Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1405
________________ वीर (१३८६) अभिधानराजेन्द्रः। वीर प्तस्तोकमानः ' मुहुत्ते वा ' मुहूर्तः-सप्तसप्ततिलबमानः | ताई। तेरसमस्स संवच्छरस्स अंतरा बढमाणस्स, जे से 'अहोरसे वा, पक्खे वा, मासे वा, उऊ वा, अयणे वा, सं-| गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं बच्छरे वा' अहोरात्रे वा, पक्षे वा, मासे वा, ऋतौ वा, अयने वा, संवत्सरे वा 'अम्लयरे वा दीहकालसंजोए 'अ वइसाहसुद्धस्स दसमीपक्खेणं पाईणगामिणीए छायाए म्यतरस्मिन् वा दीर्घकालसंयोगे, युगपूर्वाङ्गपूर्वादी 'भाव- पोरिसीए अभिनिविट्ठाए पमाणपत्ताए सुन्वएणं दिवसेणं भो' भाषत:- कोहे वा, माणे वा, मायाए वा, लोभे वा, विजएणं मुहत्तेणं भियगामस्स नगरस्स बहिना उज्जुभए वा, हासे वा' क्रोधे वा, माने वा, मायायां वा, लोभे वा, बालिआए नईए तीरे वेयावत्तस्स चेइअस्स अदूरसामंते भये वा, हास्ये वा, 'पिज्जे वा, कलहे वा, अम्भक्साणे वा' प्रेम्णि वा, रागेवा, द्वेषे-अप्रीतौ, कलहे-वाग्युद्ध, अभ्या सामागस्स गाहावइस्स कट्ठकरणंसि सालपायवस्स आहे स्याने-मिथ्याकलङ्कदाने, 'पेसुन्ने वा, परपरिवाए षा' पैशू- गोदोहिआए उक्कुडिअनिसिजाए आयावणाए आयवेन्ये-प्रच्छन्नदोषप्रकटने, परपरिवादे-विप्रकीर्णपरकीयगुण माणस्स छद्वेणं भत्तेणं अपाणएणं हत्युत्तराहि नक्खत्तणं दोषप्रकटने 'अरहरई वा, मायामोसे वा' मोहनीयोदया जोगमुवागएणं झाणंतरित्राए वट्टमाणस्स अणंते अणुत्तचित्तोद्वेगः-अरतिः, रतिः-मोहनीयोदयाच्चित्तप्रीतिस्तत्र, मायया युक्ता मृषा मायामृषा तत्र 'मिच्छादसणसल्ले वा' रे निव्वाघाए निरावरणे कसिणे पडिपुओं केवलवरनाणमिथ्यादर्शनं-मिथ्यात्वं, तदेव अनेकदुःखहेतुत्वाच्छल्यं मि- | दसणे समुप्पो ॥ १२०॥ ध्यादर्शनशल्यं, तत्र 'तस्स णं भगवंतस्स नो एवं भवा' 'तस्स णं भगवंतस्स' तस्य भगवतः 'अणुत्तरेण नाणेणं' तस्य भगवतः एवं पूर्वोक्कखरूपेषु द्रव्यक्षेत्रकालभावेषु कुत्रा अनुत्तरेण-अनुपमेन मानेन अनुत्तरेण दंसणेणे अनुपमेन दपि प्रतिबन्धो नैवास्तीति। शनेन 'अणुत्तरेण चारित्तेणं' अनुपमेन चारित्रेण 'अणुत्तरेणं से णं भगवं वासावासं वजं अट्ट गिम्हहेमंतिए मासे गा-| बालपण' अनुपमेन पालयेन स्त्रीषण्डादिरहितवसतिसेवनेमे एगराइए नगरे पंचराइए वासीचंदणसमाणकप्पे समति न 'अणुत्तरण विहारेण' अनुपमेन विहारेण, देशादिषु भ्रम णेन 'अणुत्तरेणं पीरिएणं' अनुपमेन वीर्येण-पराक्रमेण अणुणमणिलेडुकंचणे समसुहदुक्खे इहपरलोगअप्पडिबद्धे , त्तरेणं अजवणं' अनुपमेन आर्जवं-मायाया अभावस्तेन जीवियमरणे अनिरवकंखे,संसारपारगामी कम्मसत्तुनिग्या 'अणुत्तरेणं महवेणं' अनुपमन , मार्दवं-मानाऽभावस्तेन यणढाए अन्मुट्ठिए एवं च णं विहरइ । (सू० ११६४) 'अणुत्तरेणं लाघवेणं' अनुपमेन, लाघवं द्रव्यतः अल्पोप‘से णं भगवं' स भगवान् ‘वासावास वज' वर्षावास धित्वं , भावतो गौरवत्रयत्यागस्तेन 'अणुत्तराए खंतीए' चतुर्मासी तां वर्जयित्वा 'अट्ट गिम्हहेमंतिए मासे' अष्टौ ग्री अनुपमया क्षान्त्या-क्रोधाऽभावेन 'अणुत्तराप मुत्तीए' अनुमहेमन्तसम्बन्धिनो मासान् ‘गामे एगराइए' ग्रामे एक- पमया मुक्त्या, लोभाऽभावेन 'अणुत्तराए गुत्तीर' अनुपमरात्रिका, एकरात्रिवसनस्वभावः 'नगरे पंचराइए ' नगरे या गुप्त्या, मनोगुप्त्यादिकया 'अणुसराए तुट्ठीए' अनुपमया पञ्चरात्रिका, पुनः किंविशिष्ठः-'वासीचंदणसमाणकप्पे' तुष्टथा-मनःप्रसत्या 'अणुत्तरेणं सच्चसंजमतवसुचरिय' वासी-सूत्रधारस्य काष्ठच्छेदनोपकरणं, चन्दनं प्रसिद्धं, त. अनुपमेन-सत्यं, संयमः-प्राणिदया , तपो-द्वादशप्रकारम् योर्द्वयोर्विषये समानसङ्कल्पस्तुल्याध्यवसायः,पुनः किं विशि- एतेषां यत्सुचरण-सदाचरणं तेन कृत्वा 'सोवचियफलनिट:-'समतिणमणिलेटुकंचणे' तृणादीनि प्रतीतानि नवरं ले व्वाणमग्गेणं'सोपचयं-पुएं फलं मुक्तिलक्षणं यस्य एवंविधो यः परिनिर्वाणमार्गो रत्नत्रयरूपस्तन , एवमुक्नेन सर्वगुणसमूहेष्टुः-पाषाणः, समानि तुल्यानि तृणमणिलेष्ट्रकाञ्चनानि यस्य न 'अप्पाणं भावमाणस्स' आत्मानं भावयतो ' दुबालस संव स तथा 'समसुहदुक्खे' समे सुखदुःखे यस्य स तथा 'इह च्छराई विकंताई' द्वादश संवत्सरा व्यतिक्रान्ताः, ते चैवम्परलोगअप्पडिबद्धे' इहलोके परलोके च अप्रतिबद्धः, अत एकं परमासक्षपण, द्वितीयं षण्मासक्षपणं पञ्चदिनन्यून , नव एव 'जीवियमरण निरवकंखे' जीवितमरणयोर्विषये निरव चतुर्मासक्षपणानि, द्वे त्रिमासक्षपणानि,षद् द्विमासक्षपणानि, कालो वाम्छारहितः 'संसारपारगामी' संसारस्य पार हे साकमासक्षपणे, द्वादश मासक्षपणानि, द्वासप्ततिः पक्षगामी ' कम्मसतुनिग्घायणटाए ' कर्मशत्रुनिर्घातनार्थम् , क्षपणानि, भद्रप्रतिमा दिनद्वयमाना, महाभद्रप्रतिमा दिनच'अब्भुट्टिए' अभ्युत्थितः-सोद्यमः ‘एवं च णं विहरह' तुष्कमाना,सर्वतोभद्रप्रतिमा दशदिनमाना, एकोनत्रिंशदधिएवम् अनेन क्रमेण भगवान् विहरति-आस्ते ॥ ११६॥ कं शतद्वयं षष्ठाः, द्वादश अष्टमाः, एकोनपश्चाशदधिकं शततस्स णं भगवंतस्स अणुत्तरेणं नाणणं, अणुत्तरेणं दंस-1 अयं पारणानां, दीक्षादिनम् ततश्चेदं जातम्-“बारसचेव यः गणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरे- वासा,मासा छच्चेव अद्धमासंच॥ वीरवरस्स भगवश्रो, एसो शं विहारेणं,अणुत्तरेणं वीरिएणं,अणुत्तरेणं अञ्जवेणं,अणु- छउमत्थपरिश्राश्रो ॥१॥” इदं च 'तेरसमस्स संवच्छरस्स' तरेणं महवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, प्रयोदशस्य संवत्सरस्य 'अंतरा वट्टमाणस्स' अन्तरा वर्तमानस्य 'जे से गिम्हाणं' योऽसौ ग्रीष्मकालस्य 'दुअणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्टीए, | च्चे मासे चउत्थे पक्खे' द्वितीयो मासश्चतुर्थः पक्षः अणुत्तरेणं सञ्चसंजमतवसुचरिअसोवचित्रफलनिव्वाणम- | साहसडेवैशाखमय TET'म्स म ग्गेणं, अप्पाणं भावमाणस्स दुवालस संवच्छराई विइक्कं- स्स दसमी पक्खेणं' तस्य वैशाखशुद्धस्य दशमीदिवसे Jan Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488