________________
(१३१७) वीरस्थय अभिधानराजेन्द्रः।
बीरिय वीरत्थय-चौरस्तव-पुं० । महावीरस्वामिगुणकीर्तनप्रतिबद्धे वीरवर-वीरवर-पुं० । वीरेषु वरः प्रधानो वीरवरः । वर्द्धमानपाष्टे सत्रकताकाध्ययने,सूत्र०१श्रु०६ अ०। प्रश्न । आ० चू०। स्वामिनि म०प्र०२० पाह० प्रश्र
आव० । (तच्चाध्ययनं 'वीर' शब्दे १३६० पृष्ठे दर्शितम् ।) वीरदेवा-बीरदेवा-स्त्री० । सुधर्मस्वामिनो मातरि, प्रा०चू०पारपरनामाघज-चारवरनामधय-५
वीरवरनामधिज-वीरवरनामधेय-पुं० । वीरवरेति प्रशस्तनामनि, प्रश्न०१ अाश्र० द्वार।।
वीरवलय-वरिवलय-न० । वीरत्वसंसूचके बलये, कल्प०१ वीरधवल-वीरधवल-पुं० । गुर्जरधरित्र्यां धवलकपुरराजे व
अधि० ३ क्षण । सुभटो हि कश्चिदन्योऽप्यस्ति वीरव्रतधारी स्तुपालतेजःपालमन्त्रीश्वरे वीसलदेवनृपतिपितरि, ती० ४१
यदसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् कल्प।
यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते । शा०१ श्रु० वीरपुर-वीरपुर-न० । नेमिनाथस्य तीर्थकरस्य प्रथमभिक्षा
१०। औ०। लाभस्थाने, प्रा०म०१०!
| वीरसासण-वीरशासन-न० । वर्तमानतीर्थे, नं० । वीरभद्द-वीरभद्र-पुं० । कनकपुरादौ पूज्यमाने यक्षभेदे, विपा०२७०६०। आव०। पार्श्वनाथस्य सप्तमे गणधरे.स.
वीरसूर-वीरशर-पुं० । वीराणां मध्ये ऽत्यन्तसाहसपने शर, ८ सम० । कल्प। स्था। आतुरप्रत्याख्यानप्रकीर्णककर्तरि
| प्रश्न०४ संव० द्वार। वीरजिनसाधौ, पातु।
वीरसूरि-वीरसूरि-भक्तामरकर्तृ"मानतुङ्ग"सूरी, ग०३ अधिक। वीररवि-धीररवि-पुं० । वीरजिनादित्ये, “उद्बोधो विदधे वीरसेण-वीरसेन-पुं० । सम्यक्त्वप्राधान्ये दृष्टान्ततयोक्त उद.
जाना-मिव भव्यशरीरिणाम् । गवां विलासर्येनाऽसौ, जी- यसेनराशोऽन्धे पुत्रे, प्राचा०१०४ १०१ उ०। यदुकुल. याद् वीररविश्चिरम् ॥ १॥" ग०१अधि।
प्रसिद्ध वीरे, प्रा० चू० १ अ०। प्रा० म० । अन्त। वीररस-वीररस-पुं० । शूर वीर विक्रान्तौ इति वीरयति-वि-प्रीमिय
| वीरसेणिय-वीरसैनिक-न० । चतुर्थदेवलोकस्थविमानभेदे , कामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्त
स०६ सम०। मप्रकृतिपुरुषचरित्रश्रवणादिहेतुसमुद्भूते दानाद्युत्साहप्रकत्मिके काव्यरसभेद, अनु० ।
वीराइपुत्तमाउ-वीरादिपत्रमात-स्त्री० । अहिलपट्टननगरे
वीरादिकानामनेकेषां पुत्राणां जनन्यां वसुन्धर्या श्राविकातत्थ परिच्चायम्मि अ, दाणतवचरणसत्तुजणविणासे ।
याम् , जी०१ प्रति०। अणणुसयधितिपरक्कम-लिंगो वीरो रसो होइ ॥२॥
वीरायमाण-वीरायमाण-त्रि०। वीरमिवात्मानमाचरति,प्रा. तत्र तेषु नवसु रसेषु मध्ये परित्यागे दाने तपश्चरण-तपोविधाने शत्रुजनविनाशे च यथासंख्यमननुशयधृतिपराक- चा० १ श्रु० ६ १०४ उ०। मचिह्नो वीरो स्सो भवति । इदमुक्तं भवति-दाने दत्ते वीरायरिय-चीराचार्य-पुं० । चन्द्रगच्छस्य शाण्डिल्यशाखायदानुशयो-गर्वः पश्चात्तापो वा तं न करोति तपसि च यां विजयसिंहसूरिशिष्ये सिद्धराजमित्रे बौद्धसाइयदिगकृते धर्ति करोति नार्तध्यानं, शत्रुविनाशे च पराक्रमते म्बराचार्याणां जेरि आचार्य, स च ११६० विक्रमसंवत्सरे नत वैक्तव्यमवलम्बते, तदा एतैलिङ्गीयतेऽयं प्राणी वी-| आसीत् । जै००।। ररस वर्तत इत्येवमन्यत्रापि भावना कार्येति ।
वीरासण-वीरासन-न० । सिंहासनोपविष्टस्य भुविन्यस्त___ उदाहरणनिदर्शनार्थमाहवीरो रसो जहा
पादस्यापनीतसिंहासनस्येवावस्थाने, शा० १ श्रु. १०।
वीरासनं नाम यथा सिंहासने उपविष्टो भून्यस्तपाद श्रासो नाम महावीरो, जो रजं पयहिऊण पब्वइयो। । स्ते तथा तस्यापनयने कृतेऽपि सिंहासने इच निविष्टे मुक्तकामकोहमहास-त्तु पक्खनिग्घायणं कुणई ॥३॥ । जानुके इव निरालम्बनेऽपि यदास्ते । दुष्करं चैतत् , अत एव वीरो रसो यथा इत्युपदर्शनार्थमेतत् ‘सो नाम' गाहा वीरस्य-साहसिकस्यासनं वीरासनमित्युच्यते । वृ०५ उ०। पाउसिद्धा , नवरं वीररसवत् पुरुषचेष्टितप्रतिपादनादेवप्र- बा। सूत्र० । श्राचा० स्था०। (धीरासनविवरणम् 'पाकारेषु काव्येषु वीररसः प्रतिपत्तव्य इति भावार्थः । अपरं सण' शब्दे द्वितीयभागे ४७० पृष्ठे गतम् ।) चेहोत्तमपुरुषजतव्यकामक्रोधादभावशत्रुजयनैव वीररसो- | वीरासणिय-वीरासनिक-पुं० । वीरासनमुक्तं तदस्यास्तीति दाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे इतरजनसाध्यसंसा
वीरासनिकः । सूत्र०२ श्रु०२०।सिंहासने निविष्ट - रकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति एव.
वासीने, स्था०७ ठा०३ उ० दशा० । वृ० भ० । (नि मन्यत्रापि भावार्थोऽवगन्तव्य इति । अनु।
ग्रंन्ध्या वीरासनिकया भवितुं न कल्पते इति 'पासण' वीरखसउण-वीरलशकुन-पुं० । उलूकजातीये हुलापकपक्षि
शब्दे द्वितीयभागे ४६० पृष्टे गतम् ।) णि, पृ. ३ उ० । नि० चू० ।
वीरिय-वीर्य-न० । विशेषेण ईर्यते चेष्ट्यतेऽनेनेति वीर्यम्। वीरवयण-वीरवचन-न०। भगवस्महावीरवर्द्धमानस्वामिप्रव
उत्त०३३ अ०। विशेषेणेरयति प्रवर्तयति श्रात्मानं तासु चने, आव०६अ।
तासु क्रियास्थिति वीर्यम्। "स्वाद-भव्य-चैत्य-चौरसमेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org