Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
वीर
"
"
"
,
"
"
•
·
मिररहितमनुत्तरमनुपमं केवलवरज्ञानं, 'गच्छ य मुक्खं परं ' पगच्छ मोक्षं परमं पदं केन जिसपराय मग्गेण अकुडिलेण जिनवरोपदिष्टेन अकुटिलेन मार्गेण, अथ किं कृत्वेत्याह- हंता परीसहच त्यांपरीसेनां ' जय जय खत्तियवरवसहा ' जय जय क्षत्रियववृषभ ! बहु दिवसाहून दिवसान् बहुरं प ' 6 थक्खाई ' बहून् पक्षान् 'बहूई मासाई ' बहून् मासान् बहन ऋतून मासद्वयममितान् बहु अ यणाई बहूनि अयनानि षाण्मासिकानि दक्षिणोत्तरायणलक्षणानि ' बहूइं संवच्छराई ' बहून् संवत्सरान् यावत् 'अभीए परीसहोवसग्गाणं ' परीषहोपसर्गेभ्योऽभीतः सन् ' तिमे भयभैरवाणं भयभैरवाणां विद्युत्सिहादिकानां क्षान्त्या क्षमो, न त्वसामर्थ्यादिना, एवंविधः सन् त्वं जय, अपरं च 'धम्मे ते अविग्धं भवउ ति कट्टु' ते तब धर्म अविप्रं विप्राभावोऽस्तु इति कृत्वा हयुक्त्या जय जय सई परंजीत ' जयजयशब्दं प्रयुञ्जन्ति ॥ १२४ ॥ ' तर गं समण भगवं महावीरे ततः श्रमणो भगवान् महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञातखस्वनं यत्राशोकपादपस्तत्र उपागच्छतीति योजना । अथ किंविशिष्टः सन् ' नयणमालासहस्सेहि " नयनमालासपिमा पछिमाणे प्रेश्यमाणः प्रेमापुनः पुनः विलोक्यमानसौन्दर्यः पुनः किंविशि० 'वयणमाला सहस्सेहिं वदनमालासह सिस्थित कानां मुखपतिसहस्रः अभियुष्यमाणे अभियुज्यमाणे पुनः पुनः अभिष्ट्रयमानः पुनः किंविशि० श्रमालास हस्सेहि हृदयमालासहस्रः उनंदिज्जमा उम्मंदिज्ज ' माणे ' उन्नन्द्यमानः २, जयतु जीवतु इत्यादि ध्यानेन समृदि प्राप्यमाणः पुनः किंविशि० मोरदमालासहस्सेद मनोरथमालासह विदयमाने २' विशेषे स्पृश्यमानः वयमेतस्य सेवका अपि भवामस्तदापि वरमिति चियमानः पुनः किंवि० 'कंतिरुवगु' कान्तिरूप तिजमा पचिजमाणे' प्रार्थयमानः प्रार्थ्यमानः स्वामित्वेनभर्तृत्वेन वाञ्छ्यमान इत्यर्थः, पुनः किंवि०' अंगुलिमालासहस्पेटिं अनिमालासह दाबि भरनारी सहस्साएं 'दक्षिणहस्तेन बहूनां नरनारीसहस्राणाम्'अंजलिमालासहस्सा अनिमालासहस्राणि नमस्कारान् प डिमांडमारा प्रतीच्छन् प्रतीच्छन गृह्णन् पुनः किंचि०-भवांसस्साई भवनपतिसहस्राणि 'समइकमा समाजमा समतिक्रामन् समतिक्रामन् पुनः कवितालयगीषवाइपरचेणं' तन्त्री-बीसा, तलतालाः- हस्ततालाः, त्रुटितानि वादित्राणि, गीतं गानं चादितं पादनं शम्देन पुनः कीदृशे न - महुरेण य मणहरेणं मधुरेण च मनोहरेण, पुनः करशेन जयजय सरपोसमीसिप' जयजयशब्दस्य यो घोष उदघोषणं तेन मिश्रितेन पुनः कीशेन मंजुमंजुघोराय ममजुना घोषेण च श्रतिकोमलेन जनस्वरेण ' पडिबुज्झमाणे पडिबुज्झमाणे सावधानीभवन् सावधानीभवन् सव्विडीए' सर्व समस्तच्छ्ादिराजचिह्नरूपया सम्यई सर्वत्या प्राभरादिसम्बन्धिन्या न्याय्यले सर्वचलेन -
"
1
6
,
·
"
9
Jain Education International
3
"
5
"
"
"
( १३६८) अभिधानराजेन्द्रः ।
,
"
वीर
6
,
6
4
स्तितुरगादिरूपकटकेन 'सव्ववाहणं ' सर्ववाहनेन करभवेसरशिषिकादिरूपेण सम्यसमुदयं सर्वसमुद्धेन म हाजनमेलापफेन सव्वापरेण सर्वादरेया सर्वोचित्यकरणेन सत्यविभूषण सर्वविभूत्या सर्वसंपदा सम्बधि सार सर्वविभूषया समस्ततोभया 'सम्यसंममेयं सर्वसम्भ्रमेण प्रमोदजनितौत्सुक्येन 'सव्वसंगमे ' सर्वसङ्गमेन सर्वस्वजनमेलापन सपदि सर्वप्रकृतिभिः प्रशदशभिर्निंगमादिभिः नगरवास्तव्य प्रजाभिः सम्यनाद पसिना' सच्चतालापरेहिं सर्वतालाचरे: स व्यावरोहें ' सर्वावरोधेन सर्वान्तः पुरेण सव्वपुष्पगंधमज्ञालंकारविभूसाए ' सर्वपुष्पगन्धमाल्यालङ्कारविभूषया प्रतीतया सम्बडिवसदसच्चिनाएगा 'सर्वत्रुटितशब्दानां यः शब्दः संनिनादश्च प्रतिरवस्तेन सर्वत्वं च स्तोकानां समुदाये स्तोकैरपि स्यात्तत श्राह - ' महया इडीए " महत्या
4
6
·
6
3
ऋद्धया महया जुईए महत्या त्या ' महया बलें' मदता बलेन महया समुद
"
मद्दता समुदमहता
येन
महया वरनुपिजमगमगप्पवाह उतरेस वरतानि प्रधानवादित्राणि तेषां जमग एवंविधेन समग' समकालं प्रवादनं यत्र संखपण्यपदमेरी भाखरमुहिक दुहिनिग्धोसनाइपर वेणं' शंखः प्रतीतः, पण्यः - मृत्पटहः, पटह:- काष्ठपटहः, भेरी - ढक्का, भल्लरी - प्रतीता, खरमुखी - काहला, हुडक्कः त्रि
,
,
"
तुल्यचाद्यविशेषः, दुर्मिया तेषां निर्घोषः तस्य नादितः प्रतिशब्दः तदूषेव रवेय-शब्देन युक्रम् एवंरूपया पात्रता प्रजन्तं भगवन्तं पृष्ठतव्यतुरसैन्यपरि कलितो ललितष्त्रयामविराजितो नन्दिवर्धन ग च्छति । पूर्वोक्लाडम्बरेण युक्तो भगवान् 'कुंडपुरं नगरं मउभं मज्झेणं' क्षत्रियकुण्डनगरस्य मध्यभागेन ' निग्गच्छर निर्गच्छति 'निग्गच्छित्ता ' निर्गत्य ' जेणेव नायसंडवणे उखाणे ' यत्रैव शतखण्डवनम् इति नामकम् उद्यानमस्ति 'जेणेव असोगवर पायये यत्रैव अशोकनामा परपादपः - ष्ठवृक्षः तेणेव उपागच्छत उपागच्छति॥१२५वामच्छित्ता' उपागत्य ' श्रसोगवरपायचस्स ' अशोकवरपादपस्य 'अहे सीयं ठावेइ' अधस्तात् शिबिकां स्थापयति' ठाविता ' स्थापयित्वा 'सीयाश्रो पथ्थोरुहद्द ' शिबिप्रत्यवतीर्य " पश्चोरुहित्ता कातः प्रत्यवतरति 'सयमेव श्राभरणमनालङ्कारं धनुषा स्वयमेव ग्रामरखमाल्यालङ्कारान् उत्तारयति श्रोमहत्ता 'सातवीरवलयं चैवम् अङ्गुलीभ्यश्च मुद्रावलि पाणितो, बीरल भुजाभ्यां झटित्यङ्गदे । हारमथ कण्ठतः कर्णतः कुण्डले, मस्तकान्मुकुटमुन्मुञ्चति श्रीजिनः ॥ १ ॥ तानि चाभर शानि कुलमचरिका हंसारापाटन गृहाति गृहीस्वा च भगवन्तमेवमवादीत् - "इक्खागकुलसमुपने सि यां तुमं जाया, कासयगुले सि तुमं जाया, उदितोदितनायकुलनयलमिश्रसिद्धत्यजन्यखति असुरसि तुर्म जाया जश्चखत्तिश्राणीए तिसलाए सुए सि गं तुमं जाया देविन्दनरिन्दहि किसी सि तुमं जाया एत्थ सि यं कमियं मरु आलम्बे असिधारामध्ये चरिश्रव्वं जाया परिकमिश्रव्वं जाया, अरिंस व श्र
"
For Private & Personal Use Only
15
.
9
1
"
6
6
"
6
www.jainelibrary.org

Page Navigation
1 ... 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488