Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १३०६ ) अभिधानराजेन्द्रः ।
धीरंगय
चौरंगय- वीराङ्गद-पुं० । बलदेवपुत्रस्य रेवतीगर्भसम्भूतस्य निषधकुमारस्य पूर्वभवजीवे, नि० । ( 'णिसद' शब्दे चतुर्थभागे, २१३७ पृष्ठे तत्कथोक्ला । ) चेटकराजस्य रथिनि, प्रा० क० ४ ० ।
बीरकण्ह - वीरकृष्ण - पुं० । श्रेणिक महाराजभार्यायाः वीरकणायाः पुत्रे, नि० । ( स च वीरान्तिके प्रव्रज्य वर्षत्रयं व्रतपर्यायं परिपाल्य महाशुक्रे सप्तमे कल्पे समुत्पद्य सप्तदशसागरोपममायुरनुपाल्य ततश्च्युतो महाविदेहे सेत्स्यतीति निरयायलिकायाः सप्तमेऽध्ययने सूचितम् ।) वीरकहा- वीरकृष्णा- स्त्री० । श्रेणिक महाराजभार्यायां वीरकृष्णकुमारमातरि, नि० । ( सा च वीरान्तिके प्रवज्य महतीं सर्वतोभद्रप्रतिमां प्रतिपद्य सिद्धेत्यन्तकृद्दशानामष्टमे वर्गे सप्तमे श्रध्ययने सूचितम् । ) वीरकप्प - वीरकल्प - पुं० । 'कक्षाणयणीय' शब्दे तृतीयभागे २१३ पृष्ठे व्याख्याते भगवतो महावीरस्य कल्पे, ती० ४८ कल्प। वीरकूड - वीरकूट - न० । चतुर्थदेवलोकस्थे विमानभेदे, स०
४ सम० ।
बीरग- वीरक- पुं० | द्वारवत्यां वासुदेवभक्ते कौलिके, श्राव०
३ श्र० ।
वीरगणि- वीरगणिन् - पुं० । श्रीगणिशिष्ये वलभीनाथव्यन्तरप्रतिबोधके चामुण्डराजपुत्रदे श्राचार्ये, श्रयमाचार्यः ६३८ विक्रम संवत्सरे जातः, ६८० संवत्सरे दीक्षितः ६६१ संवत्सरे, स्वर्गतः । जै० इ० ।
वीरघोस - वीरघोष - पुं० । वीरजिनविहृते मोराकसन्निवेशे स्वनामख्याते कर्मकरे, आ० म० १ ० । श्रा० चू० । arreira - वीरचरित्र - न० । हेमचन्द्रविरचिते वीरजिनचरितनिबद्धे ग्रन्थके, ध० २ श्रधि० ।
वीरजिण - वीरजिन -- पुं० । वीरश्वासौ जिनश्च कषायादिप्रत्यर्थिसार्थजयाद् वीरजिनः । श्रीवर्द्धमानस्वामिनि, कर्म्म० २ कर्म० । “जयति जगदेकदीप- प्रकटितनिःशेषभावसद्भावः । कुमत पतङ्गविनाशी, श्रीवीरजिनेश्वरो भगवान् ॥१॥" श्र०म०
१ श्र० ।
वीर-वीरण- पुं० | तृणवनस्पतिकायभेदे, यन्मूलमुशीर भवति । श्राचा० १ ० १ श्र० ५ उ० । सूत्र० । म्लेच्छभेदे, प्रशा०
१ पद ।
वीरतव -- वीरतपस् - न० । वीरप्रभोश्छाद्मस्थिके तपसि श्रा०
म० १ श्र० । श्राव० ।
तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप श्रासेवितं तदभिधित्सुराह जो य तवो अणुचिम्पो, वीरवरेणं महाणुभावेणं । arमत्थकालियाए, अहकमं कित्तहस्सामि ॥ ५२७ ॥ व्याख्या- यश्च तप श्राचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रमं येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः ।। ५२७ ।।
Jain Education International
For Private
वीरतव
तचेदम्
नव किर चाउम्मासे, छक्किर दोमासिए उवासी य । बारस य मासियाई, बावत्तरि श्रद्धमासाई || ५२८ ॥ व्याख्या -नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान् किलशब्दः - परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोपितवानिति क्रियायोग इति गाथार्थः ॥ ५२८ ॥
एवं किर छम्मासं, दो किर तेमासिए उवासी य
डाइजाइ दुवे, दो चैव दिवड्डमासाई || ५२६ || व्याख्या - एकं किल पारामासं, द्वे किल त्रैमासिके उपोषितवान्, तथा ' अड्डाइजार दुवे' ति श्रर्द्धतृतीयमासनिष्पनं तपः- क्षपणं वाऽर्धतृतीयं, ते अर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च ' दिवमासाहं 'ति सार्धमासे तपसी क्षपणे वा, क्रियायोगोऽनुवर्त्तत एवेति गाथार्थः ॥ ५२६॥
भदं च महाभद्दं, पडिमं तत्तो य सव्वओोभद्दं । दो चचारि दसेव य, दिवसे ठासी य अणुवद्धं ॥ ५३० ॥ व्याख्या - भद्रां च महाभद्रां प्रतिमां ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमिति योगः, श्रासामेवानुपूर्व्या दिवसप्रमाणमाह--दौ चतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धं - - सन्ततमेवेति गाथार्थः ॥ ५३० ॥ गोयरमभिग्गहजुयं, खमणं छम्मासियं च कासी य । पंचदिवसेहि ऊणं अवहित्रो वच्छनयरीए ॥ ५३१ ॥ व्याख्या - गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं तपखं पाण्मासिकं च कृतवान् पञ्चभिर्दिवसैर्न्यनम् श्रव्यथितःश्रपीडितो बरसानगर्यो - कौशाम्ब्यामिति गाथार्थः ॥ ५३१ ॥
दस दो य किर महप्पा, ठाइ मुणी एगराइयं पडिमं । अट्टमभत्तेण जई, एक्केकं चरमराईयं ।। ५३२ ।। व्याख्या-- दश द्वे च संख्यया द्वादशेत्यर्थः किल महात्मा'ठासि मुखि ' ति स्थितवान् मुनिः एकरात्रिकी प्रतिमां पाठान्तरं वा एकराइए पडिमे ' ति एकरात्रिकीः प्रतिमाः, कथमित्याह श्रष्टमभक्लेन - त्रिरात्रोपवासेनेति हृदयम्, यतिः -- प्रयत्नवान् एकैकां चरमरात्रिकीं चरमरजनीनिपन्नामिति गाथार्थः ॥ ५३२ ॥
दो चैव य छसए, उणातीसे उवासिया भगवं । न कयाइ निश्चभत्तं चउत्थभत्तं च से यासि ॥। ५३३ || व्याख्या - द्वे एव च पशते एकोत्रिंशदधिके उपोषितो भगवान् एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' त स्याssसीदिति गाथार्थः ॥ ५३३ ॥
बारस वासे अहिए, बटुं भत्तं जहण्णयं यसि । सव्वं च तवोकम्मं, अपाणयं श्रसि वीरस्स ||५३४ || व्याख्या - द्वादश वर्षाण्यधिकानि भगवतश्छ्नस्थस्य सतः षष्ठं भक्तं ' द्विराश्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्व च तपःकर्म अपानकमासीद्वीरस्य । एतदुक्तं भवति-क्षीरादिद्रवाहारभोजनका ललभ्यव्यतिरेकेण पानकपरिभोगो नाssसेवित इति गाथार्थः ॥ ५३४ ॥ श्राव० १ ० ।
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488