________________
(१३६०)
अभिधानराजेन्द्रः। णं ते कोडंबियपुरिसा सिद्धऽत्थेणं रना एवं वुत्ता स-न्दनं , तैः दत्ताः पश्चाङ्गुलितला हस्तकाः कुज्यादिषु माणा हद्वतुट्ठ० जाव हियया करयल. जाव-पडिसु- | यत्र तत्तथा, पुनः किंविशिष्टम् ' उवचियचंदणकलसं'
गृहान्तश्चतुष्केषु स्थापिताः 'चन्दनकलशाः यत्र तत्तणिता खिप्पामेव कुंडपुरे नयरे चारगसोहणं जाव उ
था'चंदणघडसुकयतोरणपडिदुवारदेसभागं ' चन्दनघटैः स्सवित्ता, जेणव सिद्धत्थे खत्तिए तेणेव उवागच्छंति सुकृतानि रमणीयानि तोरणानि.च प्रतिद्वारदेशभागं द्वाजेणेव सिद्धन्थे खत्तिए तेणेव उवागच्छित्ता सिद्धत्थस्स रस्य द्वारस्य देशभागे यस्मिन् तत्तथा , पुनः किंविशिष्टखत्तियस्स तमाणत्ति पच्चप्पिणंति ॥ १.१॥
म्-'अासत्तोसत्तविपुलवट्टवग्धारियमन्जदामकलावं ' आस· तए णं से सिद्धत्थे खत्तिए' ततोऽनन्तरं स सिद्धा
क्नो भूमिलग्न उत्सक्नश्च उपरि लग्नो विपुलो-विस्तीणों व. र्थः क्षत्रियः, ' भवणवदवाणमंतरजोइसवेमाणिपहिं दे
तुलः प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो यहिं' भवनपतयः, व्यन्तराः, ज्योतिषकाः , वैमानिकाः,
स्मिन् तत्तथा, पुनः किंविशिएम्-'पंचवमसरससुरहिततः समासस्तैः एवंविधैः देवैः 'तित्थयरजम्मणाभिसे
मुक्कपुप्फपुंजोवयारकलियं' पञ्चवर्णाः सरसाः सुरभयो यमहिमाए कयाए समाणीए' तीर्थङ्करस्य यो जन्माभि
ये मुक्ताः पुष्पपुखास्तैर्य उपचारो-भूमेः पूजा तया ककस्तस्य महिम्नि उत्सवे कृते सति 'पच्चूसकालसम
लितं, पुनः किंविशिष्टम्-' कालागुरुपवरकुंदुरुक्कतुरुक्कयंसि' प्रभातकालसमये 'नगरगुत्तिए सद्दावेद ' नगर
डम्झंतधूवमघमघतगंधुद्धाभिरामं' दह्यमानाः ये कृष्णागोप्तकान्-श्रारक्षकान् शब्दयति-श्राकारयतीत्यर्थः । गरुपवरकुन्दुरुक्कतुरुष्कधूपाः, तेषां मघमघायमानो यो ग• सद्दावित्ता' शब्दयित्वा च ' एवं क्यासी ' एवमवा- न्धः, तेन 'उडुयाभिरामन्ति' अत्यन्तमनोहरम् , पुनः किंदीत् ॥ ६ ॥ ' खिप्पामेव भो देवाणुप्पिया' क्षिप्रमेव भो
विशिष्टम्-सुगंधवरगंधियं ' सुगन्धवराः-चूर्णानि तेषां देवानुप्रियाः !' खत्तियकुंडग्गामे नयरे' क्षत्रियकुण्डग्रामे न
गन्धो यत्र तत्तथा तं, पुनः किंविशिष्टम्-गंधवट्टिभूयं ' गरे 'चारगसोहण करेह ' चारकशब्देन कारागारमुच्य
| गन्धवृत्तिभूतं-गन्धद्रव्यगुटिकासमानं, पुनः किंविशिपम्ते, तस्य शोधन-शुद्धिं कुरुत, बन्दिमोचनं कुरुत इ- *"नडनगजलमनमुट्ठिय' नटा--नायितारः, नर्तकाःत्यर्थः । यत उक्तम्-"युवराजाभिषेके च , परराष्ट्रोपम- स्वयं नृत्यकर्तारः, जल्ला-वरत्रास्त्रेलकाः मल्लाः, प्रतीताः, ईने । पुत्रजन्मनि वा मोक्षो , बद्धानां प्रविधीयते ॥१॥" मौष्टिका-ये मुष्टिभिः प्रहरन्ति ये मल्लजातीयाः 'येलंकिश्च-'माणुम्माणबद्धणं करे। ' तत्र मान रसधान्यविष- बग' विडम्बका विदूषका-जनानां हास्यकारिणः ये स्वमुयम् , उन्मानं तुलारूपं तयोर्वर्द्धनं कुरुत , 'करित्ता' - खबिकारमुत्प्लुतयन्ति ते वा 'पवग' प्लवका ये उत्प्लत्वा च ' कुंडपुरं नयर सब्भितरबाहिरिनं' अभ्यन्तरे ब- चन्त गादिकमुल्लल्यन्ति, नद्यादिकं वा तरन्ति कहग' विश्व यथोक्नविशेषणविशिष्ट कुण्डपुरनगरं कुरुत, कार- सरसकथावकारः 'पाढग' सक्रादीनां पाठकाः 'लासग' यत, अथ किंविशिष्टम्-'आसिप' आसिक्नं सुगन्ध- लासका ये रासकान् ददति 'आरक्खग' आरक्षकाःजलच्छण्टादानेन ' संमजिप्रोवलित्तं ' समार्जितं कचवरा- तलवराः 'ख' लङ्गा वंशाग्रखलकाः 'मख' मखाः-चिपनयनन , उपलिप्तं छगणादिना , ततः कर्मधारयः, पुनः त्रफलकहस्ता भिक्षुका-गौरीपुत्रा इति प्रसिद्धाः 'तूणकिंविशिष्टम्-'सिंघाडगतिअचउक्कचञ्चरचउम्मुहमहापह- इल्ल 'तूणाभिधानवादित्रवादकाः-भिविशेषाः 'तुंबधीपहेसु' शुकाटकं-त्रिकोणं स्थानं, त्रिकं-मार्गत्रयसंग- णिय' तुम्बधीणिका-वीणावादकाः, तथा 'अणगतालामः, चतुष्क-मार्गचतुष्टयसनमः, चत्वरम्-अनेकमा-| यराणुचरियं ' अमेके ये तालाचरास्तालादानेन प्रेक्षाकार्गसङ्गमः चतुर्मुख-देवकुलादि , महापथः-राजमार्गः, रिणस्तालान् कुट्टयन्तो वा ये कथा कथयन्ति तैः अनुचपन्थानः-सामान्यमार्गाः एतेषु स्थानेषु 'सित्त ' सिक्कानि | रितं संयुक्तम् ' एवंविधं क्षत्रियकुण्डग्राम नगरं 'करेह कारजलेन , अत एव 'सुर' शुचीनि पवित्राणि 'संम? ' | वेह' कुरुत स्वयं, कारयत अन्यैः , करित्ता कारवित्ता संमृष्टानि कचरापनयनेन समीकृतानि 'रत्यंतरावणवी- य' कृत्वा कारयित्वा च, 'जूअसहस्सं मुसलसहस्सं च हियं ' रथ्यान्तराणि . मार्गमध्यानि , तथा आपणवीथ- उस्सवेह' यूपाः-युगानि तेषां सहस्रं तथा मुशलानि प्रयश्च हट्टमागा यस्मिन् तत्सथा, पुनः किंविशिष्टम्-'मं- तीतानि तेषां सहस्रम् ऊर्वीकुरुत युगमुसली/करणन चाइमंचकलिथं मचा-महोत्सवविलोककजनानामुपवे- च तत्रोत्सवे प्रवर्तमाने शकटखटनखण्डनादिनिषेधः प्रतीशननिमित्तं मालकाः, अतिमश्चकाः-तेषामपि उपरि- यते इति वृद्धाः 'उस्सवित्ता' तथा कृत्वा च 'मम एयकृत्वा मालकास्तैः कलितं . पुनः किंविशिष्टम्-'माणा- माणत्तिय पच्चप्पिणह' मम एतामाक्षां प्रत्यर्पयत 'कार्य विहरागभूसिअज्झयपडागमंडि' नानाविधै रागैर्विभूषि- कृत्वा कृतम् इति मम कथयतेत्यर्थः ॥ १०॥' तए णं ता य ध्वजाः सिंहादिरूपोपलक्षिता वृहत्पटाः, पता- ते कोदुबियपुरिसा' ततः ते कौटुम्बिकपुरुषाः 'सिद्धत्थेकाश्च लव्यस्ताभिर्मरिडतं विभूषितं , पुनः किंधिशिष्ट- णं रन्ना' सिद्धार्थेन राशा ' एवं बुत्ता समाणा ' एवमुक्ताः मलाउलोइअमहियं' छगणादिना भूमौ लेपनं सेढिका- सन्तः 'हट्टतुटु० जाव हियया 'हृष्टाः तुष्टाः यावत् हर्षपूर्णदिना मित्यादी धवलीकरण , ताभ्यां महितमिव पूजित- हृदयाः 'करयल० जाव पडिसुणित्ता' करतलाभ्यां यामिव , पुनः किंविशिएम्- गोसीससरसरत्तचंदणदहर- वत् अञ्जलि कृत्वा-प्रतिश्रुत्य अङ्गीकृत्य 'स्त्रिप्पामेव कुंडदिनपंचंगुलितलं' गौशीर्ष चन्दनविशेषः , तथा स- पुरे नयरे ' शीघ्रमेव क्षत्रियकुण्डग्रामे नगरे 'चारगसोहं रसं यत् रक्तचन्दनं, तथा दर्दरनाम पवेतजातच- जाय उस्सविता ' बन्दिगृहशोधन बन्दिमोचनं यावत्
मोचन याका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org