________________
अभिधानराजेन्द्रः। स भिपुर्यवि प्रामान्तराले यवसं-गोधूमाविधाम्यं श-णिवा गहणाणि वा गहणविदुग्गाणि वा वणाणि वा वणकटस्कन्धावारनिवेशादिकं वा भवेत् तत्र बहुपायसम्भवात्त- विग्गाणि वा पब्बयाणि वा पचयविदुग्गाणि वा श्रगम्मध्येन सस्यपरस्मिन् पराक्रमे न गच्छेत् , शेषं सुगममिति।।
डाणि वा तलागाणि वा दहाणि वा नईओ वा वावीमो (२४) प्रातिपथिकपृच्छायां विधिमाह
वा पुक्खरिणीभो वा दीहियाभो वा गुंजालियाओ वा से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइजमाणे |
सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो वाअंतरा से पाडिवाहिया उवागच्छिजा, ते णं पाडिवाहिया | सामोरी
हाम्रो पांगज्झिय पगिज्मिय जाब निज्माइजा, केवली एवं वइजा पाउसंतो ! समणा ! केवइए एस गामे वा०
व्या-आदाणमेयं । जे तत्थ मिगा वा पसू वा पक्खी वा सरीजाव रायहाणी वा केवइया इत्थ भासा हत्थी गामपिंडो
सिवा वा सीहा वा जलचरा वाथलचरावा खहचरा वा सत्ता लगा मणुस्सा परिवसंति। से बहुभत्ते बहुउदए बहुजणे बहु
ते उत्तसिज वा वित्तसिज वा वार्ड वा सरडं वा कंखिजा, जवसे, से अप्पभत्ते अप्पुदए अप्पजणे अप्पजबसे?, एय
चारित्ति मे अयं समणे, अह भिक्खू सं पुब्बोचदिदुपप्पगाराणि पसिणाणि पुच्छिज्जा , एयप्पगाराणि पुट्ठो
त्तिमः०४ जं नो बाहामो पगिझिय पगिझिय निज्मावा भट्ठो वा नो वागरिजा, एवं खलु तस्स भिक्खुस्स
इजा, तो संजयामेव पायरियउवज्झाएहिं सद्धिं गामावा भिक्खुणीए वा सामग्गियं जं सबढेहिं सहिते सया
गुग्गामं इजिजा ।। (सू०-१२७) जइजासि । (सू०-१२६ ) त्ति बेमि ॥
स भिक्षुओमान्तरं गच्छेत् तस्य च गच्छतो यद्येतानि भवेयुः, 'से' तस्य भिक्षोरपान्तराले गच्छतः प्रातिपथिकाः-स- तद्यथा-कच्छाः-नद्यासन्ननिम्नप्रदेशा मूलकवालुकादिवाटिम्मुखाः पथिका भवेयुः. ते चैवं वदेयुर्यथा-आयुष्मन् !श्रम- का या 'दरियाण' क्ति अटव्यां धासार्थ राजकुलावरुद्धमूमयः ण !किम्भूतोऽयं प्रामः? इत्यादि पृष्टो न तेषामाचक्षीत. निम्नानि-गत्तौदीनि वलयानि-नचादिवेष्टितभूमिभागाः ग. मापि तान् पृच्छदिति पिण्डाऽथः,पतत्तस्य मिक्षोःसामध्य- हनं-निर्जलप्रदेशोऽरण्यक्षेत्र वा गुजालिकाः-दीर्घा गम्भीरा: मिति । आचा०२ श्रु०१ चू० ३ १०२ उ।
कुटिलाः सदणाः जलाशयाः सरस्पतयः--प्रतीताः , (२५) मागे वप्रादीनि नाङ्गल्या दर्शयेत् । इहानन्तरं गमन. • सरासरःपतयः '-परस्परसंलग्नानि बहूनि सरांसीति , विधिः प्रतिपादितः. इहाऽपि स एव प्रतिपाद्यते, इत्यनेन एवमादीनि बाहादिना क प्रदर्शयेत् नावलोकयेद्वा, यसम्बन्धेनायातस्यास्योद्देशकस्याऽदिसूत्रम्
तः केवली धूयात्-कोपादानमतत् . किमिति', यतो ये से भिक्खू वा भिक्खुणी वा गामाणुगामं दुहुज्जमाणे
तत्स्थाः पक्षिमृगसरीसृपादयस्ते पास गच्छेयुः, तदा
वासिनां वा साघुविषयाऽऽशका समुत्पद्येत । अथ साअंतरा से वप्पाणि वाजाव दरीमो वा जाव कूडागारा
धूनां पूर्वोपदिष्टमेतत्प्रतिक्षादिकं यत्तथा न कुर्यात् , माणि वा पासायाणि वा नूमगिहाणि वा रुक्खगिहाणि वा
चार्योपाध्यायादिभिश्च गीता सह विहरेदिति । पवयगिहाणि वा रुक्खं वा चेइयकडं थूमं वा चेइयकर्ड
(२६) साम्प्रतमाचार्यादिना सह-गच्छतः साधोर्विधिमाहमाणसणाणि वा • जाव भवणगिहाणि वा नो बाहाम्रो
से भिक्खू वा मिक्खुणी वा पायरियउवज्झाएहिं सद्धि पगिज्मिय पगिझिय अंगुलिपाए उद्दिसिय उद्दिसिय
गामाणुगाम दुइज्जमाणे नो पायरियउवझायस्स मोलमिय श्रोणमिय उन्ममिय उनमिय निझाइजा,
हत्थेण वा हत्थं जाव प्रणासायमाणे तो संजयामेव तमो संजयामेव गामाणुगामं दूइजेजा ॥
| आयरियउबज्झाएहिं सद्धिं जाव इजिज्जा । से भिरख स मिथुप्रामाद् प्रामान्तरं गच्छन् यचन्तराले पतत्पश्येत् , वा भिक्खुणी वा पायरियउत्रज्झाएहिं सद्धिं इज्जमातद्यथा-परिखाः प्राकारान् कूटागारान-पर्वतोपरि गृहाणि
थे अंतरा से पाडिवहिया उवागच्छिा नमगृहाणि-भूमिगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहा
, ते शं पाडिवाहिया णि वृक्षगृहाणि, पर्वतगृहाणि-पर्वनगुहाः, 'हक्काचे- एवं वइज्जा-पाउसंतो! समणा! के तुम्भे, कत्रो वा इनकडं' ति वृक्षस्याऽधो व्यन्तरादिस्थलकं स्तूवा-व्य- एह , कहिं वा गच्छिहिह , जे तत्थ पायरिए वा उतराविरुतं-तदेवमादिकं साधुना भृशं बाहुं प्रगृह्य-उत्ति
वज्झाए वा से भासिज वा वियागरिजवा, पायरियउबबाली प्रसार्य तथा कायमवनम्योत्रम्य वागदर्शमी नायवलोकनीय , दोषाश्चात्र दग्धमुषितादी साधुराश
ज्मायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंत. ताजितेन्द्रियो वा सम्भाव्येत,तत्स्थः पक्षिगणा वा सन्त्रा रा भासं करिजा, तमो संजयामेव अहाराइगिएण सद्धि। सं गच्छेत् , पदोषभयात्संयत एव दयेत् -गछदिति । जाव वा दुइज्जिज्जा ॥ से भिक्खू वा भिक्खुणी वा प्र
मागें,कच्छादीनि नाङ्गल्या प्रदर्शयेत् , तथा- हाराहणियं गामाणुगामं दूइजमाणो राइणियस्स हत्थेण से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइजेजमाणे हत्थं जाव प्रणासायमाणे तो संजयामेव महाराइणिअंतरा सेकच्छाणि वा दरियाणि वा नूमाथि वा वलया- यंगामाणुगाम.दइज्जिज्जा ।। से भिक्खू वा भिक्खणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org