Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1407
________________ बीर (१३८८) अभिधानराजेन्द्रः। वीर भूमास्याऽनार्यदेशे इत्यर्थः 'एग पावाए मज्झिमाए ' एक इति प्रोच्यते, उपशम इति तस्य द्वितीयं नामेत्यर्थः 'देवापापायां मध्यमायां 'हत्थिपालस्स रणो' हस्तिपालस्य णंदा नाम सा रयणी' देवानन्दा नाम्नी सा अमावास्या राज्ञः 'रज्जुगसभाए' रज्जुका-लेखकाः "कारकुन" इति रजनी 'निरति ति पचह' निरतिः इत्यप्युच्यते नामालोके प्रसिद्धास्तेषां शाला-सभा जीर्णा-अपरिभुज्यमाना, न्तरेण 'अच्चे लवे' अर्चनामा लवः, 'मुहुसे पाण' तत्र भगवान् 'अपच्छिम अतरावासं'अपश्चिममम्त्यं चतु- मुहर्सनामा प्राणः 'थोव सिद्धे' सिद्धनामा स्तोकः 'नागे सिकं 'वासावासं उवागए' वर्षावासार्थमपागतः, पूर्व करणे' नागनामकं करणम् , इदं च शकुन्यादिस्थिरकरकिल तस्य नगर्या अपापेति नामाऽऽसीत् , देवैस्तु पापेत्युक्तं णचतुष्टये तृतीयं करणम् , अमावास्योत्तरार्द्ध हि एतदेव तत्र भगवान् कालगत इति ॥ १२२ ॥ 'तत्थ णं' जे से पा भवतीति 'सव्वटुसिद्धे मुहुत्ते' सर्वार्थसिद्धनामा मुहर्सः वाए मज्झिमाए' तत्र यस्मिन् वर्षे पापायां मध्यमायां 'ह-[ 'साणा नक्षत्तेणं जोगमुवागएणं ' स्वातिनामनक्षत्रेस स्थिपालस्स रणो' हस्थिपालस्य राज्ञः 'रज्जुगसमाए' ले- चन्द्रयोगे उपागते सति भगवान् 'कालगए . जाव सव्वखकशालायाम् ' अपच्छिमं अंतरावासं' अन्त्यं चतुर्मासकं दुक्खप्पहीणे' कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ १२४ ॥ 'वासावास उवागए ' वर्षावासार्थमुपागतः ॥ १२३ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए० जाव (२७) वीरस्य निर्वाणगमनकालः सव्वदुक्खप्पहीणे, सा णं रयणी बहूहिं देवेहि, देवीहि य तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सतमे पक्खे कत्तिबहुले तस्स णं कत्तियवहुलस्स पन्नर उवयमाणेहिं उप्पयमाणेहि य उोविया आविहुत्था ।। सीपक्खेणं जा सा चरमा रयणी तं रयणि चणं समणे भगवं १२५ ॥ ज रयणिं च णं समणे भगवं महावीरे कालगए महावीरे कालगए विइक्कंते समुज्जाए छिन्नजाइजरामरण • जाच सव्वदुक्खप्पहीणे साणं रयणी बहूहिं देवेहिं देबंधणे सिद्धे वुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्प वेहिं देवीहि य उवयमाणेहिं उप्पयमाणेहि य, उप्पिजलहीणे--चंदे नामे से दोचे संवच्छरे, पीइबद्धणे मासे, गमाणभूआ कहकहगभूषा आऽविहुत्था ॥ १२६ ॥ नंदिवद्धणे पक्खे, अग्गिवेसे नाम दिवसे, उवसमे त्ति पवु "जं रयणि च प' इत्यादितः 'उज्जोविया याऽवि होत्थ'ति श्वइ, देवाणंदा नाम सा रयणी निरति त्ति पवुच्चई, अच्चे यावत् सुगमम् ॥१२५॥ 'जं रयणि च णं' इत्यादितः 'कह कहगभूषा याऽवि हुत्थति यावत्सूत्रं प्राग्व्याख्यातम् ।१२६। लवे, मुहुत्ते पाणू , थोवे सिद्धे, नागे करणे, सव्वट्ठसिद्धे जं रयणिं च णं समणे भगवं महावीरे कालगए जाव मुहुत्ते, साइणा नक्खत्तेणं जोगमुवागएणं, कालगए०जाव | सव्वदुक्खप्पहीणे ।। १२४ ॥ सव्वदुक्खप्पहीणे तं रयणिं च णं जिट्ठस्स गोअमस्स ई. 'तस्स ग अंतरावासस्स' तस्य चातुर्मासकस्य मध्ये दभूइस्स अणगारस्स अतवासिस्स नायए पिज्जबंधणे व'जे से वासाणं' योऽसौ वर्षाकालस्य 'चउत्थे मासे सत्तमे | च्छिन्ने, अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुपक्खे' चतुर्थः मासः सप्तमः पक्षः 'कत्तिबहुले कार्तिकस्य | प्पने ॥ १२७॥ कृष्णपक्षः 'तस्स णं कत्तिबहुलस्स' तस्य कार्तिकक 'जं रयणिं च णं समण भगवं महावीरे' यस्यां राष्णपक्षस्य पसरसीपक्खणं ' पञ्चदशे दिवसे 'जा सा चरमा रयणी' या सा चरमा रजनी ' तं रयणि च णं त्रौ श्रमणो भगवान् महावीरः 'कालगए • जाव सव्वदुक्ख समणे भगवं महावीरे' तस्यां रजन्यां च श्रमणो भगवान् प्पहीणे' कालगतः यावत् सर्वदुःखप्रक्षीणः 'तं रयणि च महावीरः 'कालगए' कालगतः-कायस्थिति-भवस्थिति णं जिट्टस्स' तस्यां च रजन्यां ज्येष्ठस्य किंभूतस्य 'गोकालागतः - विकंते संसाराद् व्यतिक्रान्तः ' समुज्जाए' श्रमस्स' गोत्रण गौतमस्य 'इंदभूइस्स' इन्द्रभूतिनाम कस्य 'अणगारस्स अन्तेवासिस्स' अनगारस्य शिष्यसमुद्यातः सम्यग् अपुनरावृत्त्या उर्व यातः 'छिन्नजाइ स्य 'नायए पिरजबंधणे वुच्छिन्ने' ज्ञातजे-श्रीमहावीजरामरणबंधणे' छिन्नानि जातिजरामरणबन्धनानि, जन्म रविषये प्रेमबन्धने व्युच्छिन्न-त्रुटिते सति 'अणन्ते' अनजरामरणकारणानि कर्माणि येन स तथा 'सिद्धे' सिद्धः न्तवस्तुविषये 'अणुत्तरे जाव केवलवरनाणदसणे समुप्पसाधितार्थः 'बुद्ध' बुद्धः-तत्त्वार्थज्ञानवान् — मुत्ते' मुक्नो म्ने' अनुत्तरे यावत् केवलवरज्ञानदर्शने समुत्पन्ने । कल्प० भवोपप्राहिकर्मभ्यः 'अंतगडे' अन्तकृत् सर्वदुःखानाप १ अधि० ६ क्षण । (भावोद्योताभावे द्रव्योद्योतः कृतरिनिन्खुडे' परिनिर्वृतः सर्वसन्तापाऽभावात् , तथा च की स्तत्समयराजभिः,ततः प्रभृति दीपोत्सवपर्व प्रवृत्तम् ।) दृशो जातः 'सव्वदुक्खप्पहीणे' सर्वाणि दुःखानि शारीरमानसानि तानि प्रहीणानि यस्य स तथा, अथ भगवतो नि. जं रयणिं च णं समणे भगवं महावीरे कालगए ०जाव र्वाणवर्षादीनां सैद्धान्तिकनामान्याह-चंदे नामे से दोश्चे सव्वदुक्खप्पहीणे तं रयणिं च णं खुदाए भासरासी नाम संबच्छरे ' अथ यत्र भगवानिवृतः स चन्द्रनामा द्वितीयः महग्गहे दोवाससहस्सट्टिई समणस्स भगवो महावीरस्स संवत्सरः'पीइवखणे मासे' प्रीतिवर्द्धन इति तस्य मासस्य कार्तिकस्य नाम 'नंदिवद्धले पक्खे' नन्दिवर्द्धन जम्मनक्खत्तं संकते ॥ १२६ ।। इति तस्य पक्षस्य नाम 'अग्गिवेसे नाम दिवसे' अग्निवेश्य | रयणि च णं समणे भगवं महावीरे ' यस्यां रात्री इति तस्य दिवसस्य नाम ' उवसमे ति पवुच्चा' उपशम | श्रमयो भगवान् महावीरः 'कालगए • जाव सम्वदुक्रू से पातयः मास: सातबहुलवादशे दिवसे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488