________________
बीर
एतदनन्तरोक्तं यशः - कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्व - तस्य प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके पोतेएषा अनन्तरोक्लोपमा यस्य स एतदुपमः कोऽसी - श्राम्यतीति श्रमणस्तपोनिष्टतदेहो ज्ञाताः - क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरपर्द्धमानस्यामीत्यर्थः स च जात्या सर्वजातिमद्भ्यो यशसा अशेषवशस्त्रिभ्यो दर्शनज्ञानाभ्यां सफलईशनज्ञानिभ्यः शीलेन समस्तशीलपद्भ्यः श्रेष्ठः प्रधानः, अक्षरघटना तु जात्यादीनां कृतानामतिशायने अरीयादित्वादप्रत्ययविधानेन विधेयेति ॥ १४ ॥
पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यादर्शनमाडगिरीवरे वा निसहाऽऽययाणं,
रुपए व से बलयायताणं ।
तओवमे से जगभूइपन्ने,
मुणी मज्मे तमुदाहु पन्ने ॥ १५ ॥ अणुत्तरं धम्ममुरता,
अणुत्तरं काणवरं झियाई ।
सुसुकसुक्कं अपगंड, संखितवदातमुक्कं ।। १६ ।।
(१३६३) अभिधानराजेन्द्रः
यथा निषधो-गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे श्रन्येषु वा द्वीपेषु दैर्येण श्रेष्ठः प्रधानः तथा-वलयायतानां मध्ये रुत्रकः पर्वतोऽन्येभ्यो वलयायतत्वेन यथा प्रधानः स हिं रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इव वृत्तायतः संख्ये - ययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा areायतवृत्ताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे भूतिप्रज्ञः प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः तथा अपरमुनीनां मध्ये प्रकर्षे जानातीति प्रज्ञः एवं तत्स्यरूपविदः उदाहुः- उदाहृतवन्तः; उक्तवन्त इत्यर्थः ॥ १५ ॥ किञ्चान्यत्नास्योत्तरः प्रधानो उपाधम विद्यते इत्यनुत्तरः तमेवम्भूतं धर्मम्, उत् प्राबल्येन ईरयित्वा कथयित्वा प्रकाश्य अ नुत्तरं प्रधानं ध्यानवरं ध्यानश्रेष्ठं ध्यायति । तथाहि उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्मं काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियम्-अनिवृतास्वं ध्यायति एतदेव दर्शयति-सुष्ठु-शुक्रवत् शुक्रं ध्यानम्, तथा अपगतं गण्डम् - अपद्रव्यं यस्य तदपनिर्दोषार्जुनवत् शुक्रं यदिवा-पगडम् उदकफेनं तत्तुल्यमिति भावः । तथा शंखन्दुवदेकान्तावदाशु-प्यानो मे ध्यायतीति ॥ १६ ॥ अपि चअतरगं परमं महेसी,
9
,
Jain Education International
असेसकम्मं स विसोहइत्ता । सिद्धिं गते साइतपते,
ख़ाणेण सीलेण य दंसणेण ।। १७ ।। रुक्मु खाते जह सामली ना,
se
।
जसि रतिं वेययती सुवन्ना । बवादमा सेहूं,
नाणेण सीले य भूतिपन्ने ॥ १८ ॥
तथा असौ भगवान् शैलेश्वयस्थापादितवानचतुर्थमेदानन्तरं साद्यपर्यवसानां सिद्धिगति पञ्चमी प्राप्तः सिद्धिगतिमेव विशिनष्टि अनुत्तरा चासो सर्वोत्तमत्वादझ्याच लोकाप्रव्यवस्थितत्वादनुराध्या तां परम-प्रधानां महर्षिः - श्रसावत्यन्तोप्रत पोविशेषनिष्टप्तदेहत्वाद् श्र शेषं कर्म- ज्ञानावरणादिकं विशोध्य- अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगति प्राप्त इति मीलनीयम् ॥ १७ ॥ पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृतेषु मध्ये यथा ज्ञातः प्रसिदो देवकुरुपपस्थितः शाल्मलीवृक्षः स च भयनपतिकीडास्थानम् यत्र-व्यव स्थिता अन्यतयागत्य सुपर्णा भवनपतिविशेषाः रतिरमक्रीडां वेदन्ति अनुभवन्ति वनेषु च मध्ये बचा नन्दनं धर्म देवानां कीडास्थाने प्रधानम् एवं भगवानपि ज्ञानेन केवलारूयेन समस्तपदार्थाविर्भावकेन शीलेन - चारित्रेण यथाख्यातेन श्रेष्ठः - प्रधानः भूतिप्रज्ञः - प्रवृद्धतानो भगवानिति ॥ १८ ॥
9
श्रपि च
धणिय व सहाय अणुत्तरे उ
चंदो व ताराण महाणुभावे । गंधेवा चंदणमा से,
एवं मुखीणं अपडिममाहु ॥ १६ ॥ जहा सयंभू उदहीण सेट्ठे,
नागे वा घरसिदमा सेडे । खोयोदय वा रसवेजयंते,
वीर
तवोवहा मुणिवेजयंते ॥ २० ॥ यथा शब्दानां मध्ये स्तनितं- मेघगर्जितं तद् अनुसरंप्रधानं, तुशब्दो विशेषणार्थः समुच्चयार्थी था, तारकाणां च - नक्षत्राणां मध्ये यथा चन्द्रो महानुभावः सकलजननिर्वृत्तिकारिया कान्या मनोरमा श्रेष्ठ, गन्धेषु इतिगुरुगुणिनोरभेदाम्मतुलोपाडा गन्धयन्तु मध्ये यथा चन्दनं - गोशीर्षकाख्यं मलयजं वा तज्ज्ञाः श्रेष्ठमाहुः, एवं मुनीनां महर्षीणां मध्ये भगवन्तं नास्य प्रतिक्षा इहलोकपलोकासिनी विद्यते इत्यप्रतिहस्तमेवम्भूतं श्रेष्ठमारि ति ॥ १६ ॥ अपि च-वयं भवन्तीति स्वयम्भुवो देवाः ते मुद्राणां मध्ये यथा स्वयम्भूरमणः समुद्रः समस्तद्वीपसातत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवम् उदधीनां-सगरपर्यन्तवर्ती श्रेष्ठः - प्रधानः नागेषु च भवनपतिविशेषेषु मध्ये धरणेन्द्रं घर यथा माडु, तथा 'बोओए' इति इक्षुरस इवोदकं यस्य स इक्षुरसोदकः स यथा रसमाश्रित्य वैजयन्तः - प्रधानः स्वगुणैरपरसमुद्राणां पताकेवोपरि व्यवस्थितः एवं तपपधानेन विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालापस्थामिति मुनिः-- भगवान् वैजयन्तः प्रधानः समस्तलोकस्य महातपसा वैजयन्ती-- योपरि स्थितइति ॥ २० ॥
For Private & Personal Use Only
www.jainelibrary.org