________________
(१३६१) वीर
अभिधानराजेन्द्रः। जसंसिणो चक्खुपहे ठियस्स,
किश्चान्यत्जाणाहि धम्मं च धिइंच पेहि ॥३॥
से सम्वदंसी अभिभूयनाणी, उड्डे अहेयं तिरियं दिसासु,
णिरामगंधे धिइमं ठितऽप्पा। तसा य जे थावर जे य पाणा।
अणुत्तरे सव्वजगंसि विजं, से णिच्चणिञ्चेहि समिक्ख पने,
गंथा अतीते अभए अणाऊ ॥ ५॥ दीवे व धम्म समियं उदाहु ॥४॥
से भूइपले अणिए अचारी, सः-भगवान् चतुर्विंशदतिशयसमेतः खेद-संसारान्त
ओहंतरे धीरे अणंतचक्खू । चर्तिनां प्राणिनां कर्मविपाकजं दुःखं जानानीति खेदो
अणुत्तरं तप्पति सूरिए वा, दुःखापनोदनसमर्थोपदेशदानात् , यदि वा-क्षेत्रो-यथायस्थितात्मस्वरूपपरिशानादात्मज्ञ इति । अथवा-क्षेत्रम्
वइरोयणिंदे व तम पगासे ॥६॥ आकाशं तज्जानातीति क्षेत्रो-लोकालोकस्वरूपपरिझाते. 'स-भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्टुं शीलत्यर्थः, तथा भावकुशान्-अष्टविधकर्मरूपान् लुनाति-छि- मस्य स सर्वदर्शी, तथा अभिभूय-पगजित्य मत्यादीनि च. नत्तीति कुशलः-प्राणिनां कर्मोच्छित्तये निपुण इत्यर्थः, स्वार्यपि सानानि यद्वर्तते ज्ञान केवलाख्यं तेन मानेन शानी, श्राशु-शीघ्र प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, अनेन चापरतीर्थाधिपाधिकत्वमावेदितं भवति, 'ज्ञानक्रिन छद्मस्थ इव विचिन्त्य जानातीति भावः, महर्षिरि- याभ्यां मोक्ष' इति कृत्वा तस्य भगवतो मानं प्रदर्श्य क्रियां ति कचित्पाठः, महांश्वासावृषिश्च महर्षिः अत्यन्तोग्रत- दर्शयितुमाह-निर्गतः-अपगत आमः-अविशोधिकोट्याख्यः पश्चरणानुष्ठायित्वादतुलपरीषहोपसर्गसहनाञ्चति, तथा अ-1 तथा गन्धो-विशोधिकोटिरूपो यस्मात् स भवति निरामनन्तम्-अविनाश्यनन्तपदार्थपरिच्छेदकं वा ज्ञान-विशेषग्रा- गन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, हकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकत्वे- तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि निष्पकम्पतया चारित्रे नानन्तदर्शी, तदेवम्भूतस्य भगवतो यशो-नृसुरासुराति- धृतिमान् तथा-स्थितो-व्यवस्थितोऽशेषकर्मविगमादात्मशाय्यतुलं विद्यते यस्य स यशस्वी तस्य लोकस्य चतुःपथे- स्वरूपे आत्मा यस्य स भवति स्थितात्मा, पतथशानक्रियलोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्म-1 योः फलद्वारेण विशेषणम्। तथा नास्योत्तरं-प्रधानं सर्वस्मिव्यवहितपदार्थाविर्भावनेन च शुर्भूतस्य वा जानीहि-अवग. सपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपकछ धर्म-संसारोद्धरणस्वभाव, तत्प्रणीतं वा श्रुतचारित्राख्यं, दार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सतथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पा चारि- चित्तादिभेदादान्तराश्च कर्मरूपाद , अतीतः-प्रतिक्रान्तो पाचलनस्वभावां धृति-संयमे रतिं तत्प्रणीतां वा प्रेक्षस्व-स-1 ग्रन्थातीतो-निर्ग्रन्थ इत्यर्थः, तथा न विद्यते सप्तप्रकारमपि म्यकुशाग्रीयया बुद्भया पर्यालोचयेति, यदि वा-तैरेव श्रमणा-1 भयं यस्यासावभयः; समस्तभयरहित इत्यर्थः, तथा न विदिभिः सुधर्मस्वाम्यप्यभिहितो यथा त्वं तस्य भगवतो यश- द्यते चतुर्विधमप्यायुर्यस्य स भवत्यनायः, दग्धकर्मबीजखिनश्चक्षुष्पथे व्यवस्थितस्य धर्म धृतिं च जानीषे ततोऽस्मा- त्वेन पुनरुत्पनरसंभवादिति ॥५॥ अपि च-भूतिशब्दो वृकं पहि' त्ति कथयेति ॥३॥ साम्प्रतं सुधर्मस्वामी तद्गुणान् | द्धौ मङ्गले रक्षायां च वर्तते, तत्र भूतिप्रमः-प्रवृद्धप्रक्षः - कथयितुमाह-ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके नन्तज्ञानवानित्यर्थः , तथा-भूतिप्रक्षो जगद्रक्षाभूतप्रक्षः लोके ये केचन त्रस्यन्तीति प्रसास्तेजोवायुरूपविकलेन्द्रियप- एवं सर्वमङ्गलभूतप्रज्ञ इति , तथा-अनियतम्-अप्रतिबद्धं श्रेन्द्रियभेदात् त्रिधा, तथा ये च 'स्थावराः' पृथिव्यम्बुवन- परिग्रहायोगाचरितुं शीलमस्यासावनियतचारी तथौधं-संस्पति भेदात् त्रिविधा, एत उच्छासादयः प्राणाविद्यन्ते येषां | सारसमुद्रं तरितुं शीलमस्य स तथा, तथा धीः-बुद्धिस्तया ते प्राणिन इति, अनेन च शाफ्यादिमतनिरासेन पृथिव्याये- राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः, तथा केन्द्रियाणामपि जीवत्वमावेदितं भवति, स भगवांस्तान् प्रा. अनन्तं-याऽनन्ततया नित्यतया वा चचुरिव चक्षु:-केवणिनः प्रकरण केबलझानित्वात् जानातीति प्रक्षः, स एव |
लज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुप्रासो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात्-समीक्ष्य- भूतो यः स भवत्यनन्तचक्षुः, तथा यथा-सूर्यः अनुसरंकेवलज्ञानेनार्थान् परिक्षाय प्रशापनायोग्यानाहेत्युत्तरेण स
सर्वाधिकं तपति न तस्मादधिकस्तापेन कश्चिदस्ति, एवम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः,
मसावपि भगवान मानेन सर्वोत्तम इति, तथा वैरोचनःयदिवा-संसारार्णवपतितानां सदुपदेशप्रदानत आश्वासहे
अग्निः स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय तुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ
प्रकाशयति,एवमसावपि भगवानहानतमोऽपनीय यथावस्थिधर्म-श्रुतचारित्रास्यं सम्यक् इतं-गतं सवनुष्ठानतया रा
तपदार्थप्रकाशनं करोति ॥६॥ गद्वेषरहितत्वेन समतया वा । तथा चोक्तम्-"जहा पुरणस्स कत्था तहा तुच्छस्स कथा" इत्यादि, समं वा-धर्मम् उत्-प्रावल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थ न पूजा
अणुत्तरं धम्ममिणं जिणाणं, सत्कारार्थमिति ॥४॥
आया गुणी कासव आसुपये।
किश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org