Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1416
________________ (१३१७) वीरस्थय अभिधानराजेन्द्रः। बीरिय वीरत्थय-चौरस्तव-पुं० । महावीरस्वामिगुणकीर्तनप्रतिबद्धे वीरवर-वीरवर-पुं० । वीरेषु वरः प्रधानो वीरवरः । वर्द्धमानपाष्टे सत्रकताकाध्ययने,सूत्र०१श्रु०६ अ०। प्रश्न । आ० चू०। स्वामिनि म०प्र०२० पाह० प्रश्र आव० । (तच्चाध्ययनं 'वीर' शब्दे १३६० पृष्ठे दर्शितम् ।) वीरदेवा-बीरदेवा-स्त्री० । सुधर्मस्वामिनो मातरि, प्रा०चू०पारपरनामाघज-चारवरनामधय-५ वीरवरनामधिज-वीरवरनामधेय-पुं० । वीरवरेति प्रशस्तनामनि, प्रश्न०१ अाश्र० द्वार।। वीरवलय-वरिवलय-न० । वीरत्वसंसूचके बलये, कल्प०१ वीरधवल-वीरधवल-पुं० । गुर्जरधरित्र्यां धवलकपुरराजे व अधि० ३ क्षण । सुभटो हि कश्चिदन्योऽप्यस्ति वीरव्रतधारी स्तुपालतेजःपालमन्त्रीश्वरे वीसलदेवनृपतिपितरि, ती० ४१ यदसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् कल्प। यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते । शा०१ श्रु० वीरपुर-वीरपुर-न० । नेमिनाथस्य तीर्थकरस्य प्रथमभिक्षा १०। औ०। लाभस्थाने, प्रा०म०१०! | वीरसासण-वीरशासन-न० । वर्तमानतीर्थे, नं० । वीरभद्द-वीरभद्र-पुं० । कनकपुरादौ पूज्यमाने यक्षभेदे, विपा०२७०६०। आव०। पार्श्वनाथस्य सप्तमे गणधरे.स. वीरसूर-वीरशर-पुं० । वीराणां मध्ये ऽत्यन्तसाहसपने शर, ८ सम० । कल्प। स्था। आतुरप्रत्याख्यानप्रकीर्णककर्तरि | प्रश्न०४ संव० द्वार। वीरजिनसाधौ, पातु। वीरसूरि-वीरसूरि-भक्तामरकर्तृ"मानतुङ्ग"सूरी, ग०३ अधिक। वीररवि-धीररवि-पुं० । वीरजिनादित्ये, “उद्बोधो विदधे वीरसेण-वीरसेन-पुं० । सम्यक्त्वप्राधान्ये दृष्टान्ततयोक्त उद. जाना-मिव भव्यशरीरिणाम् । गवां विलासर्येनाऽसौ, जी- यसेनराशोऽन्धे पुत्रे, प्राचा०१०४ १०१ उ०। यदुकुल. याद् वीररविश्चिरम् ॥ १॥" ग०१अधि। प्रसिद्ध वीरे, प्रा० चू० १ अ०। प्रा० म० । अन्त। वीररस-वीररस-पुं० । शूर वीर विक्रान्तौ इति वीरयति-वि-प्रीमिय | वीरसेणिय-वीरसैनिक-न० । चतुर्थदेवलोकस्थविमानभेदे , कामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्त स०६ सम०। मप्रकृतिपुरुषचरित्रश्रवणादिहेतुसमुद्भूते दानाद्युत्साहप्रकत्मिके काव्यरसभेद, अनु० । वीराइपुत्तमाउ-वीरादिपत्रमात-स्त्री० । अहिलपट्टननगरे वीरादिकानामनेकेषां पुत्राणां जनन्यां वसुन्धर्या श्राविकातत्थ परिच्चायम्मि अ, दाणतवचरणसत्तुजणविणासे । याम् , जी०१ प्रति०। अणणुसयधितिपरक्कम-लिंगो वीरो रसो होइ ॥२॥ वीरायमाण-वीरायमाण-त्रि०। वीरमिवात्मानमाचरति,प्रा. तत्र तेषु नवसु रसेषु मध्ये परित्यागे दाने तपश्चरण-तपोविधाने शत्रुजनविनाशे च यथासंख्यमननुशयधृतिपराक- चा० १ श्रु० ६ १०४ उ०। मचिह्नो वीरो स्सो भवति । इदमुक्तं भवति-दाने दत्ते वीरायरिय-चीराचार्य-पुं० । चन्द्रगच्छस्य शाण्डिल्यशाखायदानुशयो-गर्वः पश्चात्तापो वा तं न करोति तपसि च यां विजयसिंहसूरिशिष्ये सिद्धराजमित्रे बौद्धसाइयदिगकृते धर्ति करोति नार्तध्यानं, शत्रुविनाशे च पराक्रमते म्बराचार्याणां जेरि आचार्य, स च ११६० विक्रमसंवत्सरे नत वैक्तव्यमवलम्बते, तदा एतैलिङ्गीयतेऽयं प्राणी वी-| आसीत् । जै००।। ररस वर्तत इत्येवमन्यत्रापि भावना कार्येति । वीरासण-वीरासन-न० । सिंहासनोपविष्टस्य भुविन्यस्त___ उदाहरणनिदर्शनार्थमाहवीरो रसो जहा पादस्यापनीतसिंहासनस्येवावस्थाने, शा० १ श्रु. १०। वीरासनं नाम यथा सिंहासने उपविष्टो भून्यस्तपाद श्रासो नाम महावीरो, जो रजं पयहिऊण पब्वइयो। । स्ते तथा तस्यापनयने कृतेऽपि सिंहासने इच निविष्टे मुक्तकामकोहमहास-त्तु पक्खनिग्घायणं कुणई ॥३॥ । जानुके इव निरालम्बनेऽपि यदास्ते । दुष्करं चैतत् , अत एव वीरो रसो यथा इत्युपदर्शनार्थमेतत् ‘सो नाम' गाहा वीरस्य-साहसिकस्यासनं वीरासनमित्युच्यते । वृ०५ उ०। पाउसिद्धा , नवरं वीररसवत् पुरुषचेष्टितप्रतिपादनादेवप्र- बा। सूत्र० । श्राचा० स्था०। (धीरासनविवरणम् 'पाकारेषु काव्येषु वीररसः प्रतिपत्तव्य इति भावार्थः । अपरं सण' शब्दे द्वितीयभागे ४७० पृष्ठे गतम् ।) चेहोत्तमपुरुषजतव्यकामक्रोधादभावशत्रुजयनैव वीररसो- | वीरासणिय-वीरासनिक-पुं० । वीरासनमुक्तं तदस्यास्तीति दाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे इतरजनसाध्यसंसा वीरासनिकः । सूत्र०२ श्रु०२०।सिंहासने निविष्ट - रकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति एव. वासीने, स्था०७ ठा०३ उ० दशा० । वृ० भ० । (नि मन्यत्रापि भावार्थोऽवगन्तव्य इति । अनु। ग्रंन्ध्या वीरासनिकया भवितुं न कल्पते इति 'पासण' वीरखसउण-वीरलशकुन-पुं० । उलूकजातीये हुलापकपक्षि शब्दे द्वितीयभागे ४६० पृष्टे गतम् ।) णि, पृ. ३ उ० । नि० चू० । वीरिय-वीर्य-न० । विशेषेण ईर्यते चेष्ट्यतेऽनेनेति वीर्यम्। वीरवयण-वीरवचन-न०। भगवस्महावीरवर्द्धमानस्वामिप्रव उत्त०३३ अ०। विशेषेणेरयति प्रवर्तयति श्रात्मानं तासु चने, आव०६अ। तासु क्रियास्थिति वीर्यम्। "स्वाद-भव्य-चैत्य-चौरसमेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488