Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
बीर
एतदनन्तरोक्तं यशः - कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्व - तस्य प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके पोतेएषा अनन्तरोक्लोपमा यस्य स एतदुपमः कोऽसी - श्राम्यतीति श्रमणस्तपोनिष्टतदेहो ज्ञाताः - क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरपर्द्धमानस्यामीत्यर्थः स च जात्या सर्वजातिमद्भ्यो यशसा अशेषवशस्त्रिभ्यो दर्शनज्ञानाभ्यां सफलईशनज्ञानिभ्यः शीलेन समस्तशीलपद्भ्यः श्रेष्ठः प्रधानः, अक्षरघटना तु जात्यादीनां कृतानामतिशायने अरीयादित्वादप्रत्ययविधानेन विधेयेति ॥ १४ ॥
पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यादर्शनमाडगिरीवरे वा निसहाऽऽययाणं,
रुपए व से बलयायताणं ।
तओवमे से जगभूइपन्ने,
मुणी मज्मे तमुदाहु पन्ने ॥ १५ ॥ अणुत्तरं धम्ममुरता,
अणुत्तरं काणवरं झियाई ।
सुसुकसुक्कं अपगंड, संखितवदातमुक्कं ।। १६ ।।
(१३६३) अभिधानराजेन्द्रः
यथा निषधो-गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे श्रन्येषु वा द्वीपेषु दैर्येण श्रेष्ठः प्रधानः तथा-वलयायतानां मध्ये रुत्रकः पर्वतोऽन्येभ्यो वलयायतत्वेन यथा प्रधानः स हिं रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इव वृत्तायतः संख्ये - ययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा areायतवृत्ताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे भूतिप्रज्ञः प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः तथा अपरमुनीनां मध्ये प्रकर्षे जानातीति प्रज्ञः एवं तत्स्यरूपविदः उदाहुः- उदाहृतवन्तः; उक्तवन्त इत्यर्थः ॥ १५ ॥ किञ्चान्यत्नास्योत्तरः प्रधानो उपाधम विद्यते इत्यनुत्तरः तमेवम्भूतं धर्मम्, उत् प्राबल्येन ईरयित्वा कथयित्वा प्रकाश्य अ नुत्तरं प्रधानं ध्यानवरं ध्यानश्रेष्ठं ध्यायति । तथाहि उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्मं काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियम्-अनिवृतास्वं ध्यायति एतदेव दर्शयति-सुष्ठु-शुक्रवत् शुक्रं ध्यानम्, तथा अपगतं गण्डम् - अपद्रव्यं यस्य तदपनिर्दोषार्जुनवत् शुक्रं यदिवा-पगडम् उदकफेनं तत्तुल्यमिति भावः । तथा शंखन्दुवदेकान्तावदाशु-प्यानो मे ध्यायतीति ॥ १६ ॥ अपि चअतरगं परमं महेसी,
9
,
Jain Education International
असेसकम्मं स विसोहइत्ता । सिद्धिं गते साइतपते,
ख़ाणेण सीलेण य दंसणेण ।। १७ ।। रुक्मु खाते जह सामली ना,
se
।
जसि रतिं वेययती सुवन्ना । बवादमा सेहूं,
नाणेण सीले य भूतिपन्ने ॥ १८ ॥
तथा असौ भगवान् शैलेश्वयस्थापादितवानचतुर्थमेदानन्तरं साद्यपर्यवसानां सिद्धिगति पञ्चमी प्राप्तः सिद्धिगतिमेव विशिनष्टि अनुत्तरा चासो सर्वोत्तमत्वादझ्याच लोकाप्रव्यवस्थितत्वादनुराध्या तां परम-प्रधानां महर्षिः - श्रसावत्यन्तोप्रत पोविशेषनिष्टप्तदेहत्वाद् श्र शेषं कर्म- ज्ञानावरणादिकं विशोध्य- अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगति प्राप्त इति मीलनीयम् ॥ १७ ॥ पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृतेषु मध्ये यथा ज्ञातः प्रसिदो देवकुरुपपस्थितः शाल्मलीवृक्षः स च भयनपतिकीडास्थानम् यत्र-व्यव स्थिता अन्यतयागत्य सुपर्णा भवनपतिविशेषाः रतिरमक्रीडां वेदन्ति अनुभवन्ति वनेषु च मध्ये बचा नन्दनं धर्म देवानां कीडास्थाने प्रधानम् एवं भगवानपि ज्ञानेन केवलारूयेन समस्तपदार्थाविर्भावकेन शीलेन - चारित्रेण यथाख्यातेन श्रेष्ठः - प्रधानः भूतिप्रज्ञः - प्रवृद्धतानो भगवानिति ॥ १८ ॥
9
श्रपि च
धणिय व सहाय अणुत्तरे उ
चंदो व ताराण महाणुभावे । गंधेवा चंदणमा से,
एवं मुखीणं अपडिममाहु ॥ १६ ॥ जहा सयंभू उदहीण सेट्ठे,
नागे वा घरसिदमा सेडे । खोयोदय वा रसवेजयंते,
वीर
तवोवहा मुणिवेजयंते ॥ २० ॥ यथा शब्दानां मध्ये स्तनितं- मेघगर्जितं तद् अनुसरंप्रधानं, तुशब्दो विशेषणार्थः समुच्चयार्थी था, तारकाणां च - नक्षत्राणां मध्ये यथा चन्द्रो महानुभावः सकलजननिर्वृत्तिकारिया कान्या मनोरमा श्रेष्ठ, गन्धेषु इतिगुरुगुणिनोरभेदाम्मतुलोपाडा गन्धयन्तु मध्ये यथा चन्दनं - गोशीर्षकाख्यं मलयजं वा तज्ज्ञाः श्रेष्ठमाहुः, एवं मुनीनां महर्षीणां मध्ये भगवन्तं नास्य प्रतिक्षा इहलोकपलोकासिनी विद्यते इत्यप्रतिहस्तमेवम्भूतं श्रेष्ठमारि ति ॥ १६ ॥ अपि च-वयं भवन्तीति स्वयम्भुवो देवाः ते मुद्राणां मध्ये यथा स्वयम्भूरमणः समुद्रः समस्तद्वीपसातत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवम् उदधीनां-सगरपर्यन्तवर्ती श्रेष्ठः - प्रधानः नागेषु च भवनपतिविशेषेषु मध्ये धरणेन्द्रं घर यथा माडु, तथा 'बोओए' इति इक्षुरस इवोदकं यस्य स इक्षुरसोदकः स यथा रसमाश्रित्य वैजयन्तः - प्रधानः स्वगुणैरपरसमुद्राणां पताकेवोपरि व्यवस्थितः एवं तपपधानेन विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालापस्थामिति मुनिः-- भगवान् वैजयन्तः प्रधानः समस्तलोकस्य महातपसा वैजयन्ती-- योपरि स्थितइति ॥ २० ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488