________________
धीर
(१३६२), वीर
अभिधानराजेन्द्रः। णिनं करेंति, छडे दिवसे धम्मजागरियं जागरेंति, ए- नि-श्वेतानि सभाप्रवेशयोग्यानि, माङ्गल्यानि-उत्सवसूचकाकारसमे दिवसे विइकते निव्वत्तिए असुइजम्मकम्मकरखे,
-नि, प्रवराणि-श्रेष्टानि वस्त्राणि परिहितौ 'अप्पमहग्धाभर
णालंकियसरीरा' अल्पानि-स्तोकानि महा_णि बहुमूल्यानि संपत्ते वारसाहे दिवसे, विउलं असणं पाणं खाइमं सा
यानि पाभरणानि, तैः अलङ्कृतं शोभितं शरीरं याभ्यां तइमं उवक्खडाविति, उबक्खडावित्ता मित्तनाइनियगसय- था तौ, एवंविधौ भगवन्मातापितरौ'भोत्रणवेलाए भोत्रणसंबंधिपरिजणं नायए खत्तिए अ आमतेइ आमंतित्ता, णमंडसि' भोजनवेलायां भोजनमण्डपे 'सुहासणवरगया' तो पच्छा एहाया कयबलिकम्मा कयकोउयमंगल
सुखासनवराणि गती सुखासीनौ इत्यर्थः 'तेण मित्तनाइनि
यगसंबंधिपरियणेण' तेन मित्रज्ञातिनिजकस्वजनसम्बन्धिपपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई प
रिजनेन 'नाएहि खत्तिरहिं सद्धि' शातजातीयैः क्षत्रियैः सारिहिया अप्पमहग्याभरणाऽलंकियसरीरा भोप्रणवेलाए
ई 'तं विउलं असणं पाणं स्वाइमं साइम' तं विपुलमशनं भोप्रणमंडवंसि सुहासणवरगया तेणं मित्तनाइनियगसं- | पानं खादिम स्वादिमं च 'आसाएमाणा' श्रा-ईषत् स्वादयबंधिपरियणेणं नायएहिं खत्तिरहिं सद्धिं तं विउलं अस
न्तौ बहु त्यजन्ती, इच्वादेरिव 'विसाएमाणा' विशेषेण स्वा
दयन्ती, अल्पं त्यजन्ती, खजूगदेरिव 'परिभुजे माणा' सर्वणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परि -
मपि भुजानौ अल्पमपि अत्यजन्ती भोज्यादेरिव 'परिभाएजेमाणा परिभाएमाणा एवं वा विहरंति ॥ १०४ ।।
माणा' परिभाजयन्तौ परस्परं यच्छन्तौ एवं वा विहरंति' 'तए णं समणस्स भगवश्रो महावीरस्स' ततः श्रमण- अनेन प्रकारेण भुञ्जानौ तिष्ठत इति भावः ॥ १०४ ॥ स्य भगवतो महावीरस्य · अम्मापियरो पढमे दिवसे'
जिमिअभुत्नुत्तरागया वि अणं समाणा आयंता चोमातापितरौ प्रथमे दिवसे 'ठिवडियं करेंति' स्थितिपतितां कुरुतः, 'तइए दिवसे चंदसूरदसणियं कति' तृतीये
क्खा परमसुइभूषा तं मित्तनाइनियगसयणसंबंधिपरियदिवसे चन्द्रसूर्यदर्शनिकामुन्सवविशषं कुरुतः। (कल्प०) (तद्वि
| णं नायए खत्तिए विउलेणं पुप्फवत्थगंधमल्लालंकारेणं धिश्च 'चंददरिसणिया' शब्दे तृतीयभागे१०७१ -पृष्ठे हर्शिता।) सक्कारेंति संमाणेति सकारिता सम्माणित्ता तस्सेव (चन्द्रदेवस्वरूपम् 'चंदमंडल' शब्दे तस्मिन्नेव भाग १०८५ मित्तनाइनियगसयणसंबंधिपरियणस्स नायाणं खत्तिप्राण पृष्ठे दर्शितम्।) (चन्द्रविमानस्वरूपम् चंदविमाण'शब्बे तस्मि
य पुरओ एवं वयासी-॥१०॥ पुब्धि पिणं देवाणुप्पिया! व भागे १०६५ पृष्ठे दर्शितम्।) एवं सूर्यस्यापि दर्शनं, नवरं मूर्तिः स्वर्णमयी ताम्रमयी वा मन्त्रश्च-"आँ अर्हे सूर्योऽसि,
अहं एयंसि दारगंसि गम्भं वकंतसि समाणं सि इमे तमोऽपहोऽसि सहस्रकिरणोऽसि जगश्चक्षुरसि प्रसीद।" एयारूवे अमथिए० जाव समुप्पञ्जित्था-जप्पभिई च णं आशीर्वादश्वायम्-'सर्वसुरासुरवन्धः, कारयिताऽपूर्वसर्व- अम्हं एस दारए कुञ्छिसि गम्भताए वक्ते तप्पभिई कार्याणाम्। भूयात्रिजगचक्षु-मङ्गलदस्ते सपुत्रायाः॥१॥" चणं अम्हे हिरणं वडामो, सुयश्रेणं वडामो घणेर्ण । इति सूर्यदर्शनविधिः । साम्प्रतं च तत्स्थान शिशार्दप
धन्नेणं रजेणं. जाव सावइजेणं पीइसक्कारेणं अईव णो दश्यते- छठे दिवसे धम्मजागरियं जागरेति , ततः षष्ठे दिवसे 'धम्मजागरिय' ति धर्मेण कुलधर्मेण घ
अईव अभिवड्डामो, सामंतरायाणो वसमागया य ॥१०६।। च्या रात्री जागरण धर्मजागरिकां जागृतः, षष्ठे दिने जाग
तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं रणमहोत्सषं कुरुत इति भावः, एवं च 'पकारसमे दिवसे वि अम्हे एयस्स दारगस्स इमं एयाणुरुवं गुण्णं गुणनिकंते' एकादशे दिवसे व्यतिक्रान्ते सति 'निव्वत्तिए असुइ
प्फनं नामधिकं करिस्सामो “वद्धमाणु" त्ति ता अम्हं अजम्मकम्मकरणे' अशुचीनां जन्मकर्मणां नालच्छेदादीनां करणे निर्वर्तिते-समापिते सति 'संपत्ते बारसाहे दिवसे'
अ मणोरहसंपत्ती जाया, तं होउ णं अम्हं कुमारे बद्ध-- द्वादशेच दिवसे सम्प्राप्ते सति भगवन्मातापितरौ 'विउलं | माणे नामेणं ॥ १०७ ॥ समणे भगवं महावीरे कासवअसण पाण खाइमं साइमं उवक्खडाविति' विपुलं बहु - गुत्ते णं, तस्स णं तो नामधिजा एवमाहिजंति , तं शनं पानं स्वादिम स्वादिमंच उपस्कारयतः प्रगुणीकारयतः
जहा-अम्मापिउसंतिए बद्धमाणे, सहसमुइयाए समणे - *उवक्खडावित्ता' उपस्कारयित्वा च मित्तनाइनियगसयणसंबंधिपरिजणं' मित्राणि-सुहृदादयः ज्ञातयः-सजातयः,
अयले भयभेरवाणं परीसहोवसग्गाणं-खंतिखमे-पडिनिजकाः-स्वकीयाः पुत्रादयः, स्वजनाः-पितृव्यादयः,
माणं पालए-धीम-अरइरइसहे-दविए-वीरित्रसंपने-देसम्बन्धिनः-पुत्रपुत्रीणां श्वशुरादयः, परिजनो--दासीदा- वेहिं से नाम कयं समणे भगवं महावीरे ।। १०८॥ सादिः 'नायर खत्तिए य' शातक्षत्रियाः श्रीऋषभदेवसजाती- 'जिमिय भुत्तुत्तरागया वि य णं समाणा' ततः जिमिती यास्तान् 'भामंतेरत्ता'श्रामन्त्रयति, प्रामन्य च 'तो पच्छा भुक्त्युत्तरं-भोजनानन्तरमागती-उपवेशनस्थाने समागतो, राहाया कयबलिकम्मा' ततः पश्चात् स्नाती, कृतं बलिकर्म अपि च निश्चयेन एवंविधौ सन्तौ 'प्रायंता चोक्खा परमसु. पूजा याभ्यां तथा तौ 'कयकोउअमंगलपायच्छुित्ता'कृता- इभूया' आचान्ती शुद्धोदकेन कृताचमनौ सिक्थाद्यपनयनेन नि कौतुकमङ्गलानि, तान्येव प्रायश्चित्सानि याभ्यां तथा तौ चोक्षौ,अत एव परमपवित्रीभूतौ सन्तौ 'तं मित्तनाइनियग'सुद्धप्पासाई मंगललाई पवराई वत्थाई परिडिया' शुद्धा-! सयणसंबंधिपरियणं' तं मित्रज्ञातिनिजकस्वजनसम्बन्धिष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org