________________
अभिधानराजेन्द्रः।
वीर अग्गिच्चा - चेष रिट्टा य॥८६॥
एतदेवाहएए देवनिकाया, भयवं वोहिन्ति जिणवरिदं तु !
सारस्सयमाइचा, वएही करुणा य गद्दतोया य । .. सव्वजगज्जावहिय, भयवं तित्थं पवत्तेहि ॥७॥" |
तुसिया अव्वाबाहा, अग्गिचा चेव रिट्ठा य ॥८६॥ यद्यपि स्वयम्बुद्धो भगवांस्तदुपदेशं नापेक्षते, तथापि तेषामयमाचारो वर्तते, तदेवाह--'जीयकप्पिएहिं देवहिं' जी
एए देवनिकाया, भयवं बोहिंति जिणवरिंदं तु । तेन-अवश्यंभावन कल्प-अचारो जीतकल्पः सोऽस्ति येषां
सबजगजविहियं, भयवं तित्थं पवत्तेहि ॥७॥ से जीतकल्पिकास्तैः, एवंविधा देवाः विभक्तिपरावर्तनात् . ___ एवं अभित्थुवंतो, बुद्धो बुद्धारविंदसरिसमुहो।। ते देवाः ' ताहिं इटाहिं' ताभिः इष्टाभिः 'जाव वग्गूहि
लोगंतियदेवेहि, कुण्डग्गामे महावीरो ॥८॥ यावत्शब्दात्- कंताहिं मणुन्नाहिं' इत्यादि पूर्वोक्तः पाठो
इदमपि गाथात्रयं सुगमत्वाच्च न प्रतन्यते, न तु पूर्वमृषवाच्यः, एवंविधाभिर्वाग्भिः 'अणवरय' निरन्तरं भगवन्तम्
भदेवाधिकारे पूर्व संबोधनमुक्तं पश्चाद 'दानसंबोहेण परि'अभिनंदमाणा य' अभिनन्दवन्तः समृद्धिमत प्राचक्षाणा:
व्वाए 'इति पाठक्रमात् इह तु पूर्व दानं पश्चात्संबोधनं 'दा'अभिथुव्वमाणा य' अभिवन्तः स्तुति कुर्वन्तः सन्तः।
णं संबोहनिक्खमणे' इति वचनात् ततः कथं परस्परं 'एवं वयासी' एवमवादिषुः॥ ११०॥
न विरोधः नैष दोषो न सर्वतीर्थकराणामयं नियमो यदुत (१६) तीर्थप्रवर्तनार्थ वीरं प्रति प्रेरणा
संबोधनोत्तरकालभाविनी महादानप्रवृत्तिः किंतु केषाश्चिजय जय नंदा, जय जय भद्दा, भदं ते जय जय खत्तिअव- देवमपि भवति-पूर्व महादानं पश्चात्संबोधनमिति दाणे'इतिरखसहा, बुज्झाहि भगवं लोगनाह सयलजगजीवहियं पव- वचनात् , अथवा-भवतु नियमः स च द्विधा घटते पूर्व तेहि धम्मतित्थं, हियसुहनिस्सेयसकरं सव्वलोए सबजी
सम्बोधनं पश्चान् महादानम् , अथवा--पूर्व महादानं पश्चावाणं भविस्सइ-त्ति कटु जय जय सई पउंजंति ॥१११॥
संबोधनं , तत्र पूर्वनियमेन संबोधनद्वयन्यासोऽल्पवक्तव्य
त्वादेवं तावत् संभविनः पक्षा उपन्यस्तास्तत्त्वं विशिष्टश्रत'जय जय नंदा' जयं लभस्ख, सम्भ्रमे द्विवचनं, नन्दति विदो जानन्तीति कृतं प्रसङ्गेन । गतं संबोधनद्वारम् । प्रा० समृद्धो भवतीति नन्दस्तस्य सम्बोधनं हेनन्द ! दीर्घत्वं म०१०। प्राकृतत्वात् , एवं ' जय जय भद्दा' जय जय भद्र !-कल्या
(१८) वीरेण वार्षिकदानं दत्तम्रणवन् 'भई ते' ते-तव भद्रं भवतु 'जय जय खत्तियवरव- पुवि पिणं समणस्स भगवो महावीरस्स माणुस्ससहा' जय जय क्षत्रियवरवृषभ ! 'बुज्झाहि भगवं लोगनाह'
गाओ गिहत्थधम्मामो अणुत्तर आभोइए अप्पडिवाई बुद्धधस्व भगवन् ! लोकनाथ!'सयलजगज्जीवहियं' सकलजगज्जीवहितं ' पवत्तेहि धम्मतित्थं ' प्रवर्तय धर्मतीर्थ,
नाणदंसणे हुत्था-तए णं समणे भगवं महावीरे तेणं यत इदं 'हियसुहनिस्सेयसकर ' हितं--हितकारकं, सुखं अणुत्तरेणं आभोइएणं नाणदंसणेणं अप्पणो निक्खमणशर्म, निःश्रेयसं मोक्षस्तत्करं 'सव्वलोए सव्वजीवाणं' स कालं आभोएइ, आभोएत्ता चिच्चा हिरन्नं, चिच्चा सुवनं, वलोके सर्वजीवानां 'भविस्सइ त्ति कटु जय जय सइं
चिच्चा धणं, चिच्चा रज्ज, चिच्चा र, एवं बलं-वाहणंपउंजंति' भविष्यतीति कृत्वा इत्युक्त्वा जय जय शब्द प्रयुञ्जन्ति ॥ १११ ॥ कल्प०१ अधि०५ क्षण।
कोसं-कोडागारं, चिच्चा पुरं, चिच्चा अंतेउरं, चिच्चा जण(१७)अधुना संबोधनद्वारम्-तत्र यदा भगवान् निष्क्रमिष्या | वयं, चिच्चा विउलधणकणगरयणमणिमोत्तियसंखसिल-- मीति मनः संप्रधारयति तदा ये लोकान्तिका देवाः सारख- प्पवालरत्तरयणमाइयं संतसारसावइजं, विच्छङ्कइत्ता, तादयो ब्रह्मलोके कल्पे रिविमानप्रस्तटे स्वकीयविमाने स्व
विगोवइत्ता दाणं दायारेहिं परिभाइत्ता , दाणं दाइयाणं कीये प्रासादावतंसके प्रत्येकं चतुर्भिःसामानिकसहनस्तिस. भिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडश
परिभाइत्ता ॥ ११२ ॥ भिरारक्षकदेवसहनैरन्यैश्च स्वस्वविमानवास्तव्यैर्देवैः संपरि-| 'पुब्बि पि णं समणस्स भगवश्रो महावीरस्स' इदं पदं वृता दिव्या भोगान भुञ्जाना आसते तेषामासनानि प्रच- 'गिहत्थधम्माओ' इत्यस्मादने योज्यं , श्रमणस्य भगवतो लन्ति ततोऽवधि प्रयुज्यात् प्रयुज्य चाभोगयन्ति ततो जान- महावीरस्य 'माणुस्सगाओ गिहत्थधम्माश्रो' मनुष्ययोन्ति यथा स्वामी निष्क्रमिष्यामीति मनः संप्रधारितवान् | ग्यात् एवंविधात् गृहस्थधर्मात् गृहव्यवहारात् पूर्वमपि 'अततश्चिन्तयन्ति-कल्प एष लोकान्तिकानां देवानां भगवता- युत्तरे आभोइए' अनुपममाभागे उपभोगः सप्रयोजनं महतां निष्क्रमणकाले संबोधनं कर्त्तव्यमिति । तत एवं चि- यस्य तत् आभोगिकम् 'अप्पडिवाइनाणदसणे हुत्था' न्तयित्वा उत्तरपूर्वी दिशमवक्रम्य द्विकृत्वो वैक्रियसमुद्धातेन अप्रतिपाति आकेवलोत्पत्तेः स्थिरम् एवंविधं ज्ञानदर्शनम् समवहत्योत्तरवैक्रियाणि रूपाणि विकुर्वते विकुर्वित्वा भगव- | अवधिज्ञानम् , अवधिदर्शनं च अभूत् 'तए णं समले भगवं तः समीपमागत्याकाशे स्थिता मधुराभिर्वाग्भिरेवमवादिषुः- महावीरे' ततः श्रमणो भगवान् महावीरः तेणं अणुत्तरेणं " जय जय नन्दा जय जय भद्दा जय जय मुणिवरवसभा भाभोइपण ' तेन अनुत्तरेण प्राभोगिकेन ' नाणदसणेणं' बुज्झाहि भगवं लोगनाह ! पवत्साहि भयवं धम्मतित्थं हिय- शानदर्शनेन 'अप्पणो निक्खमणकालं' श्रात्मनो दीक्षाकालं सुहनिस्सेयसकरं जीवाणमेयं भविस्सा चि" ततो वन्दन्ते - 'आभोपइ'आभोगयति-विलोकयति 'आभोहत्ता' प्रानमस्यन्ति । वन्दित्वा नमस्यित्वा यतमागतास्तत्र गता भोग्यब' चित्रा हिरण' त्यक्त्वा हिरण्यं सायं 'चिच्चा
३४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org