Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
बीर
(१३५०) बीर
अभिधानराजेन्द्रः। उभयतः शिरोऽन्तपादान्तोः ' बिब्बोधणे उच्छीर्षके
तो पुणो हारनिकरखीरसागरससंककिरणदगरययमयत्र तत्तथा तस्मिन् , पुनः किंविशिष्टे- उभो उनए'
हासेलपंडुरतरं रमणिजपिच्छणिजं थिरलट्ठपउट्ठवट्टपीवयत उभयत उच्छीर्षकयुक्ने, अत एव उभयतः उन्नते, पुनः किंविशिष्टे-' मझेण य गंभीरे ' तत एव मध्ये नते
रसुसिलिट्ठविसिद्दतिक्खदाढाविडंबिअमुहं परिकम्मिश्रजगम्भीरे च, पुनः किंविशिष्ट ' गंगापुलिणवालुअाउद्दाल- चकम्मगलकोमलपमाणसोहंतलट्ठउटुं रत्तुप्पलपत्तमउअसु सालिसए' तत्र 'उद्दाल' ति उद्दालेन पादविन्यासे कुमालतालुनिल्लालियग्गजीहं मसागयपवरकणगताविअधोगमनेन गङ्गातटवालुकासदृशे , अयमर्थः--यथा
अभावत्तायंतवट्टतडियविमलसरिसनयणं विसालपीवरवगङ्गापुलिनवालुका पादे मुक्त अधो व्रजति, तथा अतिकोमलत्वात् स पल्यकोऽपीति शेयं, पुनः किं विशिष्टे
रोरु पडिपुन्नविमलखंधं मिउविसयसुहुमलक्खणपसत्थ'उवषी' परिकर्मितं, 'खोमिन' क्षोमम्-अतसीमयं
वित्थिन्नकेसराडोवसोहिअं ऊसिअसुनिम्मियसुजाया'दुगुल्लपट्ट' खुकुल वस्त्रं तस्य यः पट्टो यु- प्फोडिअलंगूलं सोम्मं सोम्माऽऽगारं लीलायंतं नहयलाओ गलापेक्षया एकपट्टः, तेन 'पडिच्छन्न' आच्छादिते , पुनः उवयमाणं नियगवयणमइवयंत पिच्छइ सा गाढतिक्खकिंविशिष्ट-सुविरइभरयत्ताने 'सुष्टु विरचितं रजत्राणम्-अपरिभोगावस्थायामाच्छादनं यत्र तस्मिन् ,
ग्गनहं सीहं वयणसिरीपल्लवपत्तचारुजीहं ३ ॥ ३५ ॥ पुनः किंविशिष्टे-'रत्तंसुअसंवुडे' रक्कांशुकेन मशकग्रहा- तो पुणो पुन्नचंदवयणा, उच्चागयठाणलट्ठसंठिअं भिधानेन रक्तवरणाच्छादिते, तथा 'सुरम्मे' अतिरमणी- पसत्थरूवं सुपइट्ठिअकस्मगमयकुम्मसरिसोवमाणचलणं ये, पुनः किंविशिष्टे-'अाइपगरुअरनवणीअतूलतुल्लफासे' आजिनकं-देशान्तरीय चर्म , रुतं प्रतीतं , बूरो
अच्चुन्नयपीणरइअमंसलउवचियतणुं तबणिद्धनहं कमलपवनस्पतिविशेषः, नवनीतं-म्रक्षण तूलम्-अर्कतूलम् , ए
लाससुकुमालकरचरणं कोमलवरंगुलिं कुरुविंदावत्तवट्टाभिः वस्तुभिः तुल्यः समानः स्पर्शो यस्य तथा तस्मि- णुपुव्वजंघ निगूढजाणुं गयवरकरसरिसपीवरोरु चामीन् , एतद्वस्तुवत्कोमले इत्यर्थः, पुनः किंविशिष्टे-'सुगंध- कररइअमेहलाजुत्तं कंतविस्थिन्नसोणिचकं जच्चंजणभमबरकुसुमचुनसयणोवयारकलिए' सुगन्धवरैः अतिसुग
रजलयपयरउज्जुअसमसंहिअतणुअाइजलडहसुकुमालमन्धैः कुसुमैः चूर्णैः वासादिभिश्च यः शयनोपचारः शय्यासंस्क्रिया तेन कलिते; कुसुमैः चूर्णैश्च मनोहरे इत्यर्थः,
उअरमणिजरोमराई नाभिमंडलसुंदरविसालपसत्थजधणं 'पुब्वरत्तावरत्तकालसमयंसि' मध्यरात्रकालप्रस्ताव 'सु
करयलमाइजपसत्थतिवलियमझ नाणामणिकणगरयसजागरा ओहीरमाणी श्रोहीरमाणी' सुप्तजारा अल्प- णविमलमहातवणिजाभरणभूसणविराइयमंगुवंगं हारनिद्रां कुर्वती 'इमे एयारूवे' इमान् एतद्रान् 'उराले' विरायंतसुंदमालपरिणद्धजलजलंतथणजुअलविमलकलस प्रशस्तान् 'जाव चउद्दस महासुमिणे' यावत् चतुदेश महा
आइयपत्तिअविभूसिएणं सुभगजालुजलेणं मुत्ताकलावस्वमान् 'पासित्ता णं पडिबुद्धा' दृष्टा जागरिता, 'तं ज
एणं उरत्थदीणारमालविरइएणं कंठमणिसुत्तएणं कुंडलजुहा' तद्यथा-'गय १ वसह २ सीह ३ अभिसे-श्र४ दाम ५ ससि ६ दिणयर भयं कुंभं पउमसर १० सागर ११
अलुल्लसंतअंसोवसत्तसोभंतसप्पभेणं सोभागुणसमुदएणंविमा-भवण १२ रयणुश्चय १३ सिहि च १४॥१॥' इयं आणणकुडुबिएणं कमलामलविसालरमणिजलोअर्णि गाथा सुगमा।
कमलपजलंतकरगहिअमुक्कतोयं लीलावायकयपक्खएणं (१०) चतुर्दश महास्वमस्वरूपम्
सुविसदकसिणघणसण्हलंबंतकेसहत्थं पउमद्दहकमलवातए णं सा तिसला खत्तिाणी तप्पढमयाए-चउइंतमू
सिणि सिरिं भगवई पिच्छइ हिमवंतसेलसिहरे दिसागइंदो. सिअगलिअविपुलजलहरहारनिकारखीरसागरससंककिर
रुपीवरकराभिसिच्चमाणिं ४ ॥३६॥ कल्प. १ अधि०२ णदगरययमहासेलपंडुरं समागयमहुयरसुगंधदाणवासि
क्षण । तमो पुणो सरसकुसुममंदारदामरमणिजभृअं चंपगायकपोलमूलं देवरायकुंजरवरप्पमाणं पिच्छइ सजलघण
ऽसोगपुन्नागनागपिअंगुसिरीसमुग्गरमल्लिाजाइजूहिअंकोविपुलजलहरगजियगंभीरचारुधोसं इभं सुभं सव्वलक्षण
लकोज्जकोरिंटपत्तदमणयमनवमालिअबउलतिलयवासंकविगं वरोरुं १॥३३॥
तिअपउमुप्पलपाडलकुंदाइमुत्तमहकारसुरभिगंधिं अणुव. तो पुणो धवलकमलपत्तपयराइरेगरूवप्पमं पहास
ममणोहरेण गंधेणं दस वि दिसाओ वि वासयंतं सब्बोमुदनोवहारेहिं सव्वो चेव दीवयंतं अइसिरिभरपि
उअसुरभिकुसुममल्लधवलविलसंतकंतबहुवनभत्तिचित्तं छन्लणाविसप्पंतकंतसोहंतचारुककुहं तणुसुद्धसुकुमाल
प्पयमहुअरीममरगणगुमगुमायंतनिलिंतगुंजंतदेसभागंदालोमनिद्धच्छविं थिरसुबद्धमंसलोवचिअलट्ठसुबिभत्तसुंदरंग
मं पिच्छइ नभंगणतलाओ उवयंतं ५ ॥३७।। (कल्प०) पिच्छाइ घणवट्टलट्ठउक्किट्ठतुप्पग्गतिक्ख सिंगं दंतं सिवं
(६ षष्ठस्वप्नस्वरूपम् 'चंद' शब्द तृतीयभागे १०६४ पृष्ठे समाणसोहंतसुद्धदंतं वसहं अमित्रगुणमंगलमुहं २ ॥३४॥ गतम् ।) (सूरदर्शनविशिष्टं सप्तमं स्वप्नम् 'सूर' शब्दे वक्ष्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488