Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
66
पीरिय
"
परि
डी-सामर्थ्यं तद् द्विविधं सम्भवे सम्भाव्ये व सम्भवे तापसीकृतामनुसरोपपातिकानां च सुराणामतीय पनि मनोइम्याणि भवन्ति । तथाहि तीर्थकृतानामनुत्तरोपपातिकसुरमनः नः पर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुरा व सर्वव्यापारस्यैव मनसा निपादनादिति । सम्भाव्ये तु यो हि यमर्थे पटुमतिना प्रोच्य मानेन शक्रोति साम्यतं परिणमपि सम्भाव्य कर्म्यमाणः शक्ष्यत्यमुमर्थं परिणमयितुमिति । वाग्वीर्यमपि द्विविधम्-सम्म सम्भाव्ये च तत्र सम्भवे तीर्थकृतां योजननिर्धारिणी वाकू सर्वस्वस्वभाषानुगता च, तथाऽन्येपामपि शीरमध्वासवादिलब्धिमतां वाचः सौभाग्यमिति । तथा इसकी कसादीनां सम्भपति स्वरमाधुर्य, संभाग्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानमाधुर्यम् । तथा चोहम् गायति मधुरं काली गायति परं रुक्खं च " इत्यादि, तथा सम्भावयामः - एनं श्रावकदारकम् प्रकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा संभावयामः शुकसारिकादीनां वायो मानुषभाषापरिग्रामः । कायवीर्यमप्यौरस्यं यद्यस्य बलं तदपि द्विविधम्-सम्भवे सम्भाव्ये च संभवे यथा चक्रवर्तिवलदेववासुदेवादीनां बाहुबलादि कायबलम तद्यथा-कोटिशिला प्रिपृष्ठेन बामकरतलेनोद्धृता । यदिवा' सोलस रायसहस्सा इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रम तथा मेदद्गृहीत्या सुधांशुत्रवद्धर्तुमिति तथा सस्भाव्यते श्रन्यतरसुराधिपो जम्बूद्वीपं वामहस्ते पद
"
मयत्नेनैव च मन्दरमिति तथा सम्भाव्यते अयं दारकः परिवर्धमानः शिलामेनामुद्धर्नु हस्तिनं दमयितुमश्वं वाहवितुमित्यादि । यचलमपि श्रोत्रेन्द्रियादि विषयम
समर्थ पञ्चधा एकैकं द्विविधं समये, सम्भाव्ये च सम्भ ये यथा श्रोत्रस्य द्वादशयोजनानि विषयः एवं शेषाणामपि यो यस्य विषय इति । सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य भ्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपमे तु खति सम्भाव्यते विषयग्रहणायेति ।
(१४०३) अभिधानराजेन्द्रः ।
"
साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाहउज्जमधितिधीरतं, सोंडीरतं खमा य गंभीरं । उपभोगजोगतवसं - जमादियं होइ भन्झप्पो ।। ६६ ।। भारमन्यधीत्यध्यात्मं तत्र भयमान्यात्मिकम्-प्रान्तरक्लिजनितं सात्विकमित्यर्थः तच्चानेकधा-तत्रोद्यमो ज्ञानतपोनुष्ठानादिषूत्साहः, एतदपि यथायोगं सम्भवे संभाव्ये च योजनीयमिति पृतिः संयमे चित्तसमाधानमिति यावत् । धीरत्वं परीषदोपसर्गाद्योभ्यता, शीडी-स्थागसम्पन्नता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनो न मनः कम्पते, यदिवा श्रापद्यविषयता, यदिवा - विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयेदेतत्कर्तव्यमित्येवं हर्षायमाणोऽविषो विधत इति । समावी तु परेराकुश्मामोऽपि मनागपि मनसा न क्षोभमुपयाति भावयति च तत्थम् । तचेदम्-“कुऐन मतिमता, स्वार्थगवेषणे मतिः
3
Jain Education International
,
"
वीरिप कार्या। यदि सत्यं कः कोपः स्यादनुतं किं नु कोपेन ॥ १ ॥ तथा - " अक्कोसद्दणणमारण - धम्मब्भंसाणबालसुलभाणं । लाभं मन्नइ धीरो, जहुत्तरां प्रभाव ( लाभ ) स्मि ॥ १ ॥ ' गाम्भीर्यवीर्ये नाम परषहोपसगैरधृष्यत्वं यदिवा-यत् मनचमत्कारकारिण्यपि खानुष्ठाने अनीत्यम् उच-"ल्लुच्छलेह जं. होइ, ऊणयं रितयं कणकणेइ । भरियाइँ ग 'खुम्ती सुपुरिसविधायाई ॥१॥ " उपयोगी साका रानाकारभेदात् द्विविधम्-तत्र साकारोपयोगोऽष्टधा अनाकार से चोपयुक्त विषयस्ययक्षेत्रकालभावरूपस्य परिच्छेविध इति तथा योगयी विविध मनोवा कायभेदात् तत्र मनोचीयमकुशलमनोनिरोधः कुशलमनसा प्रवर्तनं मनसो वा एकावभावकरणम् । मनोवीर्येण द्वि निर्मन्थसंयताः प्रवृद्धपरिणामा अवस्थित परिणामास भवन्तीति । वाग्बीर्येण तु भाषमाणो ऽपुनरुकं निरवयं च भाषते कायवीये तु यस्तु समाहितपाणिपादः कूर्मयदबतिष्ठत इति। तपोवीर्य द्वादशप्रकारे तपो पहलालायन् विधत्त इति एवं सप्तदशविधे संयमे एकत्वाद्यध्यवसितस्य यद्बलात्प्रवृनिस्तत्संयमवीय कथमहमतिचारं संयमे न प्राप्नुयामित्यव्यवसायिनः प्रवृत्तिरित्येवमाद्ययामवीर्यमित्यादि व भावचीयमिति । वीर्यवादपूर्वे या नन्तं वीर्य प्रतिपादितं किमिति १ यतो ऽनन्तार्थे पूर्वे भवति तत्र च वीर्यमेव प्रतिपाद्यते अनन्तार्थता वा तोऽवगम्यया। तद्यथा-" सम्बई जा हो-ज वालुवा गणणमागया सन्ती । तत्तो बहुयतरागो, अत्थो एगस्स पुव्वस्स ॥ १ ॥ सव्वसमुद्दाण जलं, जर पत्थमियं हवि
"
9
"
3
कलिये तो बहुयतरायो, अन्धो दगस्स पुण्यस्स ॥ २ ॥ " तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति ।
"
सर्वमप्येतद् वीर्यं त्रिधेति प्रतिपादयितुमाहसव्वं पिय तं तिविहं, पंडियबॉलविरियं च मीसं च । हवा व होति दुविहं अगार असगारियं चैव ॥ १७ ॥ सर्वमध्येतद्भाववीर्य पण्डितबालमिश्रभेदात् त्रिविधम् तनगाराणां परितवीर्य, वालपरिडतवीर्ये त्वगाराणां - - दस्थानामिति । तत्र यतीनां परितवीय साहिसपर्यवसि तं सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तम्, बालपरिडतीये तु देशविर तिसद्भावकाले सादि सर्वविरतिसङ्गावे तद्भ्रंशे वा सपर्यवसानम्, बालबीर्ये स्वविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितम्, भव्यानां वनादिपर्यवसितम् खादिसपर्यवखितं तु विरतिभ्रंशात् सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्क पुलपरावतत् विरतिसद्भावात् सान्तवेति । सायपर्यवसितस्य तृतीयभङ्गकस्य त्वसम्भव एव । यदिवा - पण्डितवीर्ये सर्वविरतिलक्षणम्, विरतिरपि चारित्रमोहनीयक्ष यक्षयोपशमोपलक्षणा त्रिविधेष अतो वीर्यमपि त्रिचैव भवति । मतो नामविष्यको निशेषः ।
"
तदनु सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारचितव्यं चेदम्
:
दुहा वेयं सुक्खायं, वीरियं ति पवुचई ।
For Private & Personal Use Only
"
,
7
www.jainelibrary.org

Page Navigation
1 ... 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488