Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धीरिय
(१०१) पीरिय
अभिधानराजेन्द्रः। काजघन्यायोगस्थानादारभ्य क्रमेण यानि योगस्थानानि बायरवियतियचउरम-णसन्नपञ्जत्तगजहन्नो ॥१४॥ श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः
इहासंख्येयगुण इति उत्तरगाथातः संबध्यते । सासमयान् यावदवस्थितानि प्राप्यन्ते । ततः परं यानि यो
धारणस्य सूदमस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमागस्थानानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि तान्यु.
नस्य जघन्यो योगः सर्वस्तोकः । ततो बादरैकेन्द्रियस्य त्कर्षतः पञ्च समयान , ततः परं यानि योगस्थानानि पू
लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोवोक्तप्रमाणानि तान्युत्कर्षतः षट् समयान् , ततोऽपराणि
ऽसंख्येयगुणः । ततो द्वीन्द्रियस्य लक्ष्यपर्याप्तकस्य प्रथमपानि योगस्थानानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतः सप्त स
समये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततस्त्रीमयान् , ततोऽपि पराणि क्रमेण योगस्थानानि पूर्वोक्नसं
न्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो ख्याकानि तान्युत्कर्षतोऽष्टौ समयान् , ततः पराणि पुन
योगोऽसंख्येयगुणः। ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्य र्यानि क्रमेण योगस्थानानि श्रेण्यसंख्ययभागगतप्रदेशराशि
प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः। ततो प्रमाणान्येव तान्युत्कर्षतः सप्त समयान् यावदवस्थितानि
ऽसंक्षिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानप्राप्यन्ते । तदनन्तरं यथोक्नसंख्याकान्येव योगस्थानान्यु
स्य जघन्यो योगोऽसंख्येयगुणः । ततः संक्षिपञ्चेन्द्रियस्य स्कर्षतः षद् समयान् , ततोऽपि पराखि यथोक्तप्रमाणा
लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोन्येव योगस्थानानि पञ्च समयान् , एवं तावद्वाच्यं याव
संख्येयगुणः ॥ १४ ॥ दन्तिमानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणान्युत्कर्षतो ही समयौ यावदवस्थितानि प्राप्यन्ते ॥ १२॥ तदेवमुक्तमु
आइदुगुकोसो सिं, पजत्तजहन्नगेयरे य कमा । स्कृष्टमवस्थानकालमानम् ।
उक्कोसजहन्नियरो, असमत्तियरे असंखगुणो ॥१॥ ___सांप्रतं जघन्यमवस्थानकालमानमाह
आदिद्विकमपर्याप्तसूक्ष्मबादरैकेन्द्रियलक्षणं तस्योत्कृष्टो एगसमयं जहनं, ठाणाणप्पाणि अट्ठसमयाणि।
योगः परिपाट्याऽसंख्येयगुणो वक्तव्यः । तद्यथा
लब्ध्यपर्याप्तकसंक्षिपश्चेन्द्रियजघन्ययोगात् सूक्ष्मनिगोदस्य उभो असंखगुणिया-खि समयसो ऊपठाणासि ।१३।
लम्ध्यपर्याप्तकस्यैवोत्कृष्टो योगोऽसंख्येयगुणः । ततोसर्वेषामुनखरूपाणां योगस्थानानां जघन्यत एक
ऽपि बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टोऽसंख्येसमयं यावदयस्थानम् । तथा यान्यप्यपर्याप्तसूक्ष्म
यगुणः । 'सिं पजत्तजहन्नगेयरे य कमा' अनयोः सूक्ष्मबादनिगोदयोग्यान्यसंख्येयानि योगस्थानानि पूर्वमनुक्लकालनियमानि तेषां जघन्यत उत्कर्षतो वा पकं सम
रैकेन्द्रिययोः पर्याप्तयोर्जघन्य इतरश्वोत्कृष्टः क्रमात् कमे
णासंख्येयगुणो वक्तव्यः । तद्यथा-लब्ध्यपर्याप्तकबादरकेयं यावदवस्थानम् ; यतः सर्वोऽप्यपर्याप्तोऽपर्याप्तावस्थायां वर्तमानः प्रतिसमयमसंख्येयगुणरूपया योगवृद्धथा व
न्द्रियोत्कृष्टयागात् सूक्ष्मनिगोदस्य पर्याप्तस्य जघन्यो योसंते, सतस्तद्योगस्थानानामजघन्योत्कृष्टकमेकमेव समय
गोऽसंख्येयगुणः । ततो बादरैकेन्द्रियस्य पर्याप्तकस्य ज
घन्ययोगोऽसंख्येयगुणः । ततः सूक्ष्मनिगोदस्य पर्याप्तस्यो. यावदवस्थानम् । तदेवमुक्ना समयप्ररूपणा ॥ सांप्रतमेतेषा
स्कृष्टो योगोऽसंख्येयगुणः । ततोऽपि बादरैकेन्द्रियस्य पर्यामेव चतुरादिसमयानां योगस्थानानामल्पबहुत्वमाह-ठा"णाणी' त्यादि । अष्टसामयिकानि स्थानानि योगस्थानानि,
सस्योत्कृष्टो योगोऽसंख्येयगुणः । 'उक्कोसजहनियरो त्रअल्पानि शेषसप्तसामयिकादियोगस्थानानि प्रतीत्य स्तो
समत्तियरे असंखगुणो' ति असमाप्तोऽपर्याप्तो द्वीन्द्रियादिकान्येव प्राप्यन्ते इति कृत्वा, तेभ्यः प्रत्येकसमयमसंख्येयगु
स्तस्मिन्नुत्कृष्ट इतरसिंश्च पर्याप्त द्वीन्द्रियादी जघन्य इतरलानि पूर्वोत्तररूपोभयपार्श्ववर्तीनि सप्तसामयिकानि, अल्प
श्वोत्कृष्टः परिपाट्याऽसंख्येयगुणो वक्तव्यः । तद्यथा-पर्यातरस्थितिकत्वात् खस्थाने तु तानिइयान्यपि परस्परं तुल्या
तकबादरैकेन्द्रियोत्कृष्टयोगात् द्वीन्द्रियस्य लब्ध्यपर्याप्तकनि । तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववर्तीनि षट्साम
स्योत्कृष्टो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य लब्ध्यपर्या
सकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततश्चतुरिन्द्रियस्य लयिकानि, स्वस्थाने तु परस्परं तुल्यानि । तेभ्योऽप्यसंख्येय
मध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽसंहिपगुणानि पञ्च सामयिकानि उभयपार्श्ववर्तीनि, स्वस्थाने तु|
वेन्द्रियस्य लक्ष्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । परस्परं तुख्यानि । तेश्योऽप्यसंख्येयगुणानि चतुःसामयि-|
ततोऽपि संक्षिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽ कानि उभयपार्श्ववर्तीनि, खस्थाने तु परस्परं तुल्यानि ।। तेभ्योऽप्यसंख्येयगुणानि त्रिसामयिकानि; तेभ्योऽप्यसं
संख्येयगुणः । ततो द्वीन्द्रियस्य पर्याप्तकस्य जघन्यो योख्येयगुणानि द्विसामयिकानि । 'समयसो ऊपठाणाणि' ति
गोऽसंख्येयगुणः।ततस्त्रीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोसमयशः समयेन समयेन ऊनानि अष्टसामयिकेभ्यो व्यति
ऽसंख्येयगुणः। ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यो योगो. रितानि सप्तसामयिकादीनि स्थानानि योगस्थानानि ॥१३॥
उसंख्येयगुणः । ततोऽसंक्षिपञ्चेन्द्रियस्य पर्याप्तकस्य जघन्यो तदेवमुक्तं चतुरादिसमयानां योगस्थानानामल्पबहुत्वम् ।।
योगोऽसंख्येयगुणः । ततः संक्षिपञ्चेन्द्रियस्य पर्याप्तकस्य
जघन्यो योगोऽसंख्येयगुणः । ततो द्वीन्द्रियस्य पर्याप्तकसंप्रति तेषु योगस्थानेषु वर्तमानानां सूक्ष्मबादरैकेन्द्रियद्वी
स्योत्कृष्टो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य पर्याप्तकन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽसंशिसंक्षिपश्चेन्द्रियाणां पर्याप्ताप- स्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽपि चतुरिन्द्रियस्य र्याप्तानां जघन्योत्कृष्टयोगविषयेऽल्पयहुत्वमभिधित्सुराह- पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । पर्याप्तकाश्च सर्वत्रासव्वत्थोवो जोगो, साहारणसुहुमपढमसमयम्मि। पि करणपर्याप्त वेदितव्याः ॥१५॥
३५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.

Page Navigation
1 ... 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488