Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1386
________________ वीर या इडीए महया जुईए महया बलेयं महया वाहणेयं महया समुदणं मइया वरतुडियजमगस मगपवाइएवं संखपणवपचद्दमेरिझम्लरिखरमु हिदुद्विनिग्पोसना इयरवेणं कुंडपुरं नगरं मज्यं मज्झेणं निग्गच्छइ निग्गच्छिता जेणेव नामसंडवसे उजाने जैव असोगवरपायचे तेणेव उवागच्छइ ।। ११५|| तेखेव उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावेत्ता, सीयाश्रो पच्चरुes, पचोरुहित्ता सयमेव आभरणमल्लालंकारं श्रोमुत्र, श्रोमुइचा, सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छट्ठेणं भत्तणं प्रयाणएवं हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगवागणं एवं देवदुसमादाय एगे अभीए मुंडे भविचा अगाराओ अग्रगारिअं पव्व ।। ११६ । 'तें काले' तस्मिन् काले 'तेणं समएणं' तस्मिन् समये 'समग्रे भगवं महावीरे भ्रमको भगवान् महावीराजे सेहेमंताणं' योऽसौ शीतकालस्य 'पढमे मासे पढमे पक्खे' प्रथमो मासः प्रथमः पक्षः ' मग्गसिरबहुले ' मार्गशीर्षमासस्य कृष्णपक्षः 'तस्स मग्गशिरबहुलस्स' तस्य मार्गशीर्षलस्य 'दसमीपकखेणं' दशमीदिवसे 'पाईणगामिणीए छायापूर्वदिग्ामियां छायायां पोरिसीए अमिनिविद्वा पौरुष्यां पाचात्यपौरुष्यामभिनिवृत्तायां जातार्यापमापत्ता' प्रमाणप्राप्तायां न तु न्यूनाधिकायां सुम्बपसं दिवसे' सुव्रताख्ये दिवसे ' विजपणं मुहुत्ते ' विजयाख्ये मुझसे बंदण्यभार लिविचार चन्द्रप्रभायां पूर्वोक्तायां शिविकायां कृताः विशुद्धयमानलेश्याकः पूर्वाभिमु खः सिंहासने निषीदति, शिविकारूढस्य च प्रभोदक्षिणबः कुलमहत्तरिका हंसलाये पठशाटकमादाय, बामपा 6 ( १३६७ ) अभिधानराजेन्द्रः । 6 च प्रभोरम्बधात्री दीक्षोपकरणमादाय पृष्ठे चैका वरतशी स्फारशृङ्गारा धवलच्छत्रहस्ता, ईशानकोणे चैका पूर्ण कलशहस्ता, श्रग्निकोणे चैका मणिमयतालवृन्सहस्ता भद्रासने निषीदति ततः श्रीनन्दिनृपादिष्टाः पुरुषाः बावत् शिविकामुत्पाटयन्ति तावत् शको दाक्षिणात्यामुपरितनी बादाम, ईशानेन्द्र श्रीसराहामुपरितन बाहां, समरेन्द्रो दाक्षिणात्यामधस्तनीं बाहां, बलीन्द्र श्रौत्तराहाम् अधस्तन बाहां, शेषाश्च भवनपतिष्यन्तरज्योतिष्कवैमानिकेन्द्राब्धञ्चलकुरुडलाचाभरणकिरणरमणीयाः पञ्चवर्गपुष्य कुर्वन्तो दुभीताडबन्तो यथा शिविकामुत्पाटयन्ति । ततः शक्रेशानौ तां वाहां त्यक्त्वा भगवतश्चामराणि बीजयतः, तदा च भगवति शिक्षिकाकडे प्रस्थिते सति शरदि पद्मसर इव, पुष्पितम् अतसीवनमिव, कर्णिकावनमिस, चम्पकवनमित्र, तिलकवनमिव रमणीयं मगनत सुरवरैरभूत् किञ्च - निरन्तरं वाद्यमानभम्भाभेरीमृदङ्गदुन्दुभिशङ्खाद्यनेकवाद्यध्वनिगगनतले भूतले च प्रससार । तनादेन च नगरवासिन्यस्त्यक्तवस्व कार्या नार्यः समाग Jain Education International यो विविधाभिर्जनान् विस्माययन्ति स्म । (कल्प०) (इति 'कोडपदंसस 'शब्दे दतीयभाये ६७० पृष्ठे गतम् इत्थं नागरंनागरीनिरीक्ष्यमाविश्कर्षस्य भगवतः पुरतः प्रथमतो रत्नमयान्यौ मङ्गलाबि क्रमेण प्रस्थितानि तद्य 3 वीर था स्वस्तिकः १ श्रीवत्सो २ नम्यावत ३ वर्तमान म नन्द्यावर्तो ४ द्रासनं ५ कलशो ६ मत्स्ययुग्मं ७ दर्पणश्च ८ ॥ ततः क्रमेण पूर्णकलशभृङ्गारचामराणि ततो महती वैजयन्ती, ततश्वपं ततो मणिस्वर्णमर्थ सपादपीदं सिंहासनं ततोऽशतमारोहरहितानां वरकुञ्जरतुरगाणां, ततस्तावन्तो घण्टापताकाभिरामाः शखपूर्णा रथाः, ततस्तावन्तो वरपुरुषाः, ततः क्रमेण हय १ गज २ रथ ३ पदात्यनीकानि ४ ततो लघुपताका सहस्रपरिमण्डितः सहस्रयोजनोथो महेन्द्रध्वजः, ततः खड्गग्राहाः, कुन्तग्राहाः, पीठफलक ग्राहाः, ततो दासकारकाः, नर्तनकारकाः कान्दर्पिका जयजयशब्दं प्रयुञ्जानास्तदनन्तरं बहब उग्रा भोगा राजन्याः क्षत्रियास्तलबरा माम्विकाः कीटुम्बिका बेनि साथवाडा, देवा देव्यश्च स्वामिनः पुरतः प्रस्थिताः, तदनन्तरं सदेवमसुराण ' देवमनुजाऽसुरसहितया 'परिसाए' स्वर्गमर्त्यपातालवासिन्या पर्षदा 'समणुगम्ममाण सम्यग् अनुगम्यमानं ' मग्गे अग्रतः खिय' शंखिकाः शंखवादकाः ' चक्किय' चाक्रिकाश्चक्रप्रहरणधारिणः लंगलिय ' लाङ्गलिका गलावलम्बितसुवदिमयलाङ्गलाकारधारियो भटविशेषाः । मुहमंगलिय मुझे प्रियवहारधादुकारिण इत्यर्थः । वज्रमाण पर्ज वर्द्धमानाः स्कन्धारोपितपुरुषाः पुरुषाः पूसमाण पुष्यमाणा मागधाः घंटियगणेहिं घण्ट्वा चरन्तीति घारिटका: 'राउलिया इति लोके प्रसिद्धाः पतेषां ग 4 , 6 6 " , 6 , 6 परिवृतं च भगवन्तं प्रक्रमात् कुलमहत्तरादयः स्वजनाः ताहि इट्ठाहिं जाव वग्गूहिं' ताभिरिष्टादिविशेषणविशिष्टाभिर्वाग्भिः ' अभिनंदमाणा य अभिधुव्वमाणा य' श्र भिनन्दन्तः अभियन्ता एवं पयासी एवमचादिषुः । ॥ ११३ ॥ ' जय जय नंदा ' जय जयवान् भव, हे समृद्धिमन् !' जय जय भद्दा भदं ते ' जय जयवान् भव, हे भद्रा भइकारक ! ते तुभ्यं भद्रमस्तु किच- अभग्गेदि नागदं सत्चरितेभिन्नैर्निरतिचारेशीनदर्शनचारित्रेः 'अंजिया जिसाहि इंदिया' अजितानि इन्द्रियाणि जयपशी 'रु' जिये च पालेद्दि समणधम्मं ' जितं च स्ववशीकृतं पालय श्रमधर्म जिवविधो बिसाहितं देवसिद्धिमझे ' जितविघ्नो ऽपि च हे देव ! प्रभो ! त्वं वस, कुत्र सिद्धिमध्ये अत्र सिद्धिशब्देन श्रमधर्मस्य वशीकारस्त स्व मध्यं लचणया प्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः । 'निगाह रामदोसम्झे रागद्वेषमही निजहि-निहारा तयोर्निग्रहं कुरु इत्यर्थः, केन ' तवेणं' तपसा, बाह्याभ्यन्तरेण तथा विधखियबद्धकच्छे पृतौ संतोषे धे वा अत्यन्तं बद्धकक्षः सन् ' महाहि अट्ठ कम्मसत्तू ' अष्टक - मैशन मर्दय, परं केनेत्याह-- झा उत्तमे सु ध्यानेन उत्तमेन राज्ञेनेत्यर्थः तथा अप्पमतो दरादि आराहणपडा च वीर तेलुक रंगम' प्रमत्तः सन् त्रैलोक्यम् एव यो रङ्गो मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताकामाहर-गृहाण । यथा - कश्चिन्मनः प्रतिम विजित्य जयपताकां गृह्णाति तथा त्वं कर्मशत्रून विजित्य श्राराधनपताकां गृहाण इति भावः 6 पावयवितिमिरमत्तरं केवखवरमाएं प्राप्नुहि च वितिमिर वि 6 " । , • For Private & Personal Use Only सं www.jainelibrary.org

Loading...

Page Navigation
1 ... 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488