________________
अभिधानराजेन्द्रः।
वीर नामज्ञानिकानां च स्थान-पक्षमभ्युपगतमित्यर्थः, यदि
(३०) प्रकीर्णकवार्ताःवा-स्थीयतेऽस्मिन्निति स्थान-दुर्गतिगमनादिकं प्रतीत्य
कल्पकिरणावल्याम्-मरुदेव्यभ्ययनं विभावयन् वीरः सि. परिच्छिद्य सम्यगवबुध्येत्यर्थः, एतेषां च खरूपमुत्तरत्र न्य
द्धि गतः, तत्र मरुदेन्यध्ययनं कया रीत्या विभावितम् , क्षेण व्याख्यास्यामः, लेशतस्त्विदम्-क्रियैव परलोकसाध.
तत्सम्यक् प्रसाधमिति ? प्रश्नः, अत्रोत्तरम्-कल्पसूत्रानायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया मोक्ष इत्येवमभ्युपगमः, अक्रि.
वचूर्णी मरुदेव्यध्ययनं विभावयन्-प्ररूपयनित्येव व्याख्या
तमस्ति, न तु विभाबनरीतिरिति ॥२०॥ सेन० १ उमा० । यावादिनस्तु शानवादिनः, तेषां हि यथावस्थितवस्तुपरिशानादेव मोक्षः । तथा चोक्तम्-" पञ्चविंशतितस्थनो, यत्र
सिन्धुदेशे श्रीवीरस्वामिगमने पञ्चशताधिकसहस्रसाधुभितत्राश्रमे रतः । शिखो मुण्डी जटी वापि, सिध्यते नात्र सं
रनशनं कृतं तदक्षराणि प्रसाद्यानीति ? प्रश्नः, अश्रोत्सरम्शयः ॥१॥" तथा विनयादेव मोक्ष इत्येवं गोशालकमतानुसा
तदक्षराणि निशीथचूतौ सन्ति, तथा भूयते च अप्कायमरिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः,तथा अज्ञान
चित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतहानिनोन मेवैहिकामुष्मिकायालमित्येवमहानिका व्यवस्थिताः, इत्येवं
परिभुअते, अनवस्थाप्रसङ्गभीरुतया, तथा श्रीवर्द्धमान
स्वामिना विमलसलिलशैवलपटलत्रसादिरहितो महाद्रहो रूपं तेषामभ्युपगम परिच्छिद्य-स्वतः सम्यगवगम्य-सम्यग
व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां यबोधन,तथा स एव वीरवर्धमानस्वामी सर्वमन्यमपि बौद्धादिकं यं कञ्चनवादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन
तृबाधितानामपि पानाय नानुजझे, तथा अचित्ततिलशवेदयित्वा-परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यव
कटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगस्थितो न तु यथा अन्ये । तदुक्तम्-"यथा परेषां कथका विद.
वता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थ च इत्याचाराङ्गग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोप
प्रथमाध्ययनतृतीयोद्देशकवृत्ताविति ॥७०॥ सेन०३ उल्ला । चारै-वक्तृत्वदोषास्त्वयि ते न सन्ति ॥६॥" इति दीर्घरा- कृत्रिमजिनप्रतिमानामुत्कर्षतो जघन्यतश्च किं मानं, यदि अम् । इति यावजीवं संयमोत्थानेनोत्थित इति ॥२७॥ अपि- पञ्चधनुःशतान्युत्कृष्टं जघन्यमङ्गुष्ठप्रमाणं तदा श्रीभरतेनाब-स भगवान् वारयित्वा-प्रतिषिध्य, किं तदित्याह- टापदे स्वस्वशरीरप्रमाणोपेतेषु श्रीऋषभादिचतुर्विंशति'त्रियम्' इति-स्त्रीपरिभोगं मैथुनमित्यर्थः, सह रात्रिम- जिनबिम्बेषु कारितेषु. उत्सेधाङ्गलेन सप्तहस्तमाना श्रीवीकेन वर्तत इति सरात्रिभक्तम् उपलक्षणार्थत्वादस्यान्यदपि रस्वामिनो मूर्तिर्भरतस्याङ्गुष्ठप्रमाणाऽपि कथं भवति ? भप्राणातिपातनिषेधादिकं द्रष्टव्यम् , तथा उपधान-तपस्तद्वि- रतस्यैकस्मिन्नात्माङ्गले उत्सेधाङ्गालसत्कानि षोडशाङ्गलाधिद्यते यस्यासौ उपधानवान्-तपोनिष्टप्तदेहः, किमर्थमिति कानि चत्वारि धषि भवन्तीति ? प्रश्नः, अत्रोत्तरम्-भरते. दर्शयति-दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तस्य क्षयः- न श्रीमहावीरशरीरप्रमाणेन तस्याः कारितत्वात् । यद्यपि अपगमस्तदर्थ, किञ्च-लोकं विदित्वा श्रारम्-इहलोका
सा भरतस्यात्माङ्गलप्रमाणा न भवति तथाऽपि न किमख्यम् , परं-परलोकाख्यं, यदिवा-प्रारं-मनुष्यलोकं, पर- प्यनुपपत्रं, भरताङ्गुलप्रमाणस्यात्रानधिकृतत्वात् , तस्य च मिति-नारकादिकं, स्वरूपतस्तत्प्राप्तिहेतुतश्च विदित्वा | प्रायिकत्वादिति ॥२॥सेन० १ उल्ला० । श्रीवीरजन्मपत्री सर्वमेतत् प्रभुः-भगवान् सर्ववारं-बहुशो निवारितवान् ; ए- छटकपत्रे चैत्रसुदित्रयोदशीभौमे उत्तराफाल्गुनीनक्षत्रे तदुक्तं भवति-प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांश्च सिद्धियोगे रात्रिघटी १५ मकरलग्ने सिद्धार्थराजगृहे पुत्रो स्थापितवान् । न हि स्वतोऽस्थितः परांश्च स्थापयितुमल
जातः, स्कन्धपुराणादुदृता इत्येवं लिखिता दृश्यते, परं वीरमित्यर्थः, तदुक्तम्-" बुवाणोऽपि न्याय्यं स्ववचनविरुद्धं
जन्मपत्रीयमेवान्यथा वेति ? प्रश्नः,अत्रोत्तरम्-वीरजन्मपत्री व्यवहरन्, परान्नालं कश्चिदमयितुमदान्तः स्वयमिति । भवान् तु स्कन्दपुराणनाम्नि छूटकपत्रे लिखिता दृश्यते न तु निश्वित्यैवं मनसि जगदाधाय सकलं, स्वमात्मानं तावद्दम- ग्रन्थे रयाऽस्तीति ॥ १५४ ॥ सेन० ३ उल्ला। तथा-श्रीयितुमदान्तं व्यवसितः॥१॥". इति, तथा-" तित्थयरो वीरजिमजन्मोत्सवावसरे मेराविन्द्रस्य सन्देहो यः समुत्पन्नः पउनाणी, सुरमहिनो सिज्झिय ब्व धृयम्मि । अणिमूहिय
स सौधर्मेन्द्रस्य ततः कथं प्रथममच्युतेन्द्रः पयतीति बलविरिओ, सव्वत्थामेसु उज्जमई ॥१॥" इत्यादि । युक्तिमदिति ? प्रश्नः , अत्रोत्तरम्-श्रीवीरजन्माभिषेकासोचा य धम्म अरहंतभासियं,
बसरे सौधर्मेन्द्रस्य संशयस्समुत्पन्नः तदनु सन्देहापनोसमाहितं अट्ठपदोवसुद्धं ।
दात् सौधर्मेन्द्राशया अच्युतेन्द्रः प्रथम स्नपयतीति नायुतं सदहाणा य जणा अणाउ,
निमत् , श्रीवीरचरित्रादौ तथैव दर्शनादिति ॥ १६२ ।।
सेन० ३ उल्ला। तथा-चीरशासने प्राचार्याभूयापि किंसंइंदा व देवाहिव श्रागमिस्सं ॥ २६ ॥
ख्याका नरकगामिनः सूरय उक्ताः सन्ति? तदक्षराणि च कुत्र त्ति वेमि इति श्रीवीरथुतीनाम छट्ठमझयणं ।। ग्रन्थ इति सव्यासं प्रसाद्यमिति? प्रश्नः, अत्रोत्तरम्-श्रीवीर(२६) गाथाव्याख्या 'धम्म' शब्द चतुर्थभागे २७०८ पृष्ठे शासने एतावत्संख्याका आचार्या नरकगामिनः इति ग्रन्थे गता।) इतिशब्दः परिसमाप्तौ ब्रवीमिति पूर्ववत् । इति वीर- दृष्टं न स्मरति , किच-"तीश्राणागयकाले , केइ होहिति स्तवाण्यं षष्ठमध्ययनं परिसमाप्तमिति । सूत्र. १ श्रु०६. गोअमा! सूरी। जेसिं नामग्गहणे, नियमेणं होइ पच्छित्त अ०। ('णिराहग' शब्दे चतुर्थभागे २०२४ पृष्ठे वीरतीर्थ-1 ॥१॥” इति श्रीगच्छाचारप्रकीरणके प्रोक्तमस्तीति ।३५॥ निह्नवा दर्शिताः।)
| सेन०३ उल्ला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org