Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३६१) वीर
अभिधानराजेन्द्रः। जसंसिणो चक्खुपहे ठियस्स,
किश्चान्यत्जाणाहि धम्मं च धिइंच पेहि ॥३॥
से सम्वदंसी अभिभूयनाणी, उड्डे अहेयं तिरियं दिसासु,
णिरामगंधे धिइमं ठितऽप्पा। तसा य जे थावर जे य पाणा।
अणुत्तरे सव्वजगंसि विजं, से णिच्चणिञ्चेहि समिक्ख पने,
गंथा अतीते अभए अणाऊ ॥ ५॥ दीवे व धम्म समियं उदाहु ॥४॥
से भूइपले अणिए अचारी, सः-भगवान् चतुर्विंशदतिशयसमेतः खेद-संसारान्त
ओहंतरे धीरे अणंतचक्खू । चर्तिनां प्राणिनां कर्मविपाकजं दुःखं जानानीति खेदो
अणुत्तरं तप्पति सूरिए वा, दुःखापनोदनसमर्थोपदेशदानात् , यदि वा-क्षेत्रो-यथायस्थितात्मस्वरूपपरिशानादात्मज्ञ इति । अथवा-क्षेत्रम्
वइरोयणिंदे व तम पगासे ॥६॥ आकाशं तज्जानातीति क्षेत्रो-लोकालोकस्वरूपपरिझाते. 'स-भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्टुं शीलत्यर्थः, तथा भावकुशान्-अष्टविधकर्मरूपान् लुनाति-छि- मस्य स सर्वदर्शी, तथा अभिभूय-पगजित्य मत्यादीनि च. नत्तीति कुशलः-प्राणिनां कर्मोच्छित्तये निपुण इत्यर्थः, स्वार्यपि सानानि यद्वर्तते ज्ञान केवलाख्यं तेन मानेन शानी, श्राशु-शीघ्र प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, अनेन चापरतीर्थाधिपाधिकत्वमावेदितं भवति, 'ज्ञानक्रिन छद्मस्थ इव विचिन्त्य जानातीति भावः, महर्षिरि- याभ्यां मोक्ष' इति कृत्वा तस्य भगवतो मानं प्रदर्श्य क्रियां ति कचित्पाठः, महांश्वासावृषिश्च महर्षिः अत्यन्तोग्रत- दर्शयितुमाह-निर्गतः-अपगत आमः-अविशोधिकोट्याख्यः पश्चरणानुष्ठायित्वादतुलपरीषहोपसर्गसहनाञ्चति, तथा अ-1 तथा गन्धो-विशोधिकोटिरूपो यस्मात् स भवति निरामनन्तम्-अविनाश्यनन्तपदार्थपरिच्छेदकं वा ज्ञान-विशेषग्रा- गन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, हकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकत्वे- तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि निष्पकम्पतया चारित्रे नानन्तदर्शी, तदेवम्भूतस्य भगवतो यशो-नृसुरासुराति- धृतिमान् तथा-स्थितो-व्यवस्थितोऽशेषकर्मविगमादात्मशाय्यतुलं विद्यते यस्य स यशस्वी तस्य लोकस्य चतुःपथे- स्वरूपे आत्मा यस्य स भवति स्थितात्मा, पतथशानक्रियलोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्म-1 योः फलद्वारेण विशेषणम्। तथा नास्योत्तरं-प्रधानं सर्वस्मिव्यवहितपदार्थाविर्भावनेन च शुर्भूतस्य वा जानीहि-अवग. सपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपकछ धर्म-संसारोद्धरणस्वभाव, तत्प्रणीतं वा श्रुतचारित्राख्यं, दार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सतथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पा चारि- चित्तादिभेदादान्तराश्च कर्मरूपाद , अतीतः-प्रतिक्रान्तो पाचलनस्वभावां धृति-संयमे रतिं तत्प्रणीतां वा प्रेक्षस्व-स-1 ग्रन्थातीतो-निर्ग्रन्थ इत्यर्थः, तथा न विद्यते सप्तप्रकारमपि म्यकुशाग्रीयया बुद्भया पर्यालोचयेति, यदि वा-तैरेव श्रमणा-1 भयं यस्यासावभयः; समस्तभयरहित इत्यर्थः, तथा न विदिभिः सुधर्मस्वाम्यप्यभिहितो यथा त्वं तस्य भगवतो यश- द्यते चतुर्विधमप्यायुर्यस्य स भवत्यनायः, दग्धकर्मबीजखिनश्चक्षुष्पथे व्यवस्थितस्य धर्म धृतिं च जानीषे ततोऽस्मा- त्वेन पुनरुत्पनरसंभवादिति ॥५॥ अपि च-भूतिशब्दो वृकं पहि' त्ति कथयेति ॥३॥ साम्प्रतं सुधर्मस्वामी तद्गुणान् | द्धौ मङ्गले रक्षायां च वर्तते, तत्र भूतिप्रमः-प्रवृद्धप्रक्षः - कथयितुमाह-ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके नन्तज्ञानवानित्यर्थः , तथा-भूतिप्रक्षो जगद्रक्षाभूतप्रक्षः लोके ये केचन त्रस्यन्तीति प्रसास्तेजोवायुरूपविकलेन्द्रियप- एवं सर्वमङ्गलभूतप्रज्ञ इति , तथा-अनियतम्-अप्रतिबद्धं श्रेन्द्रियभेदात् त्रिधा, तथा ये च 'स्थावराः' पृथिव्यम्बुवन- परिग्रहायोगाचरितुं शीलमस्यासावनियतचारी तथौधं-संस्पति भेदात् त्रिविधा, एत उच्छासादयः प्राणाविद्यन्ते येषां | सारसमुद्रं तरितुं शीलमस्य स तथा, तथा धीः-बुद्धिस्तया ते प्राणिन इति, अनेन च शाफ्यादिमतनिरासेन पृथिव्याये- राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः, तथा केन्द्रियाणामपि जीवत्वमावेदितं भवति, स भगवांस्तान् प्रा. अनन्तं-याऽनन्ततया नित्यतया वा चचुरिव चक्षु:-केवणिनः प्रकरण केबलझानित्वात् जानातीति प्रक्षः, स एव |
लज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुप्रासो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात्-समीक्ष्य- भूतो यः स भवत्यनन्तचक्षुः, तथा यथा-सूर्यः अनुसरंकेवलज्ञानेनार्थान् परिक्षाय प्रशापनायोग्यानाहेत्युत्तरेण स
सर्वाधिकं तपति न तस्मादधिकस्तापेन कश्चिदस्ति, एवम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः,
मसावपि भगवान मानेन सर्वोत्तम इति, तथा वैरोचनःयदिवा-संसारार्णवपतितानां सदुपदेशप्रदानत आश्वासहे
अग्निः स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय तुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ
प्रकाशयति,एवमसावपि भगवानहानतमोऽपनीय यथावस्थिधर्म-श्रुतचारित्रास्यं सम्यक् इतं-गतं सवनुष्ठानतया रा
तपदार्थप्रकाशनं करोति ॥६॥ गद्वेषरहितत्वेन समतया वा । तथा चोक्तम्-"जहा पुरणस्स कत्था तहा तुच्छस्स कथा" इत्यादि, समं वा-धर्मम् उत्-प्रावल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थ न पूजा
अणुत्तरं धम्ममिणं जिणाणं, सत्कारार्थमिति ॥४॥
आया गुणी कासव आसुपये।
किश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488