यो योगो. रितानि सप्तसामयिकादीनि स्थानानि योगस्थानानि ॥१३॥
उसंख्येयगुणः । ततोऽसंक्षिपञ्चेन्द्रियस्य पर्याप्तकस्य जघन्यो तदेवमुक्तं चतुरादिसमयानां योगस्थानानामल्पबहुत्वम् ।।
योगोऽसंख्येयगुणः । ततः संक्षिपञ्चेन्द्रियस्य पर्याप्तकस्य
जघन्यो योगोऽसंख्येयगुणः । ततो द्वीन्द्रियस्य पर्याप्तकसंप्रति तेषु योगस्थानेषु वर्तमानानां सूक्ष्मबादरैकेन्द्रियद्वी
स्योत्कृष्टो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य पर्याप्तकन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽसंशिसंक्षिपश्चेन्द्रियाणां पर्याप्ताप- स्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽपि चतुरिन्द्रियस्य र्याप्तानां जघन्योत्कृष्टयोगविषयेऽल्पयहुत्वमभिधित्सुराह- पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । पर्याप्तकाश्च सर्वत्रासव्वत्थोवो जोगो, साहारणसुहुमपढमसमयम्मि। पि करणपर्याप्त वेदितव्याः ॥१५॥
३५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.