Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
बीर
वीर
अभिधानराजेन्द्रः। दिट्ठा । तं उराला णं तुमे जाव-जिणे वा तेलुक्कना- (१३)यत्प्रभृति वारः सिद्धार्थगृहे संहतः तत्प्रभृति शक्रवचयग धम्मवरचाउरंतचक्कवट्टी ॥५॥ तए णं सा ति- नेन जृम्भकदेवैः रत्नधनसंचय आनीतः-सिद्धार्थगृहेसला खत्तिपाणी, एअमटुं सुच्चा निसम्म हट्टतुट्ट जाव | जप्पभिई च णं समणे भगवं महावीरे तंसि गयकुलंसि हियया, करयल जाव ते सुमिणे सम्म पडिच्छह ॥८६॥ | साहरिए, तप्पभिई च णं बहवे बेसमणकुंडधारिणो तिरिपडिच्छित्ता सिद्धत्थेणं रना अन्भणुनाया समाणी, ना- यजभगा देवा सकवयणेणं से जाई इमाई पुरा पोराणाई खामणिरयणभत्तिचित्ताओ भदासणाश्रो अन्भुढेइ प्रभुः। महानिहाणाई भवंति-तं जहा-पहीणसामिप्राई पहीणद्वित्ता अतुरिअं अचवलं जाव रायहंससरिसीए गईए , सेउप्राई पहीणगोत्तागाराई उच्छिन्नसामिप्राई, उच्छिन्नजेणेव सए भवणे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सेउमाई, उच्छिन्नगोतागाराई, गामागरनगरखेडकब्बडसयं भवणं अणुप्पविट्ठा ।। ८७॥
मडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु, सिंघाडएसु वा, 'इमे य णमि' त्यादि ' तो पयाहिसि ' त्ति पर्यन्तं तत्र | तिएसु वा , चच्चरेसु वा , चउम्मुहेसु था, महापहेसुवा, इमे च देवानुप्रिय ! त्रिशलया क्षत्रियाण्या चतुर्दश महा
गामट्ठाणेसु वा , नगरहाणेसु वा . गामनिद्धमणेसु वा . स्वप्ना रशस्ततो महास्वप्नत्वात् महाफलत्वं दर्शयति-' तंजहे ' त्यादि तद्यथा-अर्थलाभो देवानुप्रिय ! इत्यादि पूर्व
नगरनिद्धमणेसु वा, श्रावणेसु वा , देवकुलेसु वा , स. बत् ॥ ७७॥से वि असमि' त्यादितः । चकवहि ति ' भासु वा , पवासु वा, आरामभु वा , उजाणेसु वा , यावत् तत्र सोऽपि च दारकः उन्मुक्तबालभावो यौवनाव- वणेसु वा, वणसंडेसु वा , मुसाणमुन्नागारगिरिकंदरसंतिस्थामनुप्राप्तो राज्यपती राजा चक्रवर्ती भविष्यति जि
सेलोषवाणभवसगिहेसु वा, सन्निक्खित्ताई चिटुंति, ताई नो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती तत्र जिनत्वे चतुर्दशानामपि स्वप्नानां पृथक् फलानि इमानि-चतु
सिद्धत्थरायभवणंसि साहरंति ||८८॥ दन्तहस्तिदर्शनाचतुर्दा धर्म कयिष्यति १, वृषभदर्शना- | 'जप्पभिई च णं समणे' भगवं महावीरे यतः प्रभृति द्भरतक्षेत्रे बोधिबीजं च वस्यति २, सिंहदर्शनान्मदनादि- यस्माद्दिनादारभ्य श्रमणो भगवान् महावीरः 'तंसि रादुर्गजभज्यमानं भव्यवनं रक्षिष्यति ३, लक्ष्मीदर्शनाद्वार्षि- यकुलसि साहरिए' तस्मिन् राजकुले संहतः ' तप्पभिई कदानं दत्त्वा तीर्थकरलक्ष्मी भोक्ष्यते ४ , दामदर्शनास्त्रिभु- च' ततः प्रभृति , तस्मादिनादारभ्य ' बहले वेसमणकुंबनस्य मस्तकधार्यों भविष्यति ५, चन्द्रदर्शनात् कुव-| डधारिणो' बद्दवः, वैश्रमणो-धनदः, तस्य कुण्डः-श्रायत्तलये मुदं दास्यति ६, सूर्यदर्शनाद्भामण्डलभूषितो भवि-1 ता, तस्य धारिणः, अर्थात् वैश्रमणायत्ताः तिरियजंभयति ७, ध्वजदर्शनाद्धर्मध्वजभूषितो भविष्यति ८, कलश-| गा देवा' तिर्यग्लोकवासिनो जम्भकजातीयाः तिर्यग्जृम्भदर्शनाद्धर्मप्रासादशिखरे स्थास्यति , पवसरोदर्शनान्सुर- काः उच्यन्ते, एवंविधाः देवाः · सकवयणेणं ' शक्रवचनेन संचारितकमलस्थापितचरणो भविष्यति १० , रत्नाकर- शक्रेण वैश्रमणाय उक्तं , वैश्रमणेन तिर्यगजम्भकेभ्य इति दर्शनात्केवलरत्नस्थानं भविष्यति ११, विमानदर्शनाद्वैमा- भावः , ' से जाई इमाई' से 'सि अथशब्दार्थे , अथ ते निकानामपि पूज्यो भविष्यति १२, रत्नराशिदर्शनात्मप्रा- तिर्यगजम्भका देवाः यानि इमानि वक्ष्यमाणस्वरूपाणि 'पुकारभूषितो भविश्यति १३, नि माग्निदर्शनात् भव्य- रा पोराणाई' पुरा पूर्व निक्षिप्तानि अत एव पुराणानि कनकादिकारी भविष्यति १४ , चतुर्दशानामपि समुदि- चिरन्तनानि 'महानिहाणाई भवंति ' महानिधानानि भतफलं तु चतुर्दशरफ्ज्वात्मकलोकाप्रस्थायी भविष्यति ॥७॥ यन्ति 'तं जहा' तद्यथा-तानि कीरशानि? 'पहीणसा'तं उराला गमि' त्यादितः 'सुविणा दिट्टे' ति यावत् प्रा- मिनाई' प्रहीणस्वामिकानि, मल्पीभूतस्वामिकानीस्यर्थः, अग्बत् ॥५०॥ एवं' इत्यादितः 'एवं बयासी' ति या- त एव 'पहीणसेउमाई' प्रवीणसेक्टकानि, सेक्का हि उपबत् प्राग्बत् ॥१॥'एवमेयं' इत्यादितः पडिविसज्जे' रिधनक्षेप्ता, स तु स्वाम्येव भवति, पुनः किंविशिानि इति यावत् तत्र ते सुविणलापाढए ' इत्यादि तान् 'पहीणगोत्तागाराई' येषां महानिधानानां धनिकसम्बन्धी स्वप्णलक्षणपाठकान् विपुलेन प्रशनेन शास्यादिना पुष्पैः | नि गोत्राणि अगाराणि च प्रहीणानि विरलीभूतानि भवअप्रचितर्जात्याविपुष्पैः क्वैः प्रतीतर्गन्धर्वासचूर्णैः मा- न्ति तानि प्रहीणगोत्रागाराणि उच्छिन्नसामिाई 'उस्यैर्ग्रथितपुष्पैः अलंकारैर्मुकुटादिभिः सत्कारयति सम्मान- च्छिन्नः सर्वथा अभावं प्राप्तः स्वामी येषां तानि उच्छिन्नयति च विनयवनप्रतिपत्त्या विपुलं जीविकाईम् श्राजन्म-| स्वामिकानि उच्छिन्नसेउमाई' उच्छिन्नसेक्तकाणि उनिर्वाहयोग्यं प्रीतिवानं ददाति प्रीतिवानं दत्वा च प्रति- छिन्नगोत्तागाराई' उच्छिन्नगोत्रागाराणि, अथ केषुकेषु विसर्जयति ॥२॥ तए णमि' स्यादितः 'एवं बयासी' ति स्थानेषु तानि वर्तन्ते इत्याह-'गामागरनगर खेडकबडयावत् प्राग्वत् ॥६३ ॥' एवं खल्वि' त्यादितो 'बुज्मंती' मडंबदाणमुहपट्टणासमसंबाहसंनिवेसेसु' प्रामाः करवन्तः, ति यावत् पूर्ववत् ॥४॥'इमे य ण मि' त्यादितः 'च- आकराः लोहाद्युत्पत्तिभूमयः, नगराणि कररहितानि, खेकट्टी' ति यावत् प्राग्वत् ॥८५ ॥'तए णं से इत्यादितः टानि धूलिपाकारोपेतानि, कर्बटानि कुनगराणि मडम्बानि *परिच्छर' ति यावत् प्राग्वत् ॥८६॥'पडिच्छित्ते' त्या-] सर्वतोऽर्धयोजनात्परतोऽवस्थितप्रामाणि, द्रोणमुखानि यत्र दितः 'पशुपविसि' ति यावत् प्राग्वत् ॥ ७॥ | जलस्थलपथावुभावपि भवतः, पत्तनानि जलस्थलमार्गयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488