________________
(१३६८) वीरिय अभिवानराजेन्द्रः।
वीरिय यात्" ।।२।१०७ ॥ इति संयुक्तस्य यात्पूर्व इद । प्रा०। वलम्बते (मवष्टम्भते )। ततस्तदवष्टम्भतो जातसामर्थ्यकर्म० । सामर्थ्य विशेषे, उत्स० ३ ० । शक्ती, अर्थक्रिया विशेषः सन् तान् प्राणापानादिपुगलान् विसजतीति सामध्ये, मनसः स्वविषयज्ञानोत्पादने , सूत्र०२ श्रु. ५ परिणामालम्बनग्रहणसाधनं वीर्यम् । तेन च वीर्येण योगअ० । श्रा० म० । आन्तरोत्साहे. चं०प्र०२० पाहु० । संझकेन मनोवाकायावष्टम्भतो जायमानेन 'लद्धनामतिपाचू । जीवाश्रिते, स्था० ३ ठा० ३ उ० । पराक्रमे , गं' ति लग्धं नामत्रिकम् । तद्यथा-मनोयोगो, वाग्योगः, कल्प०१ अधिः ६ क्षण । पं० भा०। प्रा० चू० । काययोगः इति । तत्र मनसा करणभूतेन योगो मनोयोगः, योगो बीर्य शक्तिरुत्साहः पराक्रम इति पर्यायाः । कर्म० वाचा योगो वाग्योगः, कायेन योगः काययोगः । स्यादेतत् , २ कर्म०। प्रा० चू० । आव० । जी० । उत्त० । व्य- सर्वेषु जीवप्रदेशेषु तुल्यक्षायोपशमिक्यादिलब्धिभावेऽपि वसाये, पं० चू०१ कल्प। औ०। जं०। उत्साहातिरेके, किमिति कचित्प्रभूतं कचित् स्तोकं कचित्स्तोकतरमित्येस्था०८ ठा०३ उ०। चित्तोत्साहे, पश्चा०१६ विव० । औरस वं वैषम्येण वीर्यमुपलभ्यत इत्यत आह- कजे' त्यादि, बले.सूत्र०१ श्रु०६अ। जीवबले, भ७ श०७ उ० । स्था। यदर्थ चेष्टते तत्कार्य,तस्याभ्याशः, अभ्यशनमभ्याशः, अशुङ्
व्याप्तावित्यस्याभिपूर्वस्य घन्तस्य प्रयोगः, कार्याभ्याश:प्रथमतो वीर्यमेव प्ररूपयति
कार्यस्यासन्नता निकटीभवनमित्यर्थः । तथा जीवप्रदेशानाविरियंतरायदेस-क्खएण सव्वक्खएण वा ली। । मन्योऽयं परस्परं प्रवेशः शृङ्गालावयवानामिव परस्परं स
अभिसंधिजमियरं वा, तत्तो विरियं सलेसस्स ॥ ३ ॥ म्बन्धविशेषः । ताभ्यां कृत्वा विषमीकृताः प्रभूताल्पाल्पतरवीर्यान्तरायस्य देशक्षयेण सर्वक्षयेण वा लब्धिर्वीर्यलब्धि
सद्भावतो विसंस्थुलीकृताः प्रदेशा:-जीवप्रदेशा येन जीव
वीर्येण तत्कार्याभ्याशान्योऽन्यप्रदेशविषमीकृतप्रदेशम् । तरसुमतामुपजायते । तत्र देशक्षण छद्मस्थानां, सर्वक्षयेण
थाहि-येषामात्मप्रदेशानां हस्तादिगतानामुत्पाद्यमानघटा(ब) केवलिनाम् । तस्याश्च वीर्यलब्धः सकाशादुपजा
दिलक्षणकार्यनैकट्य तेषां प्रभूततरा चेष्टा , दूरस्थानामयमानं वीर्य सलेश्यस्यापि च भवति, अलेश्यस्यापि च ।
शादिगतानां स्वल्पा, दूरतरस्थानां तु पादादिगतानां स्वल्पकेवलमिह सलेश्यवीर्येणाधिकार इति तदेवोपदर्शयति
तरा । अनुभवसिद्धं चैतत् । अपि च--लोष्ठादिनाऽभिधाते 'अभिसंधिजमियरं वा तत्तो विरियं सलेसस्स' ततस्त
सति यद्यपि सर्वप्रदेशेषु युगपद्धवनोपजायते , तथापि येषास्थाः क्षायिकक्षायोपमिकरूपाया वीर्यलब्धेः सकाशात्
मात्मप्रदेशानामभिघातकलोष्ठादिद्रव्यनैकट्यं तेषां तीवतरा मलेश्यस्य वीर्यमभिसंधिजमितरद्वा भवति । तत्र यद्बुद्धि
वेदना, शेषाणां तु मन्दा मन्दतरा।तथेहापि जीवप्रदेशेषु परिपूर्वकं धावनवल्गनादिक्रियासु नियुज्यते तदभिसन्धिजम् ,
स्पन्दात्मकं वीर्यमुपजायमानं कार्यद्रव्याभ्याशवशतः केषुइतरदनभिसन्धिजम् । यद्भुक्तस्याऽऽहारस्य धातुमलत्वरूप- चित्प्रभूतमन्येषु मन्दमपरेषु तु मन्दतमं भवति । एतञ्चवं परिणामापादनकारणमेकेन्द्रियाणां वा तत्तरिक्रयानिबन्धनम् , जीवप्रदेशानां परस्पर संबन्धविशेषे सति भवति, नान्यथा एतच्चाभिसन्धिजमनभिसन्धिजं वा वीर्यमवश्यं यथासंभवं यथा शृङ्खलावयवानाम् । तथाहि-तेषां शङ्खलावयवानां परसूक्ष्मवादरपरिस्पन्दरूपक्रियासहितं, योगसंशमप्यतदेव । ए. स्परं संबन्धविशेषे सति एकस्मिन्नवयवे परिस्पन्दमानेऽपकार्थिकानि चास्यामूनि-"जोगो विरियं थामो , उच्छाह रेऽप्यवयवाः परिस्पन्दन्ते, केवलं केचित् स्तोकमपरे स्तोपरिक्कमो तहा चिट्ठा । सत्ती सामत्थं चिय , जोगस्स ह. कतरमिति । सम्बन्धविशेषाभावे त्वेकस्मिन् चलति मापरवंति पज्जाया ॥१॥" इति ॥ ३॥
स्यावश्यंभावि चलन,यथा गोपुरुषयोः,तस्मात्कार्यद्रव्याभ्या. संप्रत्यस्यैव योगस्य परिणामादिहेतुतां भेदं च; तथा | शवशतो जीवप्रदेशानां परस्परं संबन्धविशेषतश्च वीर्य जीवजीवप्रदेशेष्वस्य वैषम्येणावस्थाने कारणं च प्रतिपिपादयि
प्रदेशेषु केषुचित्प्रभूतमन्येषु स्तोकमपरेषु तु स्तोकतरमित्येपुरिदमाह
वं वैषम्येणोपजायमानं न विरुध्यत इति ॥४॥
तदेवं वीर्य प्रतिपाद्य संप्रत्यस्यैव जघन्याजघन्योत्कृष्टानुत्कृष्ठपरिणामालवणगह-ण साहणं तेण लद्धनामतिगं। ।
स्वपरिक्षापनाय प्ररूपणां चिकीर्षुरिमानाधिकारानाह-- कजब्भासनोन्न-प्पवेसविसमीकयपएसं ॥ ४ ॥
अविभागवग्गफडग-अंतरठाणं प्रणतरोवणिहा। परिणमनं परिणामः । णिजन्तात् घम् प्रत्ययः (श्रीम० कृ० |
जोगे परंपराबु-डिसमयजीवप्पबहुगं च ॥ ५ ॥ -३) परिणामापादनमित्यर्थः । पालम्ब्यत इत्यालम्बनं,
योगे-योगविषये,प्रथमतोऽविभागप्ररूपणा कार्या १। तभावेऽनद् (श्रीम० कृ०६-२) (गृहीतिर्ग्रहणम्) तेषां सा
तो वर्गणाप्ररूपणा २। ततः स्पर्धकस्य प्ररूपणा ३। तदनधनं साध्यतेऽनेनेति साधनं योगसंशं वीर्य , करणेऽन
न्तरमन्तरप्ररूपणा ४। ततः स्थानप्ररूपणा ५॥ ततोऽनन्तद(श्रीम. १०६-४)। तथाहि-तेन वीर्यविशेषेण योगसं
रोपनिधा । ततः परंपरोपनिधा ७ तदनन्तरं वृद्धिग्ररूपणा. सकेनौदारिकादिशरीरप्रायोग्यान् पुद्गलान् प्रथमतो गृह्णा
साततः समयमरूपमा ।। ततो जीवानामल्पबहुत्वग्ररूपति, गृहीत्वा चौदारिकादिरूपतया परिणमयति । तथा
गति १०। तत्र यस्यांशस्य प्रज्ञाच्छेदनकेन विभागः कर्तुं न प्राणापानभाषामनोयोग्यान पुद्गलान् प्रथमतो गृह्णाति , शक्यते सोऽशोऽविभाग उच्यते। किमुक्तं भवति ?--इह गृहीत्वा च प्राणाऽपानादिरूपतया परिणमयति । परिणम- जीवस्य वीर्य केवलिप्रज्ञाच्छेदनकेन छिद्यमानं छिद्यमानं ग्य च तन्निसगहेतुसामर्थे विशेषसिद्धये तानेच पुद्गलानव- यदा विभागं न प्रयच्छति , तदा सोऽन्तिमोऽशोऽविभाग सम्यते । यथा मन्दाक्तिः कश्चिनगरे परिभ्रमणाय पनि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org