Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1417
________________ (१३६८) वीरिय अभिवानराजेन्द्रः। वीरिय यात्" ।।२।१०७ ॥ इति संयुक्तस्य यात्पूर्व इद । प्रा०। वलम्बते (मवष्टम्भते )। ततस्तदवष्टम्भतो जातसामर्थ्यकर्म० । सामर्थ्य विशेषे, उत्स० ३ ० । शक्ती, अर्थक्रिया विशेषः सन् तान् प्राणापानादिपुगलान् विसजतीति सामध्ये, मनसः स्वविषयज्ञानोत्पादने , सूत्र०२ श्रु. ५ परिणामालम्बनग्रहणसाधनं वीर्यम् । तेन च वीर्येण योगअ० । श्रा० म० । आन्तरोत्साहे. चं०प्र०२० पाहु० । संझकेन मनोवाकायावष्टम्भतो जायमानेन 'लद्धनामतिपाचू । जीवाश्रिते, स्था० ३ ठा० ३ उ० । पराक्रमे , गं' ति लग्धं नामत्रिकम् । तद्यथा-मनोयोगो, वाग्योगः, कल्प०१ अधिः ६ क्षण । पं० भा०। प्रा० चू० । काययोगः इति । तत्र मनसा करणभूतेन योगो मनोयोगः, योगो बीर्य शक्तिरुत्साहः पराक्रम इति पर्यायाः । कर्म० वाचा योगो वाग्योगः, कायेन योगः काययोगः । स्यादेतत् , २ कर्म०। प्रा० चू० । आव० । जी० । उत्त० । व्य- सर्वेषु जीवप्रदेशेषु तुल्यक्षायोपशमिक्यादिलब्धिभावेऽपि वसाये, पं० चू०१ कल्प। औ०। जं०। उत्साहातिरेके, किमिति कचित्प्रभूतं कचित् स्तोकं कचित्स्तोकतरमित्येस्था०८ ठा०३ उ०। चित्तोत्साहे, पश्चा०१६ विव० । औरस वं वैषम्येण वीर्यमुपलभ्यत इत्यत आह- कजे' त्यादि, बले.सूत्र०१ श्रु०६अ। जीवबले, भ७ श०७ उ० । स्था। यदर्थ चेष्टते तत्कार्य,तस्याभ्याशः, अभ्यशनमभ्याशः, अशुङ् व्याप्तावित्यस्याभिपूर्वस्य घन्तस्य प्रयोगः, कार्याभ्याश:प्रथमतो वीर्यमेव प्ररूपयति कार्यस्यासन्नता निकटीभवनमित्यर्थः । तथा जीवप्रदेशानाविरियंतरायदेस-क्खएण सव्वक्खएण वा ली। । मन्योऽयं परस्परं प्रवेशः शृङ्गालावयवानामिव परस्परं स अभिसंधिजमियरं वा, तत्तो विरियं सलेसस्स ॥ ३ ॥ म्बन्धविशेषः । ताभ्यां कृत्वा विषमीकृताः प्रभूताल्पाल्पतरवीर्यान्तरायस्य देशक्षयेण सर्वक्षयेण वा लब्धिर्वीर्यलब्धि सद्भावतो विसंस्थुलीकृताः प्रदेशा:-जीवप्रदेशा येन जीव वीर्येण तत्कार्याभ्याशान्योऽन्यप्रदेशविषमीकृतप्रदेशम् । तरसुमतामुपजायते । तत्र देशक्षण छद्मस्थानां, सर्वक्षयेण थाहि-येषामात्मप्रदेशानां हस्तादिगतानामुत्पाद्यमानघटा(ब) केवलिनाम् । तस्याश्च वीर्यलब्धः सकाशादुपजा दिलक्षणकार्यनैकट्य तेषां प्रभूततरा चेष्टा , दूरस्थानामयमानं वीर्य सलेश्यस्यापि च भवति, अलेश्यस्यापि च । शादिगतानां स्वल्पा, दूरतरस्थानां तु पादादिगतानां स्वल्पकेवलमिह सलेश्यवीर्येणाधिकार इति तदेवोपदर्शयति तरा । अनुभवसिद्धं चैतत् । अपि च--लोष्ठादिनाऽभिधाते 'अभिसंधिजमियरं वा तत्तो विरियं सलेसस्स' ततस्त सति यद्यपि सर्वप्रदेशेषु युगपद्धवनोपजायते , तथापि येषास्थाः क्षायिकक्षायोपमिकरूपाया वीर्यलब्धेः सकाशात् मात्मप्रदेशानामभिघातकलोष्ठादिद्रव्यनैकट्यं तेषां तीवतरा मलेश्यस्य वीर्यमभिसंधिजमितरद्वा भवति । तत्र यद्बुद्धि वेदना, शेषाणां तु मन्दा मन्दतरा।तथेहापि जीवप्रदेशेषु परिपूर्वकं धावनवल्गनादिक्रियासु नियुज्यते तदभिसन्धिजम् , स्पन्दात्मकं वीर्यमुपजायमानं कार्यद्रव्याभ्याशवशतः केषुइतरदनभिसन्धिजम् । यद्भुक्तस्याऽऽहारस्य धातुमलत्वरूप- चित्प्रभूतमन्येषु मन्दमपरेषु तु मन्दतमं भवति । एतञ्चवं परिणामापादनकारणमेकेन्द्रियाणां वा तत्तरिक्रयानिबन्धनम् , जीवप्रदेशानां परस्पर संबन्धविशेषे सति भवति, नान्यथा एतच्चाभिसन्धिजमनभिसन्धिजं वा वीर्यमवश्यं यथासंभवं यथा शृङ्खलावयवानाम् । तथाहि-तेषां शङ्खलावयवानां परसूक्ष्मवादरपरिस्पन्दरूपक्रियासहितं, योगसंशमप्यतदेव । ए. स्परं संबन्धविशेषे सति एकस्मिन्नवयवे परिस्पन्दमानेऽपकार्थिकानि चास्यामूनि-"जोगो विरियं थामो , उच्छाह रेऽप्यवयवाः परिस्पन्दन्ते, केवलं केचित् स्तोकमपरे स्तोपरिक्कमो तहा चिट्ठा । सत्ती सामत्थं चिय , जोगस्स ह. कतरमिति । सम्बन्धविशेषाभावे त्वेकस्मिन् चलति मापरवंति पज्जाया ॥१॥" इति ॥ ३॥ स्यावश्यंभावि चलन,यथा गोपुरुषयोः,तस्मात्कार्यद्रव्याभ्या. संप्रत्यस्यैव योगस्य परिणामादिहेतुतां भेदं च; तथा | शवशतो जीवप्रदेशानां परस्परं संबन्धविशेषतश्च वीर्य जीवजीवप्रदेशेष्वस्य वैषम्येणावस्थाने कारणं च प्रतिपिपादयि प्रदेशेषु केषुचित्प्रभूतमन्येषु स्तोकमपरेषु तु स्तोकतरमित्येपुरिदमाह वं वैषम्येणोपजायमानं न विरुध्यत इति ॥४॥ तदेवं वीर्य प्रतिपाद्य संप्रत्यस्यैव जघन्याजघन्योत्कृष्टानुत्कृष्ठपरिणामालवणगह-ण साहणं तेण लद्धनामतिगं। । स्वपरिक्षापनाय प्ररूपणां चिकीर्षुरिमानाधिकारानाह-- कजब्भासनोन्न-प्पवेसविसमीकयपएसं ॥ ४ ॥ अविभागवग्गफडग-अंतरठाणं प्रणतरोवणिहा। परिणमनं परिणामः । णिजन्तात् घम् प्रत्ययः (श्रीम० कृ० | जोगे परंपराबु-डिसमयजीवप्पबहुगं च ॥ ५ ॥ -३) परिणामापादनमित्यर्थः । पालम्ब्यत इत्यालम्बनं, योगे-योगविषये,प्रथमतोऽविभागप्ररूपणा कार्या १। तभावेऽनद् (श्रीम० कृ०६-२) (गृहीतिर्ग्रहणम्) तेषां सा तो वर्गणाप्ररूपणा २। ततः स्पर्धकस्य प्ररूपणा ३। तदनधनं साध्यतेऽनेनेति साधनं योगसंशं वीर्य , करणेऽन न्तरमन्तरप्ररूपणा ४। ततः स्थानप्ररूपणा ५॥ ततोऽनन्तद(श्रीम. १०६-४)। तथाहि-तेन वीर्यविशेषेण योगसं रोपनिधा । ततः परंपरोपनिधा ७ तदनन्तरं वृद्धिग्ररूपणा. सकेनौदारिकादिशरीरप्रायोग्यान् पुद्गलान् प्रथमतो गृह्णा साततः समयमरूपमा ।। ततो जीवानामल्पबहुत्वग्ररूपति, गृहीत्वा चौदारिकादिरूपतया परिणमयति । तथा गति १०। तत्र यस्यांशस्य प्रज्ञाच्छेदनकेन विभागः कर्तुं न प्राणापानभाषामनोयोग्यान पुद्गलान् प्रथमतो गृह्णाति , शक्यते सोऽशोऽविभाग उच्यते। किमुक्तं भवति ?--इह गृहीत्वा च प्राणाऽपानादिरूपतया परिणमयति । परिणम- जीवस्य वीर्य केवलिप्रज्ञाच्छेदनकेन छिद्यमानं छिद्यमानं ग्य च तन्निसगहेतुसामर्थे विशेषसिद्धये तानेच पुद्गलानव- यदा विभागं न प्रयच्छति , तदा सोऽन्तिमोऽशोऽविभाग सम्यते । यथा मन्दाक्तिः कश्चिनगरे परिभ्रमणाय पनि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488