Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1381
________________ धीर (१३६२), वीर अभिधानराजेन्द्रः। णिनं करेंति, छडे दिवसे धम्मजागरियं जागरेंति, ए- नि-श्वेतानि सभाप्रवेशयोग्यानि, माङ्गल्यानि-उत्सवसूचकाकारसमे दिवसे विइकते निव्वत्तिए असुइजम्मकम्मकरखे, -नि, प्रवराणि-श्रेष्टानि वस्त्राणि परिहितौ 'अप्पमहग्धाभर णालंकियसरीरा' अल्पानि-स्तोकानि महा_णि बहुमूल्यानि संपत्ते वारसाहे दिवसे, विउलं असणं पाणं खाइमं सा यानि पाभरणानि, तैः अलङ्कृतं शोभितं शरीरं याभ्यां तइमं उवक्खडाविति, उबक्खडावित्ता मित्तनाइनियगसय- था तौ, एवंविधौ भगवन्मातापितरौ'भोत्रणवेलाए भोत्रणसंबंधिपरिजणं नायए खत्तिए अ आमतेइ आमंतित्ता, णमंडसि' भोजनवेलायां भोजनमण्डपे 'सुहासणवरगया' तो पच्छा एहाया कयबलिकम्मा कयकोउयमंगल सुखासनवराणि गती सुखासीनौ इत्यर्थः 'तेण मित्तनाइनि यगसंबंधिपरियणेण' तेन मित्रज्ञातिनिजकस्वजनसम्बन्धिपपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई प रिजनेन 'नाएहि खत्तिरहिं सद्धि' शातजातीयैः क्षत्रियैः सारिहिया अप्पमहग्याभरणाऽलंकियसरीरा भोप्रणवेलाए ई 'तं विउलं असणं पाणं स्वाइमं साइम' तं विपुलमशनं भोप्रणमंडवंसि सुहासणवरगया तेणं मित्तनाइनियगसं- | पानं खादिम स्वादिमं च 'आसाएमाणा' श्रा-ईषत् स्वादयबंधिपरियणेणं नायएहिं खत्तिरहिं सद्धिं तं विउलं अस न्तौ बहु त्यजन्ती, इच्वादेरिव 'विसाएमाणा' विशेषेण स्वा दयन्ती, अल्पं त्यजन्ती, खजूगदेरिव 'परिभुजे माणा' सर्वणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परि - मपि भुजानौ अल्पमपि अत्यजन्ती भोज्यादेरिव 'परिभाएजेमाणा परिभाएमाणा एवं वा विहरंति ॥ १०४ ।। माणा' परिभाजयन्तौ परस्परं यच्छन्तौ एवं वा विहरंति' 'तए णं समणस्स भगवश्रो महावीरस्स' ततः श्रमण- अनेन प्रकारेण भुञ्जानौ तिष्ठत इति भावः ॥ १०४ ॥ स्य भगवतो महावीरस्य · अम्मापियरो पढमे दिवसे' जिमिअभुत्नुत्तरागया वि अणं समाणा आयंता चोमातापितरौ प्रथमे दिवसे 'ठिवडियं करेंति' स्थितिपतितां कुरुतः, 'तइए दिवसे चंदसूरदसणियं कति' तृतीये क्खा परमसुइभूषा तं मित्तनाइनियगसयणसंबंधिपरियदिवसे चन्द्रसूर्यदर्शनिकामुन्सवविशषं कुरुतः। (कल्प०) (तद्वि | णं नायए खत्तिए विउलेणं पुप्फवत्थगंधमल्लालंकारेणं धिश्च 'चंददरिसणिया' शब्दे तृतीयभागे१०७१ -पृष्ठे हर्शिता।) सक्कारेंति संमाणेति सकारिता सम्माणित्ता तस्सेव (चन्द्रदेवस्वरूपम् 'चंदमंडल' शब्दे तस्मिन्नेव भाग १०८५ मित्तनाइनियगसयणसंबंधिपरियणस्स नायाणं खत्तिप्राण पृष्ठे दर्शितम्।) (चन्द्रविमानस्वरूपम् चंदविमाण'शब्बे तस्मि य पुरओ एवं वयासी-॥१०॥ पुब्धि पिणं देवाणुप्पिया! व भागे १०६५ पृष्ठे दर्शितम्।) एवं सूर्यस्यापि दर्शनं, नवरं मूर्तिः स्वर्णमयी ताम्रमयी वा मन्त्रश्च-"आँ अर्हे सूर्योऽसि, अहं एयंसि दारगंसि गम्भं वकंतसि समाणं सि इमे तमोऽपहोऽसि सहस्रकिरणोऽसि जगश्चक्षुरसि प्रसीद।" एयारूवे अमथिए० जाव समुप्पञ्जित्था-जप्पभिई च णं आशीर्वादश्वायम्-'सर्वसुरासुरवन्धः, कारयिताऽपूर्वसर्व- अम्हं एस दारए कुञ्छिसि गम्भताए वक्ते तप्पभिई कार्याणाम्। भूयात्रिजगचक्षु-मङ्गलदस्ते सपुत्रायाः॥१॥" चणं अम्हे हिरणं वडामो, सुयश्रेणं वडामो घणेर्ण । इति सूर्यदर्शनविधिः । साम्प्रतं च तत्स्थान शिशार्दप धन्नेणं रजेणं. जाव सावइजेणं पीइसक्कारेणं अईव णो दश्यते- छठे दिवसे धम्मजागरियं जागरेति , ततः षष्ठे दिवसे 'धम्मजागरिय' ति धर्मेण कुलधर्मेण घ अईव अभिवड्डामो, सामंतरायाणो वसमागया य ॥१०६।। च्या रात्री जागरण धर्मजागरिकां जागृतः, षष्ठे दिने जाग तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं रणमहोत्सषं कुरुत इति भावः, एवं च 'पकारसमे दिवसे वि अम्हे एयस्स दारगस्स इमं एयाणुरुवं गुण्णं गुणनिकंते' एकादशे दिवसे व्यतिक्रान्ते सति 'निव्वत्तिए असुइ प्फनं नामधिकं करिस्सामो “वद्धमाणु" त्ति ता अम्हं अजम्मकम्मकरणे' अशुचीनां जन्मकर्मणां नालच्छेदादीनां करणे निर्वर्तिते-समापिते सति 'संपत्ते बारसाहे दिवसे' अ मणोरहसंपत्ती जाया, तं होउ णं अम्हं कुमारे बद्ध-- द्वादशेच दिवसे सम्प्राप्ते सति भगवन्मातापितरौ 'विउलं | माणे नामेणं ॥ १०७ ॥ समणे भगवं महावीरे कासवअसण पाण खाइमं साइमं उवक्खडाविति' विपुलं बहु - गुत्ते णं, तस्स णं तो नामधिजा एवमाहिजंति , तं शनं पानं स्वादिम स्वादिमंच उपस्कारयतः प्रगुणीकारयतः जहा-अम्मापिउसंतिए बद्धमाणे, सहसमुइयाए समणे - *उवक्खडावित्ता' उपस्कारयित्वा च मित्तनाइनियगसयणसंबंधिपरिजणं' मित्राणि-सुहृदादयः ज्ञातयः-सजातयः, अयले भयभेरवाणं परीसहोवसग्गाणं-खंतिखमे-पडिनिजकाः-स्वकीयाः पुत्रादयः, स्वजनाः-पितृव्यादयः, माणं पालए-धीम-अरइरइसहे-दविए-वीरित्रसंपने-देसम्बन्धिनः-पुत्रपुत्रीणां श्वशुरादयः, परिजनो--दासीदा- वेहिं से नाम कयं समणे भगवं महावीरे ।। १०८॥ सादिः 'नायर खत्तिए य' शातक्षत्रियाः श्रीऋषभदेवसजाती- 'जिमिय भुत्तुत्तरागया वि य णं समाणा' ततः जिमिती यास्तान् 'भामंतेरत्ता'श्रामन्त्रयति, प्रामन्य च 'तो पच्छा भुक्त्युत्तरं-भोजनानन्तरमागती-उपवेशनस्थाने समागतो, राहाया कयबलिकम्मा' ततः पश्चात् स्नाती, कृतं बलिकर्म अपि च निश्चयेन एवंविधौ सन्तौ 'प्रायंता चोक्खा परमसु. पूजा याभ्यां तथा तौ 'कयकोउअमंगलपायच्छुित्ता'कृता- इभूया' आचान्ती शुद्धोदकेन कृताचमनौ सिक्थाद्यपनयनेन नि कौतुकमङ्गलानि, तान्येव प्रायश्चित्सानि याभ्यां तथा तौ चोक्षौ,अत एव परमपवित्रीभूतौ सन्तौ 'तं मित्तनाइनियग'सुद्धप्पासाई मंगललाई पवराई वत्थाई परिडिया' शुद्धा-! सयणसंबंधिपरियणं' तं मित्रज्ञातिनिजकस्वजनसम्बन्धिष Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488