Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३३३) बीयराग अभिधानराजेन्द्रः।
बीयराग संविप्रः सन् यथाशक्ति किम् ? इत्याह-सेवे सुकृतम् एवमेतत्सूत्रं सम्यक् पठतः संवेगसारं, तथा शृण्वतःएतदेवाह-अनुमोदेऽहमिति प्रक्रमः । सर्वेषामर्हताम् अनु- याकर्णयतः अन्यसमीपात्, तथाऽनुपेक्षमाणस्य अर्थानुठान धर्मकवादि । एवं सर्वेषां सिद्धानां सिद्धभावम्-अ- स्मरणद्वारेण । किम् ? इत्याह-श्लथीभवन्ति, मम्दविपाकज्याबाधादिरूपम् । एवं सर्वेषामाचार्याणाम् प्राचार-बाना. तया। तथा परिहीयन्ते, पुदगलापसरणेन । तथापीयन्ते चारादिलक्षणम् । एवं सर्वेपामुपाध्यायानां सूत्रप्रदानं सद्वि- निर्मूलत एवाशयविशेषाभ्यासद्वारेण । के? इत्याह-अशुभिवत् । एवं सर्वेषां साधूनां साधुक्रियां सत्स्वाध्यायादिक- भकर्मानुबन्धाभावरूपाः । कर्मविशेषरूपा वा । ततः किम् ? पाम् । एवं सर्वेषां श्रावकाणां मोक्षसाधनयोगान् वैया- इत्याह-निरनुबन्धं वाऽशुभकर्म यच्छेषमास्ते । भनसामर्थ्य वृत्यादीन् । एवं सर्वेषां देवानाम्--इन्द्रादीनाम्। सर्वेषां विपाकप्रवाहमकीकृत्य शुभपरिणामेनानन्तरोदितसूत्रप्रभवेजीवानाम्। सामान्येनैव भवितुकामानामासन्नभव्यानां, क. न । किमिव ? इत्याह-कटकबद्धमिव विषं मन्त्रसामध्येंस्वाणाऽऽशयानां-शुद्धाशयानाम् एतेषाम् । किं ? इत्याह- माल्पफलं स्यात् । अल्पविपाकमित्यर्थः । तथा सुखापनेयं मार्गसाधनयोगान् सामान्येन कुशलव्यापाराननुमोदे, इति स्यात् , सम्पूर्णस्वरूपेणैव । तथा अपुनर्भावं स्यात्कर्म, पुनस्तक्रियानुवृत्तिः । भवन्ति चैतेषामपि मार्गसाधनयोगाः, मि- थाऽबन्धकत्वेन । एवमपायपरिहारः फलत्वेनोक्तः । ध्यारशीनामपि गुणस्थानकत्वाभ्युपगमात् ।
इदानीं सदुपायसिद्धिलक्षणमेतदभिधातुमाहअनभिग्रहे सति प्रणिधिशुद्धिमाह
तहा प्रासगलिअंति परिपोसिजंति निम्मविजंति सुहहोउ मे एसा अणुमोअणा । सम्मं विहिपुन्धिमा, सम्म
कम्माणुबंधा । साणुबंधं च सुहकम्म पगिट्ठ पगिढभावसुद्धाऽऽसया, सम्म पडिवत्तिरूवा, सम्मं निरहमारा । प
जिनं नियमफलयं सुप्पउत्ते (ब्ब) वित्र महाऽगए सुहफले रमगुणजुत्तभरहंताइसामत्थो अचिंतसत्तिजुत्ता हि ते
सिमा सुहपवत्तगे सिमा परमसुहसाहगे सिमा अपडिबंधभगवंतो बीभरागा सब्बरणू परमकवाणा परमकवाणहेऊ
मेअं असुहभावनिरोहेणं सुहभावबीअंति सुप्पणिहाणं ससत्ताणं मृडे अम्हि पावे अण्णाइमोहवासिए अणभिने
म्म पढिअव्यं सम्मं सोअव्वं अणुप्पेहिअव्वं ति । भावमो हिमाऽहिमाणं अभिन्ने सिआ अहिअनिवित्ते
तथा पा सकलीक्रियन्ते आक्षिप्यन्ते इत्यर्थः । तथा परिपोसिमा हिमपवित्ते सिमा पाराहगे सिमा उचिअपडिव
च्यन्ते, भावोपचयेन । तथा निर्माप्यन्ते परिसमाप्ति नीयन्ते । सीए सबसत्ताणं सहिअंति । इच्छामि सुकडं, इच्छामि के ? इत्याह--कुशलकर्मानुबन्धा इति भावः । ततः किम् ? सुक्कडं, इच्छामि सुक्क(क)डं।
इत्याह-सानुबन्धं च शुभकर्म, प्रात्यन्तिकानुबन्धापेक्षम् । भवतु ममेषाऽनुमोदना अनन्तरोक्का । सम्यग्विधिपूर्यिका,
किंविशिष्टम् किम् ? इत्याह-प्रकृएं-प्रधानं प्रकृएभावासूत्रानुसारेण । सम्यक शुद्धाशया, कर्मविगमेन । सम्यक र्जितं-शुभभावार्जितमित्यर्थः । नियमफल, प्रकृष्टत्वेनैव । त. प्रतिपतिरूपा, क्रियारूपेण । सम्यनिरतिचारा, निर्वहणे- | देवभूतं किम् ? इत्याह-सुप्रयुक्त इव महाऽगदः एकान्तकल्यामाकुतो भवतु ? इत्याह-परमगुणयुक्ताईदादिसामर्थ्यतः । णःशुभफल स्यादनन्तरोदितं कर्म । तथा शुभप्रवर्सकं स्यादमादिशब्दात्सिद्धादिपरिग्रहः । प्रार्थनायाः सविषयतामाह- नुबन्धेन । एवं परमसुखसाधक स्यात् पारम्पर्येण, निर्वाअचिन्त्यशक्तियुक्ता हि ते भगवन्तोऽहंदादयः, वीतरागाः णावमित्यर्थः । यत एवम् , अतोऽस्मात्कारणात् अप्रतिसर्वज्ञाः प्राय प्राचार्यादीनामप्येतद्वीतरागादित्वमस्तीत्येव- बन्धम् पतत् प्रतिबन्धरहितम् , अनिदानमित्यर्थः। अशुमभिधानं तद्विशेषापेक्षं त्वाह-परमकल्याणा प्राचार्यादयोऽपि भभावनिरोधन-अशुभानुबन्धनिरोधेनेत्यर्थः। शुभभावनापरमकल्याणहेतवः सत्स्वानां तैस्तैरुपायैः सर्व पवैते मूढ- बीजमिति कृस्वैतत्सूत्रं सुप्रणिधानं शोभनेन प्रणिधानेन श्वास्मि पाप एतेषां विशिष्टानां प्रतिपत्ति प्रति । अनादि- सम्यक प्रशान्तात्मना पठितव्यम् अध्येतव्यम् । श्रोतव्यमोहवासितः संसारानादित्वेन ! अनभिज्ञो भावतः परमा- मन्वाख्यानविधिना। अनुप्रेक्षितव्य-परिभावनीयमिति । न थतः । हिताहितयोभिशः स्यामहमेतत्सामर्थेन । तथा च," होउ मे एसा अणुमोदना सम्मं विहिपुब्बिगा" इत्याअहितनिवृत्तः स्या, तथा हितप्रवृत्तः स्याम् । एवमागधकः
दिना निदानपदमेतदिति मन्तव्यम् । क्लिष्टकर्मबन्धहेतोस्यामुचितप्रतिपस्या, सर्वसत्वानां सम्बन्धिम्या । किम् ?
वानुबन्धिनः संवेगशून्यस्य महर्थिभोगगृद्धावध्यवसानस्य इस्याह-स्वहितमिति । इच्छामि सुकृतम् एवं वारत्रयं निदानत्वात् । अस्य च तल्लक्षणायोगात् । अनीरशस्य चानिपाठः । उत्तममेतत्सुकताऽऽसेवनम्, विशेषतः पृथग्गतामां दानत्वात् । श्रारोग्यप्रार्थनादेरपि निदानत्वप्रसवात्। तथा घनच्छेवलदेवमृगोदाहरणात् परिभावनीयम् ।।
चागमविरोधः-" श्रादग्गबोधिलाभ, समाधिवरमुत्तम सूत्रपाठे फलमाह
देतु।" इत्यादिवचनश्रवणादिस्यलं प्रसङ्गेन। एवमेनं सम्म पढमाखस्स सुरणमाणस्स अणुप्पेहमा
सूत्रपरिसमाप्तावथसानमङ्गलमाहसस्स सिदिलीभवंति परिहायंति खिज्जति असुहकम्मा- नमो नमिअनमिश्राणं परमगुरुवीअरागायं। नमो सेसप्रबंधा। निरणबंधे वा असुहकम्मे भग्गसामत्थे सुहपरि-[ नमुक्कारारिहाणं । जयउ सब्वएणुसासणं । परमसंबोडीए सामेणं कडगषदेवि अविसे अप्पफले सिमा सुहाव- सुहिणो भवंतु जीवा, सुहियो भवन्तु जीवा, सहिणो भवशिजे सिमा अपुणभाचे सिमा।
न्तु जीवा इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488