________________
वीर
(१३८६
अभिधानराजेन्द्रः। प्पहीणे ' कालगतः यावत् सर्वदुःखप्रक्षीणः 'तं रयणि च |
हुत्था ॥ १३६ ॥ समणस्स भगवो महावीरस्स सुलण' तस्यां च रात्रौ 'खुदाए भासरासी नाम महग्गहे'
सारेवइपामुक्खाणं समणोवासिवाणं तिमि सयसाहस्सीखुद्रामा करस्वभावः एवंविधो भस्मराशिनामा त्रिंशत्तमो ३० महाग्रहः,किम्भूतोऽसौ-दोबाससहस्सट्टिई' द्विसहस्रब
ओ अट्ठारस सहस्सा उकोसिया समणोवासिया णं संस्थितिकः २००० एकस्मिन् ऋक्षे एतानन्त कालमवस्थानात् पया हुत्था ॥१३७॥ समणस्स भगवो महावीरस्स ति'समणस्स भगवो महावीरस्स' श्रमणस्य भगवतो महा- नि सया चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं सवीरस्य 'जम्मनक्षत्तं सकते, जन्मनक्षत्रम्-उत्तराफाल्गुनी- व्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उनक्षत्रं संक्रान्तः । कल्प०१ अधि०६ क्षण । (तत्राष्टाशीतिहाः, ते च 'महग्गह' शब्देऽस्मिन्नेव दर्शिताः ।)
कोसिश्रा चउद्दसपुवीणं संपया हुत्था ॥ १३८ । स(कार्तिककृष्णामावास्यारात्रौ वीरनिर्वाणगमनम् । कार्ति
मणस्स भगवओ महावीरस्स तेरस सया ओहिनाणीणं कशुक्लादारभ्य तत्संवत्सरप्रवृत्तिांता ४६६ श्रीवीरसं- | अइसेसपत्ताणं उक्कोसिया ओहिनाणिसंपया हुत्था ॥१३॥ वत्सरे गते सति ततोऽग्रे चैत्रशुक्लादारभ्य विक्रमस- समणस्स भगवो महावीरस्स सत्त सया केवलनाणीणं वत्सर १ प्रथमप्रवृत्तिांता।)
संभिन्नवरनाणदंसणधराणं उक्कोसिया केवलवरनाणीणं जरयणि च णं समणे भगवं महावीरे कालगए .जाव
संपया हुत्था ॥ १४० ॥ समणस्स भगवो महावीरस्स सव्वदुक्खप्पहीणे तं रयणिं च ण कुंथ अणुद्धरी नाम स
सत्त सया वेउब्बीणं अदेवाणं देविडिपत्ताणं उक्कोमुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं सिया वेउव्वियसंपया हुत्था ॥ १४१ ॥ समनिग्गंधीण य नो चक्खुफासं हव्वमागच्छइ, जा अट्टिा णस्स णं भगवो महावीरस्स पंच सया विउलचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चक्खु
मईणं अड्डाइजेसु दीवेसु दोसु अ समुद्देसु सन्नीणं पंचिंफासं हव्वमागच्छइ ॥१३२॥ जं पासित्ता बहूहिं निग्ग- |
दियाणं पजत्तगाणं मणोगए भावे जाणमाणाणं उकोथेहिं निग्गंथीहि य भत्ताई पच्चक्खायाई-से किमाहु भंते!
सिया विउलमईणं संपया हुत्था ॥ १४२॥ अजप्पभिई संजमे दुराराहे भविस्सइ ॥ १३३ ॥
'समणस्स णं' इत्यादितः 'अज्जिया संपया हुत्थ' ति पर्यन्तं 'जे रयणि च णं' इत्यादितो 'हब्वमागच्छति' त्ति प- सुगमम् ॥ १३५ ॥ एवं पञ्चचत्वारिंशत्सूत्रं यावत् सूत्राणि यन्तं तत्र यस्यां भगवानिवृतस्तस्यां रात्रौ ' कुंथु 'त्ति सर्वाणि प्रायः सुगमानि ।१३७-१३८-१३६-१४०-१४१-१४२। कुन्थुः प्राणिजातिः 'अणुद्धरि' त्ति योदतुं न शक्यते
समणस्स भगवो महावीरस्स चत्तारि सया वाईणं सएवंविधा समुत्पन्ना या स्थिता-एकत्र स्थिता अत एव अचलन्ती सती छमस्थानां चक्षुःस्पर्श-दृष्टिपथं 'हव्वं 'ति देवमणुासुराए परिसाए वाए अपराजियाणं उक्कोसिया शीघ्रं नागच्छति, या च अस्थिता-चलन्ती छद्मस्थानां चक्षुः- | वाइसंपया हुत्था ॥ १४३ ।। समणस्स भगवओ महावीरस्पर्श शीघ्रमागच्छति ॥ जं पासित्ता' इत्यादितो 'दुराराहए भ- स्स सत्त अंतेवासिसयाई सिद्धाई, जाव सव्वदुक्खप्पहीविस्सर'त्ति पर्यन्तं तत्र 'जंपासित्त' त्ति यां कुन्थुम् अणुद्धरिह णाई चउद्दस अज्जियासयाई सिद्धाई॥ १४४॥ समस्स ष्टा बहुभिः साधुभिः, बडीभिः साध्वीभिश्च भक्कानि प्र
भगवो महावीरस्स अट्ठ सया अणुत्तरोववाइयाणं गइत्याख्यातानि अनशनं कृतमित्यर्थः, से किमाहुभंते' त्ति शिष्यः पृच्छति-तत् किमाहुर्भदन्ताः, तत् किं कारणं यद्भ- कल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिमा कानि प्रत्याख्यातानि, गुरुराह-अद्य प्रभृति संयमो दुरा- अणुत्तरोववाइयाणं संपया हुत्था ॥ १४५ ॥ राध्यो भविष्यति पृथिव्याः जीवाऽऽकुलत्वात् संयमयोग्यक्षे- अनुत्तरोपपातिकक्षेत्रे 'गइकल्लाणाणं' ति गतौ अागामिप्राभावात्पाषण्डिसंकराच्च ॥ १३३॥
न्यां मनुष्यगती कल्याण-मोक्षप्राप्तिलक्षणं येषां ते तथा ते(२८) वीरस्य श्रमणादिसंपत्
षां 'ठिकल्लाणाण'ति स्थितौ देवभवेऽपि कल्याण येषां ते तेणं कालणं तेणं समएणं समणस्स भगवमो महावीरस्स तथा तेषां वीतरागप्रायत्वात् , अत एव 'आगमेसिभदाणं ' इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिया
ति आगमिष्यद्भद्राणाम् , आगामिभये सेत्स्यमानत्वात् ।
समणस्सणं भगवओ महावीरस्स दुविहाअंतगडभृमी हु समणसंपया हुत्था ॥ १३४ ॥ 'तेणं काले णे' इत्यादितो 'हुत्थ' ति यावत् सुगमम् ॥१३४॥ |
स्था, तं जहा-जुगंतगडभृमी य, परियायंतगडभूमी य. समणस्स भगवो महावीरस्स अज्जचंदणापामुक्खायो जाव तच्चामा पुारसजुगाया जुगतचउवासपारयाए। छनीसं अजियासाहस्सीओ उक्कोसिया अजिया संपया हु-|
मकासी ॥ १४६ ॥ स्था ॥१३॥ समणस्स भगवओ महावीरस्स संखसयग
__ 'समणस्स' इत्यादितः 'अंतमकासी' ति पर्यन्तम् सुगमम् ।
तत्र भगवतो द्विविधा अन्तकृभूमिः अन्तकृतो मोक्षगामिपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउ
नस्तेषां भूमिः कालोऽन्तकृमिः, तदेव द्विविधत्वं दर्शगद्रिं च सहस्सा उक्कोसिया समणोबासगाणं संपया यति-'जुगंतकडे' त्यादि युगान्तरुमिः , पर्यायान्तकृद्
३४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org