Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
अभिधानराजेन्द्रः। दीनंशान् यावत् परमोच्चाः , एषां फलं तु--" सुखी १ | माणभूआ' भृशमाकुला इव 'कहकहगभूया याऽवि हुत्था' भोगी २ धनी ३ नेता ४, जायते मण्डलाधिपः ५ ॥ हर्षाऽट्टहासादिना कहकहकभूतेव, अव्यक्तवर्णकोलाहलमनृपति ५ श्चक्रवर्ती च ७, क्रमादच्चग्रहे फलम् ॥१॥ नि- यीव, एवंविधा सा रात्रिरभवत् , अनेन च सूत्रेण सुरकृतः हि उहि नरिंदो, पञ्चहि तह होइ श्रद्धचक्की श्र। छहि । सविस्तरो जन्मोत्सवः सूचितः॥ स चायम्-"अंचतना अपि होइ चकवट्टी, सत्तहितित्थरो होइ ॥२॥"' पढमे च- दिशः, प्रसेदुर्मुदिता इव । वाययोऽपि सुखस्पर्शा, मन्द मन्द दजोए 'प्रथम प्रधाने चन्द्रयोगे सति 'सोमासु दिसासु '
घवुस्तदा ॥१॥" कल्प०१ अधि०५ क्षण । (देवकृतः तीर्थकरसौम्यासु रजोवृष्यादिरहितासु दिक्षु वर्तमानासु, पुनः स्याभिषेकोत्सवः 'तित्थयर' शब्दे चतुर्थभांग २२४८-२२५७ किंविशिष्टासु दिक्षु- वितिमिरासु' अन्धकाररहितासु, पृष्ठे गतः।) भगवजन्मसमये सर्वत्र उद्योतसद्भावात् , पुनः किंवि० " अस्मिन्नवसरे राक्षे. दासी नाम्ना प्रियंवदा । 'विसुद्धासु' विशुद्धासु, दिग्दाहाद्यभावात् , 'जइएसु सव्व- तं पुत्रजननोदन्तं, गत्वा शीघ्र न्यवेदयत् ।।१॥ सउणेसु' सर्वेषु शकुनेषु काकोलूकदुर्गादिषु जयिकेषु जयका- सिद्धार्थोऽपि तदाकार्य, प्रमोदभरमेदुरः । रकेपुसत्सु पयाहिणाणुकूलंसि'प्रदक्षिणे प्रदक्षिणावर्त्तत्वात्, हर्षगद्गदरोमांचो-दमदन्तुरभूघनः ॥२॥ अनुकूले शीतत्वात् सुखप्रदेशे भूमिसप्पंसि' मृदुत्वात् भूमि- विना किरीटं तस्यै स्वां, सर्वानालंकृति दी। सपिणी, प्रचण्डो हि वायुः उच्चैः सर्पति, एवंविधे - मारु- तां धौतमस्तकां चक्रे. दासत्वापगमाप सः ॥ ३॥" अंसि' मारुते-वायौ 'पवायंसि' प्रवातुमारब्धे सति 'नि-।
जं रयणि च णं समणे भगवं महावीरे जाए, तं रयणि प्फममेइणीयसि कालंसि' निष्पना, कोऽर्थः-निष्पन्नसवंशस्या मेदिनी यत्र एवंविधे काले सति 'पमुइअपक्कीलिएसु
च णं, बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धत्थजणवएसु' प्रमुदितेषु सुभिक्षादिना , प्रक्रीडितेषु प्रक्रीडि- रायभवणंसि हिरएणवासं च सुवरणवामं च वयरवासं च तुमारब्धेषु वसन्तोत्सवादिना, एवंविधेषु जनपदेषु जनपद- वत्थवासंच, प्राभरणवासं च, पत्नवासं च, पुष्फवासं च, वासिषु लोकेषु सत्सु 'पुब्वरत्तावरत्तकालसमयंसि' पूर्वग
फलवासं च, बीअवासं च, मल्लवामं च, गंधवासं च, त्रापररात्रकालसमये ' हत्थुत्तराहि नक्षत्तेणं चंदेणं जोगमुवागएणं' उत्तरफाल्गुनीभिः समं योगमुपागते चन्द्रे स
चुन्नवासं च वएणवासं च, वसुहारवासं च, वासिंसु ।।६८॥ ति 'आरोग्गारोग्गं' आरोग्या आवाधारहिता सा त्रिशला
'जं रयणि च ण' इत्यादिना 'वासं वासिंसुति यावत् आरोग्यम्-आबाधारहितं ' दारय पयाया ' दारकं-पुत्रं
पर्यन्तं तत्र हिरण्यम्-रूप्यम् 'सुवसे' त्यादीनि तु पदानि प्रजाता-सुषुवे इति भावः ॥८६॥ कल्प० १ अधि०४ क्षण । |
प्रारख्याख्यातानि 'वसुहार' त्ति वसु--द्रव्यं तस्य वीरजन्मकुण्डलीचक्रम्
धारा--निरन्तराणि । शेष सुगमम् ।
तए णं से सिद्धत्थे खत्तिए भवणवइवाणमंतरजोइस
वेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कके०१०म०
याए समाणीप, पच्चूसकालसमयसि नगरगुत्तिए स
दावेइ सद्दावित्ता एवं बयासी ।। हह ॥ खिप्पामेव भी सू०१७०
देवाणुप्पिा ! खत्तियकुंडग्गामे नयंर चारगसोहणं करेह, करेत्ता माणुस्साण वद्धणं करेह, करित्ता कुंडपुरं न.
या सभितरबाहिरियं आसियसम्मजिप्रोवलितं संघाडरा०४०
गतिअचउक्कचच्चरचउम्मुहमहापहपहेसु सिनसुइसमट्ठरत्थंतरावणवीहियं मंचाइमंचकलिग्रं नाणाविहरागभूसि
अज्झयपडागमंडिअं लाउल्लोइयमहिनं गोसीससरसरत(१५) वीरजन्मनि रात्रिः प्रकाशरूपा
चंदणददरदिनपंचंगुलितलं उबचियचंदणकलसं चंदणजं रयणिं च णं समणे भगवं महावीरे जाए, सा णं घडसुकयतोरणपडिदुवारदेसभागं आसत्तोवसत्तविपुलबट्टरयणी बहुहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहिं | वग्धारियमल्लदामकलावं पंचवन्नसरससुरहिमुक्कपुप्फपुंजोउप्पिजलमाणभृया कहकहगभूया आवि हुत्था ॥३७॥ क्यारकलिअं कालागुरुपवरकुंदुरुकतुरुक्कडझतधूवमघम'जं रयणि च णं' यस्यां च रात्रौ 'समणे भगवं महावीरे घंतगंधुद्धाभिरामं सुगंधवरगंधिअं गंधपट्टिभूअं नड - जाए' श्रमणो भगवान् महावीरो जातः ‘सा रयणी यहुहिं देवहिं देवीहि य' सा रजनी बहुभिर्देवैः शक्रादिभि
दृगजल्लमल्लमुट्ठियवलंबगपवगकहगपाढगलासगारक्खगबहीभिर्देवीभिः दिक्कुमार्यादिभिश्च 'प्रोक्यतेहिं ' अवपत
लखतणइल्लतुबंवीणियअनगतालायराणुचरिअं करेह, काद्भिर्जन्मोत्सवार्थ स्वर्गाद भुवमागच्छद्भिः 'उप्पयंतेहिं' उत्प | रवेइत्ता य असहस्सं मुसलसहस्सं च उस्सवेह, उतद्भिरूयं गच्छद्भिर्मेरुशिखरगमनाय, तैः कृत्वा 'उपिजल- सविता ममेयमाणतिरं पच्चाप्पिणह ॥१०० ॥ तए
७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488