Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1419
________________ वीरिय अभिधानराजेन्द्रः। वीरिय कस्मिन् योगस्थाने सहशे सरशे वर्तमानाः स्थावरजीवा शराशिप्रमाणेषु योगस्थानेष्वतिक्रान्तेष्वधस्तने योगस्थानेअनन्ताः प्राप्यन्ते, ततः सर्वजीवापेक्षयाऽपि सर्वाणि योग- | ऽर्धानि प्राप्यन्ते । एवं तावद्वाच्यं यावज्जधन्यं योगस्थानस्थानानि केबलिप्रज्ञया परिभाव्यमानानि यथोक्तप्रमाणा- मिति द्विगुणवृद्धिस्थानतुल्यानि द्विगुणहानिस्थानानि । न्येव प्राप्यन्ते, नोना (ततोना) धिकानीति । कृता स्था- यानि चामूनि द्विगुणवृद्धिस्थानानि द्विगुणहानिस्थानानि नप्ररूपणा । साम्प्रतमनन्तरोपनिधावसरः; तत्रोपनिधान- वा तानि सर्वस्तोकानि; तेभ्यः पुनरेकस्मिन् द्विगुणवृद्धिमुपनिधा धातूनामनेकार्थत्वान्मार्गणमित्यर्थः, अनन्तरेणो स्थानयोर्द्विगुणहानिस्थानयोर्वाऽन्तरे यानि योगस्थानानि मनिधा अनन्तरोपनिधा, अनन्तरं योगस्थानमधिकृत्योसर स्य योगस्थानस्य स्पर्धकविषये मार्गणमित्यर्थः । तदेवाह तान्यसंख्येयगुणानि इति ॥१०॥ तदेवं कृता परंपरोपनिधा। 'फडगे' त्यादि । अतः प्रथमाद्योगस्थानात् द्वितीयादिषु सांप्रतं वृद्धिप्ररूपणां चिकीर्षुराहयोगस्थानेषु प्रत्येक स्पर्धकानां परिवृद्धिरकुलभागोऽसंख्येयतमः, अङ्गुलमात्रक्षेत्रसत्केऽसंख्येयतमे भागे यावान् प्रदे वुड्डीहाणिचउकं तम्हा कालोत्थ अंतिमन्त्रीणं । शराशिस्तावत्प्रमाणानि पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षयो- अंतोमुहुत्तमावलि, असंखभागो य सेसाणं ॥ ११ ॥ त्तरस्मिन्नुत्तरस्मिन् योगस्थाने स्पर्धकान्यधिकानि भवन्तीत्यर्थः । कथमेवं शायत इति चेदुच्यते-ह प्रथमयोगस्था क्षयोपशमो हि वीर्यान्तरायस्य कचित्कदाचित्कथंचिनगतवर्गणापेक्षया द्वितीययोगस्थानगतवर्गणा मूलत एव द्भवतीति तनिबन्धनानि योगस्थानानि कदाचित्प्रवर्धसर्वा अपि हीनहीनतरजीवप्रदेशा भवन्ति, प्रभूतप्रभूतत मानानि भवन्ति, कदाचिद्धीयमानानि । तत्र वृद्धिश्चतुरवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतया प्राप्यमाण र्धा, तद्यथा-असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संस्वात् । ततोऽत्र विचित्रवर्गणावाहुल्यसंभवतो यथोक्तं ख्येयगुणवृद्धिः, असंख्येयगुणवृद्धिः । एवं. हानिरपि चतुर्धा, स्पर्धकबाहुल्यमुपपद्यत एव । एवमुत्तरोत्तरेष्वपि योगस्था- तद्यथा-असंख्येयभागहानिः,, संख्येयभागहानिः, संख्येयगुनेषु पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षया स्पर्धकबाहुल्यं परि- णहानिः, असंख्येयगुणहानिः । यस्मादेवं वृद्धिहान्योश्चतुभावनीयमिति ॥६॥ तदेवं कृताऽनन्तरोपनिधा। एकं वर्तते तस्मादत्र प्रत्येक कालो नियतो वक्तव्यः । तसांप्रतं परम्परोपनिधाया अवसरः, तत्र परम्पराया उप श्रान्तिमयोवृद्धिहान्योरसंख्येयगुणलक्षणयोः प्रत्येकं 'कालो' ति अन्तर्मुहूर्त शेषाणां त्वाद्यानां तिसृणां वृद्धीनां हानीनिधा मार्गणं परम्परोपनिधा, तां चिकीर्षुराह नां चावलिकाया असंख्येयभागमात्रः । एतदुक्तं भवतिसेढिप्रसंखियभाग, गंतुं गंतुं हवंति दुगुणाई । तथाविधक्षयोपशमभावतो विवक्षितात् योगस्थानात् प्रति समयपरस्मिन्नपरस्मिन्नसंख्येयगुणवृद्धे योगस्थाने यवर्तपल्लासंखियभागो, नाणागुणहाणि ठाणाणि ॥ १० ॥ ते जीवः साऽसंख्येयगुणवृद्धिः । यत्पुनः क्षयोपशमस्य मप्रथमाद्योगस्थानादारभ्य श्रेणेरसंख्येयतमे भागे या-1 न्दमन्दतमभावतः प्रतिसमयमपरस्मिन्नसंख्येयगुणहीने योवन्त आकाशप्रदेशास्तावन्मात्राणि योगस्थानानि गत्या-1 गस्थाने वर्तते साऽसंख्येयगुणहानिः । सा चासगत्वा-अतिक्रम्यातिक्रम्य यद्यत्परं योगस्थानं तत्र तत्र पूर्व- ख्येयगुणवृद्धिरसंख्येयगुणहानिर्वोत्कर्षतोऽन्तर्मुहर्त कालं योगस्थानापेक्षया स्पर्धकानि द्विगुणानि भवन्ति । एतदुक्तं यावनिरन्तरं भवति । श्राद्याः पुनस्तिस्रो वृद्धयो हाभवति-प्रथमे योगस्थाने यावन्ति स्पर्धकानि भवन्ति तद- नयो वोत्कर्षत श्रावलिकाया असंख्येयभागमात्र कालं, जपेक्षया श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि योगस्था- धन्यतस्तु चतम्रोऽप्येकं द्वौ वा समयौ यावद्भवन्ति ॥११॥ नान्यतिक्रम्यानन्तरे योगस्थाने द्विगुणानि स्पर्धकानि भ- __ स्यादेतत्, कियन्तं कालं यावत्पुनर्यथोक्तवृद्धिहानिरहिता वन्ति । ततः पुनरपि ततो योगस्थानात्परतस्तावन्ति यो- जीवा योगस्थानेष्ववस्थिताः प्राप्यन्त इति प्रश्नावकाशमागस्थानान्युल्लवयापरस्मिन् योगस्थाने द्विगुणानि स्पर्धकानि शङ्कय समयप्ररूपणामाहप्राप्यन्ते । एवं भूयो भूयस्तावद्वाच्यं यावदन्तिमं योगस्थानम् । कियन्ति पुनर्योगस्थानानि पूर्वपूर्वयोगस्थानापेक्षया चउराई जावट्ठग-मित्तो जाव दुगं ति समयाणं । द्विगुणद्विगुणस्पर्धकानि भवन्त्यत आह-'पल्लासंखियभागो' पञ्जत्तजहन्नाओ, जावुक्कोसं ति उक्कोसो ॥ १२ ॥ ति सूक्ष्मस्याखापल्योपमस्यासंख्येयतमे भागे यावन्तः सम यास्तावत्प्रमाणानि द्विगुणवृद्धिस्थानानि भवन्ति । 'नाणागु. चत्वार आदिर्यस्याः सा चतुरादिः, समयानामवणहाणिठाणाणि' ति नानारूपाणि यानि गुणहानिस्थानानि स्थितिकालनियामकानां वृद्धिः, सा च तावद्वाच्या यावदद्विगुणहानिस्थानानि तान्यपि पल्योपमासंख्येयभागगतस एकम् । इत ऊवं पुनः समयानां हानिर्वक्तव्या, सा मयप्रमाणानि भवन्ति । तथाहि-उत्कृष्टाद्योगस्थानादार- च तापद्यावद् द्विकम् । सा च चतुरादिका वृद्धिः, पर्याभ्याघोऽधोऽवतरणे सति यदा श्रेण्यसंख्येयभागगतप्रदेशरा सजघन्यात्-पर्याप्तसूक्मनिगोदसत्कजघन्ययोगस्थानादारभ्य शिप्रमाणानि योगस्थानान्युलकितानि भवन्ति, सदाऽनन्तरेऽ- तावदवसेया यावष्टकम् ततः परं हानिः- साऽपि तावद्याधस्तने योगस्थानेऽन्तिमयोगस्थानगतस्पर्धकापेक्षयाऽर्धानि | वदुत्कृष्ट योगस्थानम् । एष उत्कृषोऽवस्थितिकालः । एपर्घकानि प्राप्यन्ते । ततः पुनरपि श्रेण्यसंख्येयभागगतप्रदे- तदुक्तं भवति-पर्याप्तसम्मनिगोदस्य सर्वान्यवीर्यस्य .. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488