________________
बीर
"
.
सिद्धत्वा सिजसे वा, जससे वा ॥ समयस्स भगवओ महावीरस्स माया बासिट्ठगुणं, तीसे तो नामभिजा एवमाहिति तं जहा तिसलाइ वा वि - दिन्नाइ वा पीइकारिणी वा ॥ समणस्स भगवओो महावीरस्स पिचिजे सुपासे, जिट्ठे भाषा नंदिवद्धये भगिणी सुदंसणा भारिया जसोया कोडिना गुत्तेणं समयस्स भगवओ महावीरस्स धूया कासवगोते गं तीसे दो नामविज्जा एवमाहिति से जहा भोज्जाद वा पियदंसणाइ वा समणस्स भगवओो महावीरस्स नत्तुई कासवगुणं सीसे थं दो नामधिना एवमाहिअंति तं जहासेसवई वा जसवई वा ।। १०६ ।।
.
6
"
"
,
'
समणस्स भगवन महावीरस्स भ्रमणस्य भगवतो महावीरस्य 'पिया कासवगुणं ' पिता कीदृशः ? काश्यपः गोत्रेण कृत्वा ' तस्स गं तत्रो नामधिज्जा " तस्य श्रीणि नामधेयानि एवमादिति वाच्यायतं जहा सिद्धत्थेइ वा सिजसे या जसंसेइ वा तद्यथासिद्धार्थ इति वा, श्रेयांस इति वा यशस्वी इति वा । 'समणस्स भगवओो महावीरस्स' श्रमणस्य भगवतो महावीरस्य माया बासिगुत्ते माता वाशिष्ठगोषेण सीसे तो नामधिज्ञा' तस्याः त्रीणि नामधेयानि एवमादिजंति ' एवमाख्यायन्ते - तं जहा तिसला इ वा विदेहदिना वा पीकारिणी इ वा तयथा- त्रिशला इति वा, विदेदविना इति वा प्रीतिकारिणीति वा समणस्स भग बचो महावीरस्स' भ्रमलस्य भगवतो महावीरस्य सिजे सुपासे पितृश्यः काको' इति सुपाएवं भाया नंदिवज्रणे ज्येष्ठो भ्राता नन्दिवर्द्धनः भगिणी सुखा भगिनी सुदर्शना भारिया जसोया कोडियागुले मायां यशोदा सा कीटशी कीहिया गोत्रे समणस्स भगवो महावीरस्स' भ्रमणस्य भगवतो महावीरस्य 'धूश्रा कालवगोतेणं' पुत्री काश्यपगोत्रेण 'ती से दो नामधिज्जा एवमाद्दिज्जति ' तस्था द्वे नामधेये, एवमाख्यायेते जाणोज्जाद वा पिपदसणार यात था - अणोज्जा इति वा, प्रियदर्शना इति वा, ' समग्रस्त भवो महावीरस्स' भ्रमणस्य भगवतो महावीरस्य न
पि
जि
3
-
9
Jain Education International
9
( १३६४) अभिधानराजेन्द्रः ।
4
6
6
"
कासवं पुत्र्याः पुत्री दौहित्री काश्यपगोत्रे तीसें दो नामधिज्जा एवमाहिज्जंति' तस्याः द्वे नामधेये पायेते तं जहा से वा जसवई या ' तद्यथा - शेषवती इति वा यशस्वती इति वा ॥ १०६ ॥
समये भगवं महावीरे दक्खे दक्सपइले पडिरूने भालीगे भद्दए विसीए नाए नायपुत्रे मायकुलचंदे विदेहे विदेहदिमे विदेहजचे विदेहस्रमाले तीस वासाई विदेहंसि कह सम्मापिउर्हि देवलगएहिं गुरुमहत्तर एहिं अम्मलुभाए सम्म तपाइले पुणरचि लोअंतिएदि जीधकप्पिएहिं देहि ताहिं इट्ठाहिं ० जाव वग्गूहिं श्रणवरयं अभिनंदमाया य अभिष्यमाणा एवं वयासी ।। ११० ।।
इ
"
6
•
समणे भगवं महावीरे ' भ्रमणो भगवान् महावीरः क्ले ' दक्षः - सकलकलाकुशल: ' दक्खने ' दक्षा - निपुणा प्रतिज्ञा यस्य स तथा समीचीनामेव प्रतिज्ञां करोति, तां सम्यग् निर्वहतीति भावः पडिकये प्रतिरूपः-सुन्दररूपवान् 'चाली' झालीनः सर्वगुराभि भद्रकः सरलः 'विशी' विनीतो विनयवान् 'नाए' ज्ञातःप्रख्यातः 'नायपुते' ज्ञातः- सिद्धार्थस्तस्य पुत्रः, न केवल पुत्रमात्रः किन्तु नायकुलचन्दे' हातले चन्द्र विदेहे' वज्रऋषभनाराच संहननसमचतुरस्रसंस्थानमनोहरत्वात् विशिष्ठो देदो यस्य स विदेद्यः 'विदेहरि' विदेहदिशा-शिलातस्या अपत्यं वैदेहदिन्नः 'विदेहजथे ' विदेहा- त्रिशला तस्यां जातमर्चा - शरीरं यस्य स तथा विदेदस्माले ' विदेहशब्देन अत्र गृहवास उच्यते, तत्र सुकुमालः दीक्षायां तु परिषदादिसहने अकठोरत्वात् 'तीस वासाई विदेसि कट्ट' त्रिंशद्वर्षाणि गृहवासे कृत्वा पथि गृहस्थभावे स्थित्वेत्यर्थः 'अम्मादेव मातापित्रोर्देयत्वं गतयोः ।' गुरुमद्दन्तरपरि अम्भसुमार गुरुमहसरेन्दिवर्द्धनादिभिरभ्यनुज्ञातः 'समतपइचे' समाप्तमतिश्च "मातापित्रोः ना जियामी" ति गर्भगृहीतायाः प्रतिज्ञायाः पुरखात् सव्यतिकरस्येवम्-प्रष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ, श्रावश्यकाभिप्रायेण तु स्वर्गम्, आचाराङ्गाभिप्रायेण तु अनशनेन प्रच्युतं गती, ततो भगवता ज्येष्ठ भ्राता पृष्टः, राजन् ! ममाभिग्रहः सम्पूर्णोऽस्ति, ततोऽहं प्रवजिष्यामि, ततो नन्दिवर्द्धनः प्रोवाच भ्रातः ! मम मातापि विरहदुःखितस्य अनया वार्तया कि ते चार क्षिपसि ततो भगवता मोहम् पिश्रमाभाइमाणी, भजा पुत्तत्तरेण सध्ये वि। जीवा जाया बहुसो, जीवस्स उएगमेगस्स ||१|| ' ततः कुत्र कुत्र प्रतिबन्धः क्रियते इति निशम्य नन्दिवर्द्धनोऽवोचत् भ्रातरहमपि इदं जानामि, कितु प्राणतोऽपि प्रियस्य तब विरहो मामतितमां पीडयति, ततो मदुपरोधाद्वर्षद्वयं गृहे तिष्ठ, भगवानपि एवं भवतु, किन्तु राजन्! मदनकोऽपि आरम्भः कार्यः प्राकाशनपानेनाहं स्थास्यामि इत्यवोचत् राज्ञापि तथा प्रतिपन्ने समधिकं वर्षद्वयं वस्त्रालङ्कारविभूषितोऽपि प्रासुकैषणीयाहारः सच्चित्तजलमपिबन् भगवान् गृहे स्थितः, ततः प्रभूति भगवता अचित्तजलेनापि सर्वखानेन तं च यावजीवं पालितं दीक्षोत्सवे तु सबित्तोदकेनापि खानं कृतं तथाकल्पत्वात् एवं भगवन्तं वै विलोक्य - तुर्दशस्वमसूचितत्वाच्चक्रवसिंधिया सेवमानाः श्रेणिकच
--
For Private & Personal Use Only
"
वीर
"
प्रद्योतादयो राजकुमाराः स्वं स्वं स्थानं जग्मुः । 'पुरारवि लोति' पुनरपि इति विशेषद्योतने एकात् इति विशेषो द्योत्यते, लोकान्ते संसारान्ते समासप्रतिज्ञः स्वयमेव भगवान् वर्त्तते, पुनरपि लोकान्तिकैर्देवैर्बोधित भवाः लोकान्तिकाः एकावतारत्वात्, अन्यथा ब्रह्मलोकपासिनां तेषां लोकान् भवत्वं विद्यते ते च नवविधा यदुक्तम्
"
क्रम्
"सारस्स य १ माइच्चा २, वन्ही
३ अरुणा य ४ गइतोया य ५ डिग्रा ६ अव्वाबाहा ७,
www.jainelibrary.org