________________
अभिधानराजेन्द्रः। दीनंशान् यावत् परमोच्चाः , एषां फलं तु--" सुखी १ | माणभूआ' भृशमाकुला इव 'कहकहगभूया याऽवि हुत्था' भोगी २ धनी ३ नेता ४, जायते मण्डलाधिपः ५ ॥ हर्षाऽट्टहासादिना कहकहकभूतेव, अव्यक्तवर्णकोलाहलमनृपति ५ श्चक्रवर्ती च ७, क्रमादच्चग्रहे फलम् ॥१॥ नि- यीव, एवंविधा सा रात्रिरभवत् , अनेन च सूत्रेण सुरकृतः हि उहि नरिंदो, पञ्चहि तह होइ श्रद्धचक्की श्र। छहि । सविस्तरो जन्मोत्सवः सूचितः॥ स चायम्-"अंचतना अपि होइ चकवट्टी, सत्तहितित्थरो होइ ॥२॥"' पढमे च- दिशः, प्रसेदुर्मुदिता इव । वाययोऽपि सुखस्पर्शा, मन्द मन्द दजोए 'प्रथम प्रधाने चन्द्रयोगे सति 'सोमासु दिसासु '
घवुस्तदा ॥१॥" कल्प०१ अधि०५ क्षण । (देवकृतः तीर्थकरसौम्यासु रजोवृष्यादिरहितासु दिक्षु वर्तमानासु, पुनः स्याभिषेकोत्सवः 'तित्थयर' शब्दे चतुर्थभांग २२४८-२२५७ किंविशिष्टासु दिक्षु- वितिमिरासु' अन्धकाररहितासु, पृष्ठे गतः।) भगवजन्मसमये सर्वत्र उद्योतसद्भावात् , पुनः किंवि० " अस्मिन्नवसरे राक्षे. दासी नाम्ना प्रियंवदा । 'विसुद्धासु' विशुद्धासु, दिग्दाहाद्यभावात् , 'जइएसु सव्व- तं पुत्रजननोदन्तं, गत्वा शीघ्र न्यवेदयत् ।।१॥ सउणेसु' सर्वेषु शकुनेषु काकोलूकदुर्गादिषु जयिकेषु जयका- सिद्धार्थोऽपि तदाकार्य, प्रमोदभरमेदुरः । रकेपुसत्सु पयाहिणाणुकूलंसि'प्रदक्षिणे प्रदक्षिणावर्त्तत्वात्, हर्षगद्गदरोमांचो-दमदन्तुरभूघनः ॥२॥ अनुकूले शीतत्वात् सुखप्रदेशे भूमिसप्पंसि' मृदुत्वात् भूमि- विना किरीटं तस्यै स्वां, सर्वानालंकृति दी। सपिणी, प्रचण्डो हि वायुः उच्चैः सर्पति, एवंविधे - मारु- तां धौतमस्तकां चक्रे. दासत्वापगमाप सः ॥ ३॥" अंसि' मारुते-वायौ 'पवायंसि' प्रवातुमारब्धे सति 'नि-।
जं रयणि च णं समणे भगवं महावीरे जाए, तं रयणि प्फममेइणीयसि कालंसि' निष्पना, कोऽर्थः-निष्पन्नसवंशस्या मेदिनी यत्र एवंविधे काले सति 'पमुइअपक्कीलिएसु
च णं, बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धत्थजणवएसु' प्रमुदितेषु सुभिक्षादिना , प्रक्रीडितेषु प्रक्रीडि- रायभवणंसि हिरएणवासं च सुवरणवामं च वयरवासं च तुमारब्धेषु वसन्तोत्सवादिना, एवंविधेषु जनपदेषु जनपद- वत्थवासंच, प्राभरणवासं च, पत्नवासं च, पुष्फवासं च, वासिषु लोकेषु सत्सु 'पुब्वरत्तावरत्तकालसमयंसि' पूर्वग
फलवासं च, बीअवासं च, मल्लवामं च, गंधवासं च, त्रापररात्रकालसमये ' हत्थुत्तराहि नक्षत्तेणं चंदेणं जोगमुवागएणं' उत्तरफाल्गुनीभिः समं योगमुपागते चन्द्रे स
चुन्नवासं च वएणवासं च, वसुहारवासं च, वासिंसु ।।६८॥ ति 'आरोग्गारोग्गं' आरोग्या आवाधारहिता सा त्रिशला
'जं रयणि च ण' इत्यादिना 'वासं वासिंसुति यावत् आरोग्यम्-आबाधारहितं ' दारय पयाया ' दारकं-पुत्रं
पर्यन्तं तत्र हिरण्यम्-रूप्यम् 'सुवसे' त्यादीनि तु पदानि प्रजाता-सुषुवे इति भावः ॥८६॥ कल्प० १ अधि०४ क्षण । |
प्रारख्याख्यातानि 'वसुहार' त्ति वसु--द्रव्यं तस्य वीरजन्मकुण्डलीचक्रम्
धारा--निरन्तराणि । शेष सुगमम् ।
तए णं से सिद्धत्थे खत्तिए भवणवइवाणमंतरजोइस
वेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कके०१०म०
याए समाणीप, पच्चूसकालसमयसि नगरगुत्तिए स
दावेइ सद्दावित्ता एवं बयासी ।। हह ॥ खिप्पामेव भी सू०१७०
देवाणुप्पिा ! खत्तियकुंडग्गामे नयंर चारगसोहणं करेह, करेत्ता माणुस्साण वद्धणं करेह, करित्ता कुंडपुरं न.
या सभितरबाहिरियं आसियसम्मजिप्रोवलितं संघाडरा०४०
गतिअचउक्कचच्चरचउम्मुहमहापहपहेसु सिनसुइसमट्ठरत्थंतरावणवीहियं मंचाइमंचकलिग्रं नाणाविहरागभूसि
अज्झयपडागमंडिअं लाउल्लोइयमहिनं गोसीससरसरत(१५) वीरजन्मनि रात्रिः प्रकाशरूपा
चंदणददरदिनपंचंगुलितलं उबचियचंदणकलसं चंदणजं रयणिं च णं समणे भगवं महावीरे जाए, सा णं घडसुकयतोरणपडिदुवारदेसभागं आसत्तोवसत्तविपुलबट्टरयणी बहुहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहिं | वग्धारियमल्लदामकलावं पंचवन्नसरससुरहिमुक्कपुप्फपुंजोउप्पिजलमाणभृया कहकहगभूया आवि हुत्था ॥३७॥ क्यारकलिअं कालागुरुपवरकुंदुरुकतुरुक्कडझतधूवमघम'जं रयणि च णं' यस्यां च रात्रौ 'समणे भगवं महावीरे घंतगंधुद्धाभिरामं सुगंधवरगंधिअं गंधपट्टिभूअं नड - जाए' श्रमणो भगवान् महावीरो जातः ‘सा रयणी यहुहिं देवहिं देवीहि य' सा रजनी बहुभिर्देवैः शक्रादिभि
दृगजल्लमल्लमुट्ठियवलंबगपवगकहगपाढगलासगारक्खगबहीभिर्देवीभिः दिक्कुमार्यादिभिश्च 'प्रोक्यतेहिं ' अवपत
लखतणइल्लतुबंवीणियअनगतालायराणुचरिअं करेह, काद्भिर्जन्मोत्सवार्थ स्वर्गाद भुवमागच्छद्भिः 'उप्पयंतेहिं' उत्प | रवेइत्ता य असहस्सं मुसलसहस्सं च उस्सवेह, उतद्भिरूयं गच्छद्भिर्मेरुशिखरगमनाय, तैः कृत्वा 'उपिजल- सविता ममेयमाणतिरं पच्चाप्पिणह ॥१०० ॥ तए
७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org