________________
वीरिय अभिधानराजेन्द्रः।
वीरिय कस्मिन् योगस्थाने सहशे सरशे वर्तमानाः स्थावरजीवा शराशिप्रमाणेषु योगस्थानेष्वतिक्रान्तेष्वधस्तने योगस्थानेअनन्ताः प्राप्यन्ते, ततः सर्वजीवापेक्षयाऽपि सर्वाणि योग- | ऽर्धानि प्राप्यन्ते । एवं तावद्वाच्यं यावज्जधन्यं योगस्थानस्थानानि केबलिप्रज्ञया परिभाव्यमानानि यथोक्तप्रमाणा- मिति द्विगुणवृद्धिस्थानतुल्यानि द्विगुणहानिस्थानानि । न्येव प्राप्यन्ते, नोना (ततोना) धिकानीति । कृता स्था- यानि चामूनि द्विगुणवृद्धिस्थानानि द्विगुणहानिस्थानानि नप्ररूपणा । साम्प्रतमनन्तरोपनिधावसरः; तत्रोपनिधान- वा तानि सर्वस्तोकानि; तेभ्यः पुनरेकस्मिन् द्विगुणवृद्धिमुपनिधा धातूनामनेकार्थत्वान्मार्गणमित्यर्थः, अनन्तरेणो
स्थानयोर्द्विगुणहानिस्थानयोर्वाऽन्तरे यानि योगस्थानानि मनिधा अनन्तरोपनिधा, अनन्तरं योगस्थानमधिकृत्योसर स्य योगस्थानस्य स्पर्धकविषये मार्गणमित्यर्थः । तदेवाह
तान्यसंख्येयगुणानि इति ॥१०॥ तदेवं कृता परंपरोपनिधा। 'फडगे' त्यादि । अतः प्रथमाद्योगस्थानात् द्वितीयादिषु सांप्रतं वृद्धिप्ररूपणां चिकीर्षुराहयोगस्थानेषु प्रत्येक स्पर्धकानां परिवृद्धिरकुलभागोऽसंख्येयतमः, अङ्गुलमात्रक्षेत्रसत्केऽसंख्येयतमे भागे यावान् प्रदे
वुड्डीहाणिचउकं तम्हा कालोत्थ अंतिमन्त्रीणं । शराशिस्तावत्प्रमाणानि पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षयो- अंतोमुहुत्तमावलि, असंखभागो य सेसाणं ॥ ११ ॥ त्तरस्मिन्नुत्तरस्मिन् योगस्थाने स्पर्धकान्यधिकानि भवन्तीत्यर्थः । कथमेवं शायत इति चेदुच्यते-ह प्रथमयोगस्था
क्षयोपशमो हि वीर्यान्तरायस्य कचित्कदाचित्कथंचिनगतवर्गणापेक्षया द्वितीययोगस्थानगतवर्गणा मूलत एव
द्भवतीति तनिबन्धनानि योगस्थानानि कदाचित्प्रवर्धसर्वा अपि हीनहीनतरजीवप्रदेशा भवन्ति, प्रभूतप्रभूतत
मानानि भवन्ति, कदाचिद्धीयमानानि । तत्र वृद्धिश्चतुरवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतया प्राप्यमाण
र्धा, तद्यथा-असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संस्वात् । ततोऽत्र विचित्रवर्गणावाहुल्यसंभवतो यथोक्तं ख्येयगुणवृद्धिः, असंख्येयगुणवृद्धिः । एवं. हानिरपि चतुर्धा, स्पर्धकबाहुल्यमुपपद्यत एव । एवमुत्तरोत्तरेष्वपि योगस्था- तद्यथा-असंख्येयभागहानिः,, संख्येयभागहानिः, संख्येयगुनेषु पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षया स्पर्धकबाहुल्यं परि- णहानिः, असंख्येयगुणहानिः । यस्मादेवं वृद्धिहान्योश्चतुभावनीयमिति ॥६॥ तदेवं कृताऽनन्तरोपनिधा। एकं वर्तते तस्मादत्र प्रत्येक कालो नियतो वक्तव्यः । तसांप्रतं परम्परोपनिधाया अवसरः, तत्र परम्पराया उप
श्रान्तिमयोवृद्धिहान्योरसंख्येयगुणलक्षणयोः प्रत्येकं 'कालो'
ति अन्तर्मुहूर्त शेषाणां त्वाद्यानां तिसृणां वृद्धीनां हानीनिधा मार्गणं परम्परोपनिधा, तां चिकीर्षुराह
नां चावलिकाया असंख्येयभागमात्रः । एतदुक्तं भवतिसेढिप्रसंखियभाग, गंतुं गंतुं हवंति दुगुणाई । तथाविधक्षयोपशमभावतो विवक्षितात् योगस्थानात् प्रति
समयपरस्मिन्नपरस्मिन्नसंख्येयगुणवृद्धे योगस्थाने यवर्तपल्लासंखियभागो, नाणागुणहाणि ठाणाणि ॥ १० ॥
ते जीवः साऽसंख्येयगुणवृद्धिः । यत्पुनः क्षयोपशमस्य मप्रथमाद्योगस्थानादारभ्य श्रेणेरसंख्येयतमे भागे या-1 न्दमन्दतमभावतः प्रतिसमयमपरस्मिन्नसंख्येयगुणहीने योवन्त आकाशप्रदेशास्तावन्मात्राणि योगस्थानानि गत्या-1 गस्थाने वर्तते साऽसंख्येयगुणहानिः । सा चासगत्वा-अतिक्रम्यातिक्रम्य यद्यत्परं योगस्थानं तत्र तत्र पूर्व- ख्येयगुणवृद्धिरसंख्येयगुणहानिर्वोत्कर्षतोऽन्तर्मुहर्त कालं योगस्थानापेक्षया स्पर्धकानि द्विगुणानि भवन्ति । एतदुक्तं यावनिरन्तरं भवति । श्राद्याः पुनस्तिस्रो वृद्धयो हाभवति-प्रथमे योगस्थाने यावन्ति स्पर्धकानि भवन्ति तद- नयो वोत्कर्षत श्रावलिकाया असंख्येयभागमात्र कालं, जपेक्षया श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि योगस्था- धन्यतस्तु चतम्रोऽप्येकं द्वौ वा समयौ यावद्भवन्ति ॥११॥ नान्यतिक्रम्यानन्तरे योगस्थाने द्विगुणानि स्पर्धकानि भ- __ स्यादेतत्, कियन्तं कालं यावत्पुनर्यथोक्तवृद्धिहानिरहिता वन्ति । ततः पुनरपि ततो योगस्थानात्परतस्तावन्ति यो- जीवा योगस्थानेष्ववस्थिताः प्राप्यन्त इति प्रश्नावकाशमागस्थानान्युल्लवयापरस्मिन् योगस्थाने द्विगुणानि स्पर्धकानि
शङ्कय समयप्ररूपणामाहप्राप्यन्ते । एवं भूयो भूयस्तावद्वाच्यं यावदन्तिमं योगस्थानम् । कियन्ति पुनर्योगस्थानानि पूर्वपूर्वयोगस्थानापेक्षया
चउराई जावट्ठग-मित्तो जाव दुगं ति समयाणं । द्विगुणद्विगुणस्पर्धकानि भवन्त्यत आह-'पल्लासंखियभागो' पञ्जत्तजहन्नाओ, जावुक्कोसं ति उक्कोसो ॥ १२ ॥ ति सूक्ष्मस्याखापल्योपमस्यासंख्येयतमे भागे यावन्तः सम यास्तावत्प्रमाणानि द्विगुणवृद्धिस्थानानि भवन्ति । 'नाणागु.
चत्वार आदिर्यस्याः सा चतुरादिः, समयानामवणहाणिठाणाणि' ति नानारूपाणि यानि गुणहानिस्थानानि
स्थितिकालनियामकानां वृद्धिः, सा च तावद्वाच्या यावदद्विगुणहानिस्थानानि तान्यपि पल्योपमासंख्येयभागगतस
एकम् । इत ऊवं पुनः समयानां हानिर्वक्तव्या, सा मयप्रमाणानि भवन्ति । तथाहि-उत्कृष्टाद्योगस्थानादार- च तापद्यावद् द्विकम् । सा च चतुरादिका वृद्धिः, पर्याभ्याघोऽधोऽवतरणे सति यदा श्रेण्यसंख्येयभागगतप्रदेशरा
सजघन्यात्-पर्याप्तसूक्मनिगोदसत्कजघन्ययोगस्थानादारभ्य शिप्रमाणानि योगस्थानान्युलकितानि भवन्ति, सदाऽनन्तरेऽ- तावदवसेया यावष्टकम् ततः परं हानिः- साऽपि तावद्याधस्तने योगस्थानेऽन्तिमयोगस्थानगतस्पर्धकापेक्षयाऽर्धानि | वदुत्कृष्ट योगस्थानम् । एष उत्कृषोऽवस्थितिकालः । एपर्घकानि प्राप्यन्ते । ततः पुनरपि श्रेण्यसंख्येयभागगतप्रदे- तदुक्तं भवति-पर्याप्तसम्मनिगोदस्य सर्वान्यवीर्यस्य ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org