Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1409
________________ वीर वीर (१३६०) अभिधानराजेन्द्रः। मिश्च । तत्र युगानि कालमानविशेषास्तानि च क्रमवर्ती- ति पर्यन्तं तत्र भगवतोनिवृतस्य नव वर्षशतानि १०० व्यति नि तत् साधाये क्रमवर्तिनो गुरुशिष्यप्रशिष्यादिरूपाः कान्तानि दशमस्य वर्षशतस्यायमशीतितमः ८० संवत्सरः पुरुषास्तेऽपि युगानि तैः प्रमिता अन्तकृद्भूमिर्या सा युगा- कालो गच्छति । कल्प०१ अधि० ६ क्षण । न्तकृभूमिः । 'परियायंतगडभूमि' त्ति पर्यायः प्रभोः केवलि (२६) बीरस्तववाध्ययनम्स्वकालस्तमाश्रित्य अन्तकृभूमिः पर्यायान्तकृभूमिः तत्राद्यां निर्दिशति- जाव ' इत्यादि इह पञ्चमी द्वितीयार्थे पुच्छिस्सु णं समणा माहणा य, ततो यावत्तृतीयं पुरुष एव गुग पुरुषयुगम् - ज आगारिणो या परतित्थित्रा य । म्बूस्वामिनं यावत् युगान्तकृभूमिः 'चउवासपरियाय' त्ति से केइ गंतहियं धम्ममाहु, शानोत्पत्स्यपेक्षया चतुर्वर्षपर्याये च भगवति 'अंतमकासि ' अणेलिसं साहु समिक्खयाए ॥१॥ त्ति अन्तमकार्षीत् कश्चित्केवली मोक्षमगमत् , प्रभोज कहं च णाणं कह दंसणं से, नानन्तरं चतुर्यु गर्षेषु गतेषु मुक्तिमार्गों वहमानो जातो जम्बूस्वामिनं यावश्च मुक्तिमागों वहमानः स्थित इति भावः । सीलं कहं नायसुतस्स अासी । तेणं कालेणं तेणं समएणं समणे भगवं महावीरं तीसं जाणासि णं भिक्खु जहातहेणं, वासाई अगारवासमझे वसित्ता साइरेगाई दुवालस वासाई अहासुतं बूहि जहाणिसंतं ॥ २॥ छउमत्थपरियागं पाउणित्ता देसूणाई तीसं वासाइं केव अस्य चानन्तरसूत्रेण सहायं सम्बन्धः , तद्यथा-तीर्थकलिपरियागं पाउणित्ता वायालीसं वासाइं सामन्नपरियागं रोपदिऐन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षतेत्युक्तं , तत्र किम्भूतोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत् पृष्टवन्तः पाउशित्ता बावत्तरिवासाई ७२ सव्वाउअं पालइत्ता खीणे श्रमणाः-यतय इत्यादि , परम्परसूत्रसम्बन्धस्तु बुध्येत यवैयणिज्जाउ नामगोत्ते इमीसे ओसप्पिणीए दुसममुस- दुक्तं प्रागिति . एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तश्च माए समाए बहुविइक्कंताए-तिहिं वासेहिं अद्धनवमेहि य बुद्धयेतेति , अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहि तादक्रमेण व्याख्या प्रतन्यते , सा चेयम्-श्रानन्तरोक्नां बहुमासेहिं सेसेहिं, पावाए मज्झिमाए हत्थिपालस्स रन्मो विधां नरकविभक्तिं श्रुत्वा संसारादुद्विग्नमनसः केनयं प्ररज्जुगसभाए एगे अबीए छटेणं भत्तेणं अपाणएणं सा-| तिपादितेत्येतत् सुधर्मस्वामिनम् अप्रातुः-पृष्टवन्तः ‘णम्' इणा नक्ख तेणं जोगमुवागएणं पच्चूसकालसमयंसि सं- इति वाक्यालङ्कारे, यदिवा-जम्बूस्वामी सुधर्मस्वापलियंकनिसन्ने पणपन्नं अज्झयणाई कल्लाणफलविवागा मिनमेवाह-यथा केनैवंभूतो धर्मः संसारोत्तरणसइ पणपन्नं अज्झयणाई पावफलविवागाइं छत्तीसं च अपु मर्थः प्रतिपादित इत्येतदहवो मां पृष्टवन्तः , त द्यथा-श्रमणा-निर्ग्रन्थादयः, तथा ब्राह्मणा-ब्रह्मचदुवागरणाई वागरित्ता पहाणं णाम अझयणं विभावेमाणे र्याद्यनुष्ठाननिरताः , तथा अगारिणः-क्षत्रियादयो ये च विभावेमाणे कालगए विइकंते समुजाए छिबजाइजराम- शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः । किं तदिति रणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सम्बदुक्खप्प दर्शयति-स को योऽसावेनं धर्म दुर्गतिप्रसृतजन्तुधारकमेहीणे ॥१४७ ।। समणस्स मगवो महावीरस्स जाव कान्तहितम् आह-उक्तवान् अनीदृशम्-अनन्यसहशम् अ. तुलमित्यर्थः , तथा-साध्वी चासो समीक्षा च साधुससबदुक्खप्पहीनस्स नववाससयाई विइकंताई दसमस्स य मीक्षा-यथावस्थिततत्वपरिच्छित्तिस्तया , यदिवा-साधुसवाससयस्स अयं असीइमे संवच्छरे काले गच्छह वायणं- मीक्षया-समतयोक्तवानिति ॥१॥ तथा तस्यैव सानादि. तरे पुण अयंते णउए संवच्छरे काले गच्छह इति दीसह गुणावगतये प्रश्नमाह-कथं केन प्रकारेण भगवान् शान॥१४८॥ मवाप्तवान् ? , किम्भूतं वा तस्य भगवतो शान--विशे पावबोधकं ? , किम्भूतं च ' से ' तस्य दर्शन-सामान्यार्थ'तेणं कालेणं' इत्यादितः 'सव्यदुक्खप्पहीले त्ति पर्यन्तं सुग- परिच्छेदकं ? 'शीलं च' यमनियमरूपं कीरक ? ज्ञाताः-- मं,नवरं 'छउमत्थपरिआय पाउणित'त्ति छमस्थपर्याय पूरयि- क्षत्रियास्तेषां पुत्रो-भगवान् वीरवर्द्धमानस्वामी तस्य श्राखेत्यर्थः । ' एगे अबीए 'ति एकः सहायविरहात् अद्वितीयः सीद्-अभूदिति, यदेतन्मया पृष्टं तत् भिक्षो!-सुधर्मस्थाएकाकी एव नतु ऋषभादिवद्दशसहस्रादिपरिवार इति । अत्र मिन् ! याथातथ्येन त्वं जानीधे-सम्यगवगच्छसि ‘णम्' कविः-"यन्न कश्चन मुनिस्त्वया सम.मुक्तिमापदितरैर्जिनैरिव । इति वाक्यालङ्कारे तदेतत्सर्व यथाश्रुतं त्वया श्रुत्वा च यथा दुस्समासमयभाविलिङ्गिनां.व्याजि तेन गुरुनिर्व्यपेक्षता"॥१॥| निशान्तम् इति-अवधारितं यथा दृएं तथा सर्वे ब्रूहि-श्रा'पच्चूसकालसमयंसि' ति प्रत्यूषकाललक्षणो यः समयोऽव- | चक्ष्वति ॥२॥ सरस्तत्र' संपलिअंनिसन्ने' ति पद्मासननिविष्टः पञ्चपश्चाशदध्ययनानि पापफलविपाकानि पश्चपश्चाशत् क स एवं पृष्टः सुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगु णान् कथयितुमाह-- ल्याणफलविपाकानि पत्रिंशत् अपृष्टव्याकरणानि व्याकृत्य पहाणं ' ति एकं मरुदेवाध्ययनं विभावयन भग खेयत्रए से कुसलाऽऽसुपन्ने, वानिवृतः ।।१४। समयस्स ' इत्यादितः 'दीसद ।। अशंतनाणी य अणंतदंसी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488