Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १३६६) श्रभिधानराजेन्द्रः ।
वीर
सुवक्षं ' त्यक्त्वा सुवर्ण 'चिच्चा धणं' त्यक्त्वा धनं 'विश्वा रज्जं त्यक्त्वा राज्यं ' चिश्चा रहुं त्यक्त्वा राष्ट्र देशम् 'एवं बलं वाहणं कोर्स कोट्ठागारं ' एवं सैन्यं वाहनं कौशं कोष्ठागारं ' चिच्चा पुरं ' त्यक्त्वा नगरं ' चिच्चा तेउरं ' त्यक्त्वा अन्तःपुरं 'चिश्चा जणवयं' त्यक्त्वा जनपदं देशवासिलोकं 'विच्वा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइ ' त्यक्त्वा विपुलधनकनकरत्नमणिमौक्तिकशङ्खशिला प्रबालरक्तरत्नप्रमुखं 'संतसारसावइज्जं ' सत्सारस्वापतेयम् एतत् सर्वे त्यक्त्वा, पुनः किं कृत्वा ' विच्छता' विच्छुर्य विशेषेण त्यक्त्वा, पुनः किं कृत्वा ' विगोवइत्ता ' विगोप्य तदेव गुप्तं सद्दानातिशयात् प्रकटीकृत्येति भावः, अथवा - विगोप्य कुत्सनीयमेतदस्थिरत्वादित्युक्त्वा, पुनः किं कृत्वा ' दाणं दायारेहिं परिभाइता' दीयते इति दानं धनं तत् दायाय दानार्थमाच्छन्तिआगच्छन्तीति दायारा याचकास्तेभ्यः परिभाज्य विभागैर्दवा, यद्वा-परिभाव्य - आलोच्य इदममुकस्य देयम् इदममुकस्यैवं विचार्येत्यर्थः पुनः किं कृत्वा 'दाणं दाइयाणं परिभाइत्ता' दानं धनं दाथिका गोत्रिकास्तेभ्यः परिभाज्य विभागशो दरवेत्यर्थः, अनेन सूत्रेण च वार्षिकं दानं सूचितं तश्चैवम्-भगवान् दीक्षादिवसात् प्राग्वर्षेऽवशिष्यमाणे प्राप्रकाले वार्षिकं दानं दातुं प्रवर्त्तते, सूर्योदयादारभ्य कल्पवर्त्तवेलापर्यन्तमष्टलक्षाधिकाम् एकां कोटिं सौवर्णिकानां प्रतिदिनं ददाति, वृणुत वरं वृणुत वरम् इत्युद्घोषणा पूर्वकं यो यन् मार्गयति तस्मै तद्दीयते तच्च सर्व देवाः शक्रादेशेन पूरयन्ति, एवं च वर्षेण यद्धनं दत्तं तदुच्यते
"तिन्नेव य कोडिसया, अट्ठासीई य हुंति कोडीओ । श्रासीइं च सहस्सं, एयं सवच्छ दिनं ॥ १॥" तथा च कवयः
"तत्तद्वार्थिकदानवर्षविरमदारिद्रथदावानलाः, सद्यः सज्जितवा जिराजिव सनालङ्कार दुर्लक्ष्यभाः । सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तो ऽङ्गनाः, स्वामिन्!(स्वीय)षिगजनैर्निरुद्धहसितैः के यूयमित्युचिरे । १1" कल्प० १ अधि० ५ क्षण ।
( ११ ) अधुना निश्वङ्क्रमणद्वारम्मणपरिणामों अकंतो,अभिनिक्खमणम्सि जिणवरिंदे। देवेहिं देवीहि य, समंततो वत्थयं गयणं ॥
मनः परिणामश्च कृतः 'श्रभिनिक्खमणम्मि' अभिनिष्क्रमणविषयो जिनवरेन्द्रेण तावत् किं संजातमित्याह- देवैर्देवीभिश्च समन्ततः सर्वासु दिक्षु सर्वमवस्तृतं व्याप्तं गगनम् । भवणवश्वाणमंतर+जोइसवासी विमाणवासी य ।
धरणियले गयणयले, विज्जुज्जोओ को खिप्पं ॥ यैर्देवैर्गगनं व्याप्तं ते खल्वमी वर्त्तन्ते-भवनपतयश्च व्यन्तराव ज्योतिर्वासिनश्चेति द्वन्द्वः समासः, तथा विमानवासि नश्च श्रमीभिरागच्छद्भिर्धरणितले गगनतले च विद्युद्वत् . उद्योतो विद्युदुद्योतः कृतः क्षिप्रं शीघ्रम् ।
जाव य कुंडग्गामो, जाव य देवाण भवण आवासा ! देवेहिं देवीहि य, अविरहियं संचरंतेहिं || यावत्कुण्डग्रामो यावच्च देवानां भवनाऽऽवासाः अत्रान्तरे
Jain Education International
For Private
वीर
गगनतलं धरणितलं च देवैर्देवीभिश्च श्रविरहितं व्याप्तं संचरद्भिः । एतत् सामान्येनोक्तं विशेषप्रक्रिया त्वेवं-यदा भगवान् स्वामी लोकान्तिकदेवैः संबोधितस्तदा नन्दिवर्द्धन प्रमुखस्वजनवर्गसमीपमुपागतवान् उपागत्य चैवमवादीत् इच्छामि युष्मदनुज्ञातः प्रव्रज्यां ग्रहीतुमिति । श्र० म० १ ० । ते काले तेणं समएणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे, पढमे पक्खे, मग्गसिरबहुले तस्स गं मग्गसिरबहुलस्स दसमीपक्खेणं पाईणगामिणीए छाया पोरिसी अभिनिविट्ठाए पमाणपत्ताए, सुव्वएणं दिवसेणं विजएणं मुहुत्ते चंदप्पभाए सिविए सदेवमणुत्रासुराए परिसाए समयुगम्ममाणमग्गे संखियचक्कियलंगलिश्रमुह मंगलि वद्धमाणपूसमाणघंटियगणेहिं, ताहिं इट्ठाहिं ० जाव वग्गूहिं अभिनंदमाणा य अभिधुव्यमाणा य एवं वयासी ।। ११३ ।। " जय जय नंदा, जय जय भद्दा, भदं ते, अभग्गेहिं नाणदंसणचरितेहिं
जियाई जिणाहि इंदियाई, जित्र्यं च पालेहि समणधम्मं, जियविग्घोवियवसाहि तं देवसिद्धिमज्झे, निहणाहि रागद्दोसल्ले तवेणं धिरणि बद्धकच्छे, महाहि अकम्मसत्तू झाणेणं उत्तमेणं, सुक्केणं, अप्पमत्ते हराहि
राहणपडागं च वीर ! तेलुकरंगमज्झे, पावयवितिमिरमणुत्तरं केवलवरनाणं, गच्छय मुक्खं परं पयं जिणवरोवइट्ठे मग्गेण अकुडिलेख हंता परीसहचमुं, जय जय खत्ति
वरवसहा, बहूई दिवसाई बहुई पक्खाई बहूई मासाई बहूई उऊ बहूई अयणाई बहूई संवच्छराई, अभीए परीसहोवसगाणं खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ ति कट्टु जय जय सद्दं पउंजंति ॥ ११४ ॥ तए गं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे, वयणमालासहस्सेहिं अभिथुव्यमाणे अभि थुव्वमाणे, हिययमालासहस्सेहिं उमंदिजमाणे उन्नंदिजमाथे, मणोरहमालासहस्सेहिं विच्छिष्पमाणे विच्छिष्पमाणे, कंतिरूवगुणेहिं, पस्थिज्जमाणे पत्थिजमाणे, अंगुलि - मालासहस्सेहिं दाइज्ज़माणे दाइज्जमाणे दाहिणहत्थे बहूणं नरनारीसहस्साणं अंजलि मालासहस्साइं पडिच्छमाणे पच्छिमाणे, भवणपतिसहस्साई समइकमाणे समइकमाणे तंतीतलतालतुडियगीयवाइअरवेणं महुरेग य मणहरेणं जयजय सदघोसमीसिएणं मंजुमंजुला घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे सव्बिड्डीए सव्वजुईए सव्चवलेणं सव्ववाहणेणं सन्वसमुदपणं सव्वायरेणं सव्वविभूइए सव्यविभूसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगइए हिं सन्बनाडएहिं सव्वतालायरेहिं सव्वावरोहेणं सव्वपुप्फगंध भल्लालंकारविभूषण सव्वतुडियममन्निनाएणं मह
Personal Use Only
19
www.jainelibrary.org

Page Navigation
1 ... 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488