________________
(१३६३) वीर
अभिधानराजेन्द्रः। रिजनं 'नायए खत्तिए अ'शातजातीयांश्च क्षत्रियान् ‘वि- हते , न तु तत्र हर्षविषादौ कुरुते इति भावः ‘दविए' उलेण पुष्फवस्थगंधमल्लालंकारेणं' विपुलेन पुष्पवखगन्धमा- द्रव्यं तत्तद्गुणानां भाजन , रागद्वेषरहिते इति वृद्धाः लालङ्कारादिना 'सकारति सम्माणेति' सत्कारयतः सम्मान- 'बीरिसंपन्ने' धार्य पराक्रमस्तेन संपन्नः, यतो भगवायतः 'सकारिता सम्माणित्ता' सत्कार्य सन्मान्य च 'तस्से. न एवंविधस्ततः 'देवेहिं से णामं कर्य समणे भगवं व मित्तनाइनियगसयणसंबंधिपरियणस्स' तस्यैव मित्रज्ञा- महावीरे' देवैः ‘से' इति तस्य भगवतो नाम कृतं तिनिजकस्वजनसम्बन्धिपरिजनस्य 'नायाणं खत्तिाण य श्रमणो भगवान् महावीर इति तृतीयम् ३, ॥ १०८॥ तदि-- पुरो'शातजातीयानां क्षत्रियाणां च पुरतः ‘एवं बयासी' दं नाम देवैः कृतं , कथं कृतमित्यत्र वृद्धसंप्रदायःएवमवादिष्टाम-॥१०॥ पुब्धि पिणं देवाणुप्पिया!' पूर्वमपि | अथैवं पूर्वोक्नयुक्त्या सुरासुरनरेश्वरैः कृतजन्मोत्सवो भभो देवानुप्रियाः ! भो स्वजनाः 'अम्हं एयंसि दारगंसि गवान् द्वितीयशशीव मन्दाराऽतर इव वृद्धि प्राप्नुवन कगम्भं वक्रतसि समाणसि' अस्माकमेतस्मिन् दारके गर्भ मेण एवंविधो जातः-"द्विजराजमुखो गजगजगतिः, अरुउत्पन्ने सति 'इमे एयारूवे अभत्थिए • जाव समुप्पजि- णोष्टपुटः सितदन्तततिः। शितिकेशभरोऽम्बुजमम्जुकरः . स्था' अयमेतद्पः आत्मविषयः यावत् संकल्पः समुत्प- सुरभिश्वसितः प्रभयोल्लसितः ॥ १॥ मतिमान् श्रुतवान् सोऽभूत् , कोऽसौ इत्याह-'जप्पभिरं च णं अम्हं एस प्रथितावधियुक , पृथुपूर्वभवस्मरणो गतरुक । मतिकादारए कुञ्छिसि गम्भत्ताए वर्कते' यतः प्रभृति अस्मा-| न्तिधृतिप्रभृतिस्वगुणै-जगतोऽप्यधिको जगतीतिलकः कम् एष दारकः कुक्षौ गर्भतया उत्पन्नः 'तप्पभि च ण | ॥ २॥" स चैकदा कौतुकरहितोऽपि तेषामुपरोधात् अम्हे' तत्प्रभृति वयं 'हिरणेणं वडामो' हिरण्येन रू- समानवयोभिः कुमारैः सह क्रीडां कुर्वाण आमलकीप्येन वर्धामहे 'सुवरणणं वड्डामो' सुवर्णेन वर्धामहे 'ध-| क्रीडानिमित्तं पुराद् बहिर्जगाम । तत्र च कुमारा वृक्षागण धनेणं रज्जेणं . जाव सावइजेण' धनेन धान्येन | रोहणादिप्रकारेण कीडन्ति स्म । अत्रान्तरे सौधर्मेन्द्रः राज्येन यावत् स्वापतेयेन द्रव्येण 'पीइसक्कारेण अषि श्र- सभायां श्रीवीरस्य धैर्यगुणं वर्णयन्नास्ते , यदुत पश्यत वि अभिवडामो'प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे भो देवाः ! साम्प्रतं मनुष्यलोके श्रीवर्द्धमानकुमारो बालोऽ 'सामंतरायाणो वसमागया य' स्वदेशसमीपवर्तिनः रा- प्यबालपराक्रमः शक्रादिभिर्देवैरपि भापयितुमशक्यः, कटरे जानः 'सीमा डा राजा' इति च वश्यम्-प्रायत्तत्वमाग
बालस्यापि धैर्य, तदाकर्य च कश्चिन् मिथ्याग्ताः ।। १०६ ॥ 'तं जया णं अम्हं एस दारए जाए भवि
देवश्चिन्तयामास-अहो शक्रस्य प्रभुत्वाभिमाने निरङ्कुशा स्सइ' तस्मात् यदा अस्माकमेष दारको जातो भविष्यति
विचारा पुम्मिकापातेन नगराक्रमणमिवाऽश्रद्धेया च बच'तयाणं अम्हे एयरस दारगस्स' तदा वयमेतस्य दार
नचातुरी , यदिम मनुष्यकीटपरमाणुमपि इयन्तं प्रकर्षे प्राकस्य 'इमं एयागुरुवं गुराणं गणनिप्फनं' इमम-पतद
पयति, तदद्यैव तत्र गत्वा तं भीषयित्वा शक्रवचनं वृनुरूपं गुणेभ्यः आगतं गुणैर्निष्पन्नं 'नामधिज्जं करिस्सा
था करोमि , इति विचिन्त्य मर्त्यलोकमागत्य शिशपामुमो बद्धमाणु' त्ति एवंविधमभिधानं करिष्यामः ‘वर्द्ध- शलस्थूलेन लोलजिहायुगलेन भयङ्करकारेण करतरामान ' इति 'ता अम्हं अपज मणोरहसंपत्ती जाया ''ता' कारेण प्रसरत्कोपेन ऋजुफटाटोपेन दीप्रमणिना महाफणिइति सा पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य संपत्तिः जा- नातं क्रीडातरुमावेष्टितवान् , तद्दर्शनाच्च पलायितेषु ता'तं होउ अम्हं कुमारे बद्धमाणे नामेणं' तस्मात् | सर्वेषु चालेषु मनागप्यभीतमनाः श्रीवर्द्धमानकुमारः स्वयं भवतु अस्माकं कुमारः 'वर्द्धमानः' नाम्ना कृत्वा ॥१०७।। तत्र गत्वा तं फणिनं करेण गृहीत्वा दूरं निक्षिप्तवान् , 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'का- ततः पुनः कुमारी कन्दुकक्रीडारसे प्रस्तुते सति स देवोसवगुत्तणं काश्यप इति नामकं गोत्रं यस्य स तथा ऽपि कुमाररूपं विकुऱ्या तां क्रीडां कर्तुं प्रववृते । तत्र चायं 'तस्स णं तश्रो नामधिज्जा एवमाहिज्जंति' तस्य भ- पण:-पराजितेन स्कन्धे आरोपणीय इति . साच्च पगवतः त्रीणि अभिधानानि एवमाख्यायन्ते-'तं जहा' राजितं मया जितं वर्धमानेनेति वदन् श्रीवीरं स्कन्धेसतद्यथा 'अम्मापिउसंतिए बदमाणे ' मातापितसत्कं मारोप्य भगवद्भापनाय सप्ततालप्रमाणशरीरः संजातो, भमातापितृदत्तं ' बर्द्धमान' इति प्रथम नाम १, 'स- गवानपि तत्स्वरूपं विज्ञाय वज्रकठिनया मुण्या तत्पृष्ठ हसमुख्याए समले' सह समुदिता सह भाविनी तपः- जघान, सोऽपि तत्प्रहारवेदनापीडितो मशक व संकोचं करणादिशक्तिः, तया श्रमण इति द्वितीयं नाम २, 'अ
प्राप ॥ ततश्च शक्रवचनं सत्य मन्यमानः प्रकटितस्वरूपः यले भयभेरवाणं' भयभैरवयोर्विषये अचलो निष्प्रक
सर्व पूर्वव्यतिकरं निवेद्य भूयो भूयो निजमपराध क्षम
यित्वा स्वस्थानं जगाम स देवः , तदा च सन्तुष्टचित्तेन म्पः, तत्र भयम्-अकस्माद्यं विधुदादिजातं, भैरवं तु
शक्रेण 'श्रीवीरः' इति भगवतो नाम कृतम् । यदुक्क्रम्-'बासिंहादिकं, तथा 'परिसहोवसग्गाणं' परिषहाः चुत्पि
लत्तणे वि सूरो , पयईए गुरुपरक्कमो भयवं। धीरुत्ति पासादयो द्वाविंशतिः-(२२) उपसर्गाश्च दिव्यादयश्वत्वारः, सप्रभेदास्तु षोडश-(१६) तेषां खतिखमे'
कयं नाम, सकणं तुट्ठचित्तेणं ॥ १" इत्यामलकीक्रीडा । शाम्त्या क्षमया क्षमते, न त्वसमर्थतया यः स शान्ति-|
(कल्प.) (वीरस्य लेखनशालागमनम् - लेहसाला 'शम्ने क्षमः 'पडिमाणं पालए' प्रतिमानां भद्रादीनाम् एकरा
ऽस्मिन्नेव भागे ६६७ पृष्ठे उक्तम् ।) त्रिक्यादीनां वा अभिग्रहविशेषाणां पालकः ‘धीमं' धी
समणस्स णं भगवो महावीरस्स पिमा कासवगुत्तेमान् सानत्रयाभिरामत्वात् 'प्रयासहे' भरतिरति स- णं, तस्स णं तमो नामधिजा एवमाहिजंति, जल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org