Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१९०२) वीरिय
अभिधानराजेन्द्रः। श्रमणाणुत्तरगेवि-अभोगभूमिगय तइयतणुगेसुं। नोभागमतश्च । मागमतो ज्ञाता तत्र चानुपयुक्तः, नौकमसो मसंखगुणिो , सेसेसु य जोगुउकोसा ॥ १६ ॥
आगमतस्तु शरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिअमना-असंही पर्याप्तचतुरिन्द्रियोत्कृष्टयोगात् अस
अभेदात्त्रिधा वीर्य , सचित्तमपि द्विपदचतुष्पदापदभेदात् शिपश्चेन्द्रियपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । त
त्रिविधमेव, तत्र द्विपदानामईन्चक्रवर्तिबलदेवादीनां यद्वीतोऽनुत्तरोपपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः।
ये स्त्रीरत्नस्य वा यस्य वा यद्वीय तदिह द्रव्यवीर्यत्वेन ततो ग्रैवेयकाणां देवानामुस्कृष्टो योगोऽसंख्येयगुणः ।
ग्राह्यम् , तथा चतुष्पदानामश्वहस्तिरत्नादीनां सिंहव्याघ्रततो भोगभूमिजा (गता) नां तिर्यङ्मनुष्याणामु
शरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्य तस्कृष्टो योगोऽसंख्येयगुणः । ततोऽप्याहारकशरीरिणामुत्क
दिति , तथा अपदानां गोशीर्षचन्दनप्रभृतीनां शीतोष्णहो योगोऽसंख्येयगुणः । ततः शेषाणां देवनारक
कालयोरुष्णशीतवीर्यपरिणाम इति । नियमनुष्याणामुत्कयो योगोऽसंख्येयगुणः। असंख्येयगुण
अचित्तवीर्यप्रतिपादनायाहकारश्च सर्वत्रापि सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगतप्रदेश- अच्चित्तं पुण विरियं, आहारावरणपहरणादीसु । राशिप्रमाणो द्रष्टव्यः । तइयतणुगेसु' ति तृतीया तनु
| जह प्रोसहीण भणियं, विरियं रसवीरियविवागो।।१२।। राहारकशरीरम् ॥ १६ ॥ तदेव कृता सप्रपञ्चं योगप्ररूपणा । सांप्रतमेभिर्योगैर्यत्करोति तदाह
आवरणे कवयादी, चक्कादीयं च पहरणे होति ।
खित्तम्मि जम्मि खेत्ते, काले जे जम्मि कालम्मि॥१३॥ जोगेहि तयणुरूवं, परिणमई गिण्हिऊण पंच तणू।
अचित्तद्रव्यवीर्य त्वाहारावरणप्रहरणेषु यद्वीर्य तदुच्यते , पाउग्गे वालंबइ, भासाणुमणत्तणे खंधे ॥ १७॥
तत्राऽऽहारवीर्यम् ‘सद्यः प्राणकरा हृद्या, घृतपूर्णाः कफाsयोगैरनन्तरोक्तस्वरूपैः प्रायोग्यान् स्कन्धान--पुनलस्क- पहाः' इत्यादि, ओषधीनां च शल्योद्धरणसरोहणविषाधान् गृहीत्वा यथायोग 'पंचतणु' ति पञ्च श- पहारमेधाकरणादिकं रसवीर्य, विपाकवीय च यदुक्तं चिरीराणि परिणमयति औदारिकादिपश्चशरीरतया परि- कित्साशास्त्रादौ तदिह प्राह्यमिति । तथा योनिप्राभृतकाणमयतीत्यर्थः । कथं पुनर्गृहातीति चेदत आह-तदनुरूपं नानाविधं द्रव्यवीर्य द्रष्टव्यमिति । तथा-आवरणे कवचायोगानुरूपम् । तथाहि-जघन्ययोगे वर्तमानः स्तोकान् पुद्र- दीनां प्रहरणे चक्रादीनां यद्भवति वीर्य तदुच्यत इति । लस्कन्धान गृह्णाति, मध्यमे मध्यमान , उत्कृष्ट च योगे वर्त- अधुना क्षेत्रकालवीर्य गाथापश्चार्धेन दर्शयति-क्षेत्रवीर्य तु मानः प्रभूतामिति । उक्नं चान्यत्रापि-"जोगऽणुरुवं जीवा, देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गपरिणामंतीह गिरिहउं दलियं" ति, इति । अथवा-तच्छ- तान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा-दुर्गादिक क्षेत्रमाश्रित्य ब्देन पञ्च शरीरासि संबध्यन्ते । ततश्च तदनुरूपं पञ्चश- कस्यचिद्वीोल्लासो भवन्ति , यस्मिन्वा क्षेत्रे वीर्य व्यारीरानुरूपं शरीरपञ्चकमायोग्यतयेत्यर्थः पुनलस्कन्धान गृ- ख्यायते तत्क्षेत्रवीर्यमिति । एवं कालवीर्यमप्येकान्तसुषमाहाति। तथा भाषाप्राणापानमनस्त्वप्रायोग्यान पुद्गलस्कन्धा- दावायोज्यमिति । तथा चोक्तम्-" वर्षासु लवणममृतं , म् प्रथमतो गृह्णाति । गृहीत्वा च भाषादित्वेन परिणमयति । शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं परिणमय्य च तनिसर्गहेतुसामर्थ्य विशेषसिद्धये तान् पुद्ग- वसन्ते गुडश्चान्ते ॥१॥" तथा-" ग्रीष्मे तुल्यगुडां सुलस्कन्धानालम्बते । ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः
सैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया सन् विसृजति,नान्यथा। तथाहि-यथा वृषदंशः स्वान्यान्यू- शुण्ठ्या तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण वे गमनाय प्रथमतः संकोचव्याजेनावलम्बते, ततस्तदवष्ट
संयोजिता, पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शम्भतो जातसामर्थ्य विशेषः सन् तान्यङ्गान्यूज़ प्रक्षिपति ,
प्रवः ॥१॥" नान्यथा शक्नोति,'द्रव्यनिमित्तं वीर्य संसारिणामुपजायत'
भाववीर्यप्रतिपादनायाहइति वचनप्रामाण्यात्, तथेहापि भावनीयमिति ॥१७॥ क.
भावो जीवस्स सवी-रियस्स विरियम्मि लद्धिष्णेगविहा। प्र०१प्रक०। कुशीलत्वं सुशीलत्वं च संयमवीर्यान्तरायोदयात्तत्क्षयोपश
ओरस्सिदिय अझ-प्पिएसु बहुसो बहुविहीयं ।।६४॥ माच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते , मणवइकाया प्राणा-पाणू संभव तहा य संभब्वे । तदनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सोत्तादीणं सद्दा-दिएसु विसएसु गहणं च ।। ६५॥ उपक्रमादीनि वक्तव्यानि, तत्राप्युपमान्तर्गतोऽर्थाधिकारो
सवीर्यस्य-वीर्यशक्त्युपेतस्य जीवस्य बीर्य-वीर्यविषये - ऽयं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्त्रिविधमपि
नेकविधा लब्धिः, तामेव गाथापश्चार्द्धन दर्शयति, तद्यथावीर्य परिक्षाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पन्ने
उरसि भवमौरस्यं शारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यातु निक्षेपे वीर्याध्ययन, वीर्यनिक्षेपाय नियुक्तिकृदाह
त्मिकं बलं बहुशो-बहुविधं द्रष्टव्यमिति । पतदेव दर्शयिविरिए छक्कं दवे, सच्चित्ताचित्तमीसगं चेव ।
तुमाह-प्रान्तरेण व्यापारेण गृहीत्वा पुनलान् मनोयोदुपयचउप्पयअपयं, एयं तिविहं तु सञ्चित्तं ।। ६१॥ ग्यान् मनस्त्वेन परिणमयति, भाषायोग्यान् भाषात्वेन पबीयें मामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षे- रिणमयति , काययोग्यान कायत्वेन, मानापानयोग्यान तपः, तत्रापि नामस्थापने बुध, द्रव्यवीय, विधा-आगमतो| ब्रायनेति । तथा मनोवाकायादीनां तनावपरिपतानां -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488