Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
अभिधानराजेन्द्रः।
वीर नामज्ञानिकानां च स्थान-पक्षमभ्युपगतमित्यर्थः, यदि
(३०) प्रकीर्णकवार्ताःवा-स्थीयतेऽस्मिन्निति स्थान-दुर्गतिगमनादिकं प्रतीत्य
कल्पकिरणावल्याम्-मरुदेव्यभ्ययनं विभावयन् वीरः सि. परिच्छिद्य सम्यगवबुध्येत्यर्थः, एतेषां च खरूपमुत्तरत्र न्य
द्धि गतः, तत्र मरुदेन्यध्ययनं कया रीत्या विभावितम् , क्षेण व्याख्यास्यामः, लेशतस्त्विदम्-क्रियैव परलोकसाध.
तत्सम्यक् प्रसाधमिति ? प्रश्नः, अत्रोत्तरम्-कल्पसूत्रानायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया मोक्ष इत्येवमभ्युपगमः, अक्रि.
वचूर्णी मरुदेव्यध्ययनं विभावयन्-प्ररूपयनित्येव व्याख्या
तमस्ति, न तु विभाबनरीतिरिति ॥२०॥ सेन० १ उमा० । यावादिनस्तु शानवादिनः, तेषां हि यथावस्थितवस्तुपरिशानादेव मोक्षः । तथा चोक्तम्-" पञ्चविंशतितस्थनो, यत्र
सिन्धुदेशे श्रीवीरस्वामिगमने पञ्चशताधिकसहस्रसाधुभितत्राश्रमे रतः । शिखो मुण्डी जटी वापि, सिध्यते नात्र सं
रनशनं कृतं तदक्षराणि प्रसाद्यानीति ? प्रश्नः, अश्रोत्सरम्शयः ॥१॥" तथा विनयादेव मोक्ष इत्येवं गोशालकमतानुसा
तदक्षराणि निशीथचूतौ सन्ति, तथा भूयते च अप्कायमरिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः,तथा अज्ञान
चित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतहानिनोन मेवैहिकामुष्मिकायालमित्येवमहानिका व्यवस्थिताः, इत्येवं
परिभुअते, अनवस्थाप्रसङ्गभीरुतया, तथा श्रीवर्द्धमान
स्वामिना विमलसलिलशैवलपटलत्रसादिरहितो महाद्रहो रूपं तेषामभ्युपगम परिच्छिद्य-स्वतः सम्यगवगम्य-सम्यग
व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां यबोधन,तथा स एव वीरवर्धमानस्वामी सर्वमन्यमपि बौद्धादिकं यं कञ्चनवादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन
तृबाधितानामपि पानाय नानुजझे, तथा अचित्ततिलशवेदयित्वा-परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यव
कटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगस्थितो न तु यथा अन्ये । तदुक्तम्-"यथा परेषां कथका विद.
वता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थ च इत्याचाराङ्गग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोप
प्रथमाध्ययनतृतीयोद्देशकवृत्ताविति ॥७०॥ सेन०३ उल्ला । चारै-वक्तृत्वदोषास्त्वयि ते न सन्ति ॥६॥" इति दीर्घरा- कृत्रिमजिनप्रतिमानामुत्कर्षतो जघन्यतश्च किं मानं, यदि अम् । इति यावजीवं संयमोत्थानेनोत्थित इति ॥२७॥ अपि- पञ्चधनुःशतान्युत्कृष्टं जघन्यमङ्गुष्ठप्रमाणं तदा श्रीभरतेनाब-स भगवान् वारयित्वा-प्रतिषिध्य, किं तदित्याह- टापदे स्वस्वशरीरप्रमाणोपेतेषु श्रीऋषभादिचतुर्विंशति'त्रियम्' इति-स्त्रीपरिभोगं मैथुनमित्यर्थः, सह रात्रिम- जिनबिम्बेषु कारितेषु. उत्सेधाङ्गलेन सप्तहस्तमाना श्रीवीकेन वर्तत इति सरात्रिभक्तम् उपलक्षणार्थत्वादस्यान्यदपि रस्वामिनो मूर्तिर्भरतस्याङ्गुष्ठप्रमाणाऽपि कथं भवति ? भप्राणातिपातनिषेधादिकं द्रष्टव्यम् , तथा उपधान-तपस्तद्वि- रतस्यैकस्मिन्नात्माङ्गले उत्सेधाङ्गालसत्कानि षोडशाङ्गलाधिद्यते यस्यासौ उपधानवान्-तपोनिष्टप्तदेहः, किमर्थमिति कानि चत्वारि धषि भवन्तीति ? प्रश्नः, अत्रोत्तरम्-भरते. दर्शयति-दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तस्य क्षयः- न श्रीमहावीरशरीरप्रमाणेन तस्याः कारितत्वात् । यद्यपि अपगमस्तदर्थ, किञ्च-लोकं विदित्वा श्रारम्-इहलोका
सा भरतस्यात्माङ्गलप्रमाणा न भवति तथाऽपि न किमख्यम् , परं-परलोकाख्यं, यदिवा-प्रारं-मनुष्यलोकं, पर- प्यनुपपत्रं, भरताङ्गुलप्रमाणस्यात्रानधिकृतत्वात् , तस्य च मिति-नारकादिकं, स्वरूपतस्तत्प्राप्तिहेतुतश्च विदित्वा | प्रायिकत्वादिति ॥२॥सेन० १ उल्ला० । श्रीवीरजन्मपत्री सर्वमेतत् प्रभुः-भगवान् सर्ववारं-बहुशो निवारितवान् ; ए- छटकपत्रे चैत्रसुदित्रयोदशीभौमे उत्तराफाल्गुनीनक्षत्रे तदुक्तं भवति-प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांश्च सिद्धियोगे रात्रिघटी १५ मकरलग्ने सिद्धार्थराजगृहे पुत्रो स्थापितवान् । न हि स्वतोऽस्थितः परांश्च स्थापयितुमल
जातः, स्कन्धपुराणादुदृता इत्येवं लिखिता दृश्यते, परं वीरमित्यर्थः, तदुक्तम्-" बुवाणोऽपि न्याय्यं स्ववचनविरुद्धं
जन्मपत्रीयमेवान्यथा वेति ? प्रश्नः,अत्रोत्तरम्-वीरजन्मपत्री व्यवहरन्, परान्नालं कश्चिदमयितुमदान्तः स्वयमिति । भवान् तु स्कन्दपुराणनाम्नि छूटकपत्रे लिखिता दृश्यते न तु निश्वित्यैवं मनसि जगदाधाय सकलं, स्वमात्मानं तावद्दम- ग्रन्थे रयाऽस्तीति ॥ १५४ ॥ सेन० ३ उल्ला। तथा-श्रीयितुमदान्तं व्यवसितः॥१॥". इति, तथा-" तित्थयरो वीरजिमजन्मोत्सवावसरे मेराविन्द्रस्य सन्देहो यः समुत्पन्नः पउनाणी, सुरमहिनो सिज्झिय ब्व धृयम्मि । अणिमूहिय
स सौधर्मेन्द्रस्य ततः कथं प्रथममच्युतेन्द्रः पयतीति बलविरिओ, सव्वत्थामेसु उज्जमई ॥१॥" इत्यादि । युक्तिमदिति ? प्रश्नः , अत्रोत्तरम्-श्रीवीरजन्माभिषेकासोचा य धम्म अरहंतभासियं,
बसरे सौधर्मेन्द्रस्य संशयस्समुत्पन्नः तदनु सन्देहापनोसमाहितं अट्ठपदोवसुद्धं ।
दात् सौधर्मेन्द्राशया अच्युतेन्द्रः प्रथम स्नपयतीति नायुतं सदहाणा य जणा अणाउ,
निमत् , श्रीवीरचरित्रादौ तथैव दर्शनादिति ॥ १६२ ।।
सेन० ३ उल्ला। तथा-चीरशासने प्राचार्याभूयापि किंसंइंदा व देवाहिव श्रागमिस्सं ॥ २६ ॥
ख्याका नरकगामिनः सूरय उक्ताः सन्ति? तदक्षराणि च कुत्र त्ति वेमि इति श्रीवीरथुतीनाम छट्ठमझयणं ।। ग्रन्थ इति सव्यासं प्रसाद्यमिति? प्रश्नः, अत्रोत्तरम्-श्रीवीर(२६) गाथाव्याख्या 'धम्म' शब्द चतुर्थभागे २७०८ पृष्ठे शासने एतावत्संख्याका आचार्या नरकगामिनः इति ग्रन्थे गता।) इतिशब्दः परिसमाप्तौ ब्रवीमिति पूर्ववत् । इति वीर- दृष्टं न स्मरति , किच-"तीश्राणागयकाले , केइ होहिति स्तवाण्यं षष्ठमध्ययनं परिसमाप्तमिति । सूत्र. १ श्रु०६. गोअमा! सूरी। जेसिं नामग्गहणे, नियमेणं होइ पच्छित्त अ०। ('णिराहग' शब्दे चतुर्थभागे २०२४ पृष्ठे वीरतीर्थ-1 ॥१॥” इति श्रीगच्छाचारप्रकीरणके प्रोक्तमस्तीति ।३५॥ निह्नवा दर्शिताः।)
| सेन०३ उल्ला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488