________________
बीर
(१३८८) अभिधानराजेन्द्रः।
वीर भूमास्याऽनार्यदेशे इत्यर्थः 'एग पावाए मज्झिमाए ' एक इति प्रोच्यते, उपशम इति तस्य द्वितीयं नामेत्यर्थः 'देवापापायां मध्यमायां 'हत्थिपालस्स रणो' हस्तिपालस्य णंदा नाम सा रयणी' देवानन्दा नाम्नी सा अमावास्या राज्ञः 'रज्जुगसभाए' रज्जुका-लेखकाः "कारकुन" इति रजनी 'निरति ति पचह' निरतिः इत्यप्युच्यते नामालोके प्रसिद्धास्तेषां शाला-सभा जीर्णा-अपरिभुज्यमाना, न्तरेण 'अच्चे लवे' अर्चनामा लवः, 'मुहुसे पाण' तत्र भगवान् 'अपच्छिम अतरावासं'अपश्चिममम्त्यं चतु- मुहर्सनामा प्राणः 'थोव सिद्धे' सिद्धनामा स्तोकः 'नागे सिकं 'वासावासं उवागए' वर्षावासार्थमपागतः, पूर्व करणे' नागनामकं करणम् , इदं च शकुन्यादिस्थिरकरकिल तस्य नगर्या अपापेति नामाऽऽसीत् , देवैस्तु पापेत्युक्तं णचतुष्टये तृतीयं करणम् , अमावास्योत्तरार्द्ध हि एतदेव तत्र भगवान् कालगत इति ॥ १२२ ॥ 'तत्थ णं' जे से पा
भवतीति 'सव्वटुसिद्धे मुहुत्ते' सर्वार्थसिद्धनामा मुहर्सः वाए मज्झिमाए' तत्र यस्मिन् वर्षे पापायां मध्यमायां 'ह-[ 'साणा नक्षत्तेणं जोगमुवागएणं ' स्वातिनामनक्षत्रेस स्थिपालस्स रणो' हस्थिपालस्य राज्ञः 'रज्जुगसमाए' ले- चन्द्रयोगे उपागते सति भगवान् 'कालगए . जाव सव्वखकशालायाम् ' अपच्छिमं अंतरावासं' अन्त्यं चतुर्मासकं दुक्खप्पहीणे' कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ १२४ ॥ 'वासावास उवागए ' वर्षावासार्थमुपागतः ॥ १२३ ॥
जं रयणिं च णं समणे भगवं महावीरे कालगए० जाव (२७) वीरस्य निर्वाणगमनकालः
सव्वदुक्खप्पहीणे, सा णं रयणी बहूहिं देवेहि, देवीहि य तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सतमे पक्खे कत्तिबहुले तस्स णं कत्तियवहुलस्स पन्नर
उवयमाणेहिं उप्पयमाणेहि य उोविया आविहुत्था ।। सीपक्खेणं जा सा चरमा रयणी तं रयणि चणं समणे भगवं
१२५ ॥ ज रयणिं च णं समणे भगवं महावीरे कालगए महावीरे कालगए विइक्कंते समुज्जाए छिन्नजाइजरामरण
• जाच सव्वदुक्खप्पहीणे साणं रयणी बहूहिं देवेहिं देबंधणे सिद्धे वुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्प
वेहिं देवीहि य उवयमाणेहिं उप्पयमाणेहि य, उप्पिजलहीणे--चंदे नामे से दोचे संवच्छरे, पीइबद्धणे मासे, गमाणभूआ कहकहगभूषा आऽविहुत्था ॥ १२६ ॥ नंदिवद्धणे पक्खे, अग्गिवेसे नाम दिवसे, उवसमे त्ति पवु
"जं रयणि च प' इत्यादितः 'उज्जोविया याऽवि होत्थ'ति श्वइ, देवाणंदा नाम सा रयणी निरति त्ति पवुच्चई, अच्चे
यावत् सुगमम् ॥१२५॥ 'जं रयणि च णं' इत्यादितः 'कह
कहगभूषा याऽवि हुत्थति यावत्सूत्रं प्राग्व्याख्यातम् ।१२६। लवे, मुहुत्ते पाणू , थोवे सिद्धे, नागे करणे, सव्वट्ठसिद्धे
जं रयणिं च णं समणे भगवं महावीरे कालगए जाव मुहुत्ते, साइणा नक्खत्तेणं जोगमुवागएणं, कालगए०जाव | सव्वदुक्खप्पहीणे ।। १२४ ॥
सव्वदुक्खप्पहीणे तं रयणिं च णं जिट्ठस्स गोअमस्स ई. 'तस्स ग अंतरावासस्स' तस्य चातुर्मासकस्य मध्ये दभूइस्स अणगारस्स अतवासिस्स नायए पिज्जबंधणे व'जे से वासाणं' योऽसौ वर्षाकालस्य 'चउत्थे मासे सत्तमे | च्छिन्ने, अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुपक्खे' चतुर्थः मासः सप्तमः पक्षः 'कत्तिबहुले कार्तिकस्य | प्पने ॥ १२७॥ कृष्णपक्षः 'तस्स णं कत्तिबहुलस्स' तस्य कार्तिकक
'जं रयणिं च णं समण भगवं महावीरे' यस्यां राष्णपक्षस्य पसरसीपक्खणं ' पञ्चदशे दिवसे 'जा सा चरमा रयणी' या सा चरमा रजनी ' तं रयणि च णं
त्रौ श्रमणो भगवान् महावीरः 'कालगए • जाव सव्वदुक्ख समणे भगवं महावीरे' तस्यां रजन्यां च श्रमणो भगवान्
प्पहीणे' कालगतः यावत् सर्वदुःखप्रक्षीणः 'तं रयणि च महावीरः 'कालगए' कालगतः-कायस्थिति-भवस्थिति
णं जिट्टस्स' तस्यां च रजन्यां ज्येष्ठस्य किंभूतस्य 'गोकालागतः - विकंते संसाराद् व्यतिक्रान्तः ' समुज्जाए'
श्रमस्स' गोत्रण गौतमस्य 'इंदभूइस्स' इन्द्रभूतिनाम
कस्य 'अणगारस्स अन्तेवासिस्स' अनगारस्य शिष्यसमुद्यातः सम्यग् अपुनरावृत्त्या उर्व यातः 'छिन्नजाइ
स्य 'नायए पिरजबंधणे वुच्छिन्ने' ज्ञातजे-श्रीमहावीजरामरणबंधणे' छिन्नानि जातिजरामरणबन्धनानि, जन्म
रविषये प्रेमबन्धने व्युच्छिन्न-त्रुटिते सति 'अणन्ते' अनजरामरणकारणानि कर्माणि येन स तथा 'सिद्धे' सिद्धः
न्तवस्तुविषये 'अणुत्तरे जाव केवलवरनाणदसणे समुप्पसाधितार्थः 'बुद्ध' बुद्धः-तत्त्वार्थज्ञानवान् — मुत्ते' मुक्नो
म्ने' अनुत्तरे यावत् केवलवरज्ञानदर्शने समुत्पन्ने । कल्प० भवोपप्राहिकर्मभ्यः 'अंतगडे' अन्तकृत् सर्वदुःखानाप
१ अधि० ६ क्षण । (भावोद्योताभावे द्रव्योद्योतः कृतरिनिन्खुडे' परिनिर्वृतः सर्वसन्तापाऽभावात् , तथा च की
स्तत्समयराजभिः,ततः प्रभृति दीपोत्सवपर्व प्रवृत्तम् ।) दृशो जातः 'सव्वदुक्खप्पहीणे' सर्वाणि दुःखानि शारीरमानसानि तानि प्रहीणानि यस्य स तथा, अथ भगवतो नि. जं रयणिं च णं समणे भगवं महावीरे कालगए ०जाव र्वाणवर्षादीनां सैद्धान्तिकनामान्याह-चंदे नामे से दोश्चे
सव्वदुक्खप्पहीणे तं रयणिं च णं खुदाए भासरासी नाम संबच्छरे ' अथ यत्र भगवानिवृतः स चन्द्रनामा द्वितीयः
महग्गहे दोवाससहस्सट्टिई समणस्स भगवो महावीरस्स संवत्सरः'पीइवखणे मासे' प्रीतिवर्द्धन इति तस्य मासस्य कार्तिकस्य नाम 'नंदिवद्धले पक्खे' नन्दिवर्द्धन जम्मनक्खत्तं संकते ॥ १२६ ।। इति तस्य पक्षस्य नाम 'अग्गिवेसे नाम दिवसे' अग्निवेश्य | रयणि च णं समणे भगवं महावीरे ' यस्यां रात्री इति तस्य दिवसस्य नाम ' उवसमे ति पवुच्चा' उपशम | श्रमयो भगवान् महावीरः 'कालगए • जाव सम्वदुक्रू
से पातयः मास: सातबहुलवादशे दिवसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org