________________
(१४०६) वीरिय
अभिधानराजेन्द्रः। यः॥१॥" इति । चकारी धनधान्यद्विपदचतुष्पदशरीरा- बी-मर्यादावान् सदसद्विवेकी वा पापानि-पापरूपाण्यघनिस्यत्वभावनाओं (र्थम्) अशरणाद्यशेषभावनार्थ चानुक्कस- नुष्ठानानि अध्यात्मना-सम्यग्धर्मध्यानादिभावनया समामुच्चयार्थमुपात्ताविति ॥१२॥
हरेत्-उपसंहरेत् , मरणकाले चोपस्थिते सम्यक संलेखनअपि च
या संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ॥१६॥ एवमादाय मेहावी, अप्पणो गिदिमुद्धरे।
संहरणप्रकारमाहबारियं उवसंपजे, सव्वधम्ममकोवियं ॥ १३ ॥ साहरे हत्थपाए य, मणं पंचिंद्रियाणि य । सह संमइए णच्चा, धम्मसारं सुणेत्तु वा ।
पावकं च परीणाम, भासादोसं च तारिसं ॥१७॥ समुवट्ठिए उत्रणगारे, पच्चक्खाए य पावए ॥१४॥ अणुमाणं च मायं च, तं पडिन्नाय पंडिए । अनित्यानि सर्वारयपि स्थानानीत्येवम् आदाय-अवधा- सातागारवणिहुए, उवसंते णिहे चरे ॥१८॥ र्य मेधावी-मर्यादाव्यवस्थितः सदसद्विवेकी वा आत्मनः पादपोपगमने इकिनीमरणे भक्तपरिज्ञायां शेषकाले वा सम्बन्धिनी गृद्धि-गाद्वयं ममत्वम् उद्धरेद-अपनयेत् , ममे
कर्मवद्धस्तौ पादौ च संहरेद-व्यापाराग्निवर्तयेत् , तथा दमहमस्य स्वामीत्येवं ममत्वं कचिदपि न कुर्यात् , तथा श्रा
मनः-अन्तःकरणं तथाकुशलव्यापारेभ्यो निवर्तयेत् , तराचातः सर्वहेयधर्मेभ्य इत्यार्यो-मोक्षमार्गः सम्यग्दर्शनशा
था शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्रद्विष्टतया श्रो. नचारित्रात्मकः, आर्याणां वा-तीर्थकदादीनामयमार्यों मार्ग
वेन्द्रियादीनि पञ्चापीन्द्रियाणि । चशब्दः समुच्चये । तथा स्तम् उपसम्पयेत-अधितिष्ठेत् समाश्रयेदिति। किम्भूतं मार्ग
पापकं परिणाममैहिकामुष्मिकाशंसारूपं संहरेदित्येवं भामित्याह-सर्वैः कुतीथिकधमैंः अकोपितः-अदृषितः स्वमहि
पादोषं च तादृशं-पापरूपं संहरेत् , मनोवाकायगुप्तः सम्नैव दूषयितुमशक्यत्वात् प्रतिष्ठां गतः (तं ), यदि वा
न् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयासर्वैर्धमैः-स्वभावैरनुष्ठानरूपैरगोपितं-कुत्सितकर्तव्याभावा
थै सम्यगनुपालयेदिति ॥१७॥ तं च संयमे पराक्रममाणं त् प्रकटमित्यर्थः ॥ १३ ॥ सुधर्मपरिज्ञानं च यथा भवति
कश्चित् पूजासत्कारादिना निमन्त्रयेत् , तत्रात्मोत्कर्षों न तहर्शयितुमाह-धर्मस्य सार:-परमार्थों धर्मसारस्तं शात्या
कार्य इति दर्शयितुमाह-चक्रवर्त्यादिना सत्कारादिना पूअवबुध्य कथमिति दर्शयति-सह सन्-मत्या स्वमत्या वा
क्यमानेन अणुरपि-स्तोकोऽपि मानः-अहंकारो न विधेविशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्व
यः , किमुत महान् ? , यदिवोत्तममरणोपस्थिते नोग्रतपोपरावबोधकत्वात् शानस्य; तेन सह , धर्मस्य सारं ज्ञात्वे
निष्टप्तदेहेन वा अहोऽहमित्येवंरूपः स्तोकोऽपि गर्यो न त्यर्थः, अन्येभ्यो वा-तीर्थकरगणधराचार्यादिभ्यः इलापु.
विधेयः , तथा पण्डगर्ययेव स्तोकाऽपि माया न विधेयाप्रवत् श्रुत्वा चिलातपुत्रवद्वा धर्मसारमुपगच्छति,धर्मस्य वा
किमुत महती ? , इत्येवं क्रोधलोभावपि न विधेयाविति । सारं चारित्रं तत्प्रतिपद्यते , तत्प्रतिपत्तौ च पूर्वोपा
एवं द्विविधयाऽपि परिक्षया कषायांस्तद्विपाकांश्च परिझाय, तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो
तेभ्यो निवृत्ति कुर्यादिति । पाठान्तरं वा 'प्राइमाएं च बालवीयरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽन.
मायं च, तं परिणाय पंडिए ' अतीव मानोऽतिमानः गारः प्रवर्धमानपरिणामः प्रत्याख्यातं-निराकृतं पापकं
सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञात्वा परिहरेत् । सावद्यानुष्ठानरूपं येनासौ प्रत्यास्यातपापको भवतीति ॥१४॥
इदमुक्तं भवति-यद्यपि सरागस्य कदाचिन्मानोदयः स्याकिश्चान्यत् ।
तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामजं किंचुवकम जाणे, पाउक्खेमस्स अप्पणो। प्यायोज्यम् । पाठान्तरं था 'सुयं मे इहमेगेसि, एवं वीरस्स तस्सेव अंतरा खिप्पं , सिक्खं सिक्खेज पंडिए ॥१५॥
वीरियं । येन बलेन संग्रामशिरसि महति सुभटसंकटे
परानीक विजयते तत्परमार्थतो वीर्य न भवति, अपि तुजहा कुम्मे सअंगाई, सए देहे समाहरे ।
येन कामक्रोधादीन् विजयते तद्वीरस्य-महापुरुषस्य वीएवं पावाइँ मेधावी, अझप्पेण समाहरे ॥ १६ ॥ यम् । इहव-अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थउपक्रम्यते-संवय॑ते क्षयमुपनीयते आयुयेन स उपक्रम
करादीनां सम्बन्धि वाक्यं मया श्रुतम् , पाठान्तरं वा स्तं (यं) वश्चन जानीयात् , कस्य ?-श्रायुःक्षेमस्य-स्वायु
'आयतटुं सुश्रादाय , एवं वीरस्स वीस्यि' प्रायतो-मोप इति । इदमुक्त भवति-स्वायुष्कस्य येन केनचित्प्रकारे
क्षोऽपर्यवसितावस्थानत्वात् स चासावर्थश्च तदर्थों वाखोपक्रमो भावी यस्मिन् वा काले तत्परिक्षाय तस्योप-1
तत्प्रयोजनो वा सम्यग्दर्शनशानचारित्रमार्गः स प्रायतार्थक्रमस्य कालस्य वा अन्तराले क्षिप्रमेवानाकुलो जीवि- स्तं सुष्ठादाय-गृहीत्वा यो धृतिबलेन कामक्रोधादिजयाय तानाशंसी पण्डितो विवेकी संलेखनारूपां शिक्षा भक्तप- च पराक्रमते एतद्वीरस्य वीर्यमिति । यदुनमासीत् 'किं(तुनु रिसेवितमरणादिकां वा शिक्षेत् , तत्र ग्रहणशिक्षया यथा वीरस्य वीरत्वमि' ति तद्यथा भवति तथा व्याख्यातम् । वन्मरणविधि विज्ञायाऽऽसेवनशिक्षया त्वासेवेतेति ॥१५॥ किश्चान्यत्-सातागौरवं नाम सुखशीलता तत्र निभृतःकिश्चान्यत्-यथेति उदाहरणप्रदर्शनार्थः, यथा कूर्मः-कच्छपः | तदर्थमनुयुक्त इत्यर्थः , तथा क्रोधाग्निजयादुपशान्तःस्वान्यङ्गानि-शिरोऽधरादीनि स्वके देहे समाहरेद्-गो-शीतीभूतः शब्दाविषयेभ्योऽप्यनुकूलप्रतिकूलेभ्योऽरकपयेद्-अव्यापाराणि कुर्याद् एवम्-अनयैव प्रक्रियया मेधा- द्विष्टतयोपशान्तो जितेन्द्रियत्वात्तेभ्यो निवृत्त इति , तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org