________________
(१३५८) वीर
अभिधानराजेन्द्रः। शान्तिकपौष्टिकमन्त्रो-पयाचितादीनि कृत्यानि ॥३२॥ पातोद्यगीतनृत्यः सुरलोकसमं महाशोभम् ॥ ७॥ पृच्छन्ति च दैवज्ञान् , निषेधयन्त्यपि च नाटकादीनि । | वर्धापनागताधन-कोटी गृहन् ददश्च धनकोटीः । अतिगाढशब्दविरचित-वचनानि निवारयन्त्यपि च॥३३॥ सुरतरुरिव सिद्धार्थः, सजातः परमहर्षभरः ॥८॥" राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्टमतिः । कल्प०१ अधि०४क्षण । (भगवान् वीरः गर्भस्य मासपट्टे किं कर्त्तव्यविमूढाः, संजाता मन्त्रिणः सर्वे ॥ ३४॥" । व्यतिकान्ते एतदूपमभिग्रहं गृह्णाति स्म-न मम कल्पत अस्मिन्नवसरे च तत्सिद्धार्थराजभवनं यादृशं जातं. तत् मातापितृषु जीवत्सु दीक्षा गृहीतुमिनि 'अभिग्गह' शन्दे सूत्रकृत् स्वयमाह- तं पि य सिद्धत्थरायवरभवणं ' प्रथमभागे ७१३ पृष्ठे उक्तम् ।) (सुखेन त्रिशला गर्भ परिवहति तदपि सिद्धार्थराजवरभवनम् ' उवयरमुइंगतंतीतलतालना- रक्षति च इति 'गब्भ' शब्दे तृतीयभागे ८३८ पृष्ठे उक्तम् ।) डइज्ज जणमणुन' मृदङ्गो-मईलस्तन्त्री-वीणा, तलताला- (१४) भगवतो वीरस्य जन्मकालः कुण्डलीचहस्ततालाः, यद्वा-तला-हस्ताः, ताला:-कंसिकाः नाटकीया| तेमा मालेगा
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे
, नाटकहिता जनाः पात्राणीति भावः,एतेषां यत् मनोज्ञत्वं,तत्
से गिम्हाणं पढमे मासे , दुच्चे पक्खे चित्तसुद्धे तस्स उपरतं-निवृत्तं यस्मिन् , एवंविधम् , अत एव 'दीणविमणं बिहरह'दीन सत् विमनस्कं-व्यग्रचतस्कं विहरतिप्रास्ते ण चित्तसुद्धस्स तेरसीदिवसेणं, नवराहं मासाणं बहुप॥१२॥'तए से समणे भगवं महावीरे' तं तथाविधं
डिपुन्नाणं अट्ठमाणं राईदियाणं विइकताणं उच्चट्ठापूर्वोदितं व्यतिकरमवधिना अवधार्य भगवान् चिन्तयति
णगसु गहेसु , पढमे चंदजोगे, सोमासु दिसासु "किं कुर्मः कस्य वा बूमो, मोहस्य गतिरीदशी।
वितिमिरासु बिसुद्धासु जइएमु सवसउणेसु , पयाहिदुषेर्धातोरिवास्माकं, दोपनिष्पत्तये गुणः ॥ १॥ मया मानुः प्रमोदाय, कृतं जातं तु खेदकृत् ।
णाऽणुकूलंसि भूमिसप्पंसि मारुयंसि पवायंसि , निष्फभाविनः कलिकालस्य, सूचकं लक्षण ह्यदः ॥ २॥ नमेइणीयंसि कालंसि , पमुइयपकीलिएसु जणवएसु पञ्चमारे गुणो यस्माद् , भावी दोषकरो नृणाम् । पुधरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं चंनालिकेराम्भसि न्यस्तः, कर्पूरो मृतये यथा ॥ ३॥" । देणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥६६।। इत्येवं प्रकारेण स श्रमणो भगवान् महावीरो 'माऊअ अ- | तेणं कालणं' तास्मन् काले । तेणं समएणं ' तस्मिन् यमयारुवे' मातुरिममेतदूपम् ' अब्भत्थियं पत्थियं मणोग- समये 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः यं 'आत्मविषय प्रार्थितं मनांगतं ' संकप्पं समुप्पन विजा- 'जे से गिम्हाण पढमे मासे' योऽसौ उष्णकालस्य प्रथमो गित्ता' संकल्प समुत्पन्न अवधिना विज्ञाय 'एगदेसेणं ए- मासः 'दुचे पक्खें' द्वितीयः पक्षः 'चित्तसुद्ध' चैत्रमासस्य यइ' एकदेशन अङ्गल्यादिना एजते-कम्पते , 'तए ण सा शुक्लपक्षः तस्स ण चित्तसुद्धस्स' तस्य चैत्रशुद्धस्य 'तेरतिसला खत्तिश्राणी' ततः सा त्रिशला क्षत्रियाणी' हट्र- सीदिवसेरंग' त्रयोदशीदिवसे नवराहं मासाणं बहुपडिपुतु?" जाव-हियया ' हश्तुष्टादिविशेषणविशिष्टा यावत् , नाग' नवसु मासेषु बहुप्रतिपूणेषु 'अद्भट्ठमाणं राइंदिश्राहर्षपूर्ण हदया 'एवं बयासी ' एवमयादीत् ॥ १३ ॥ अथ | ण बिइकताण' अर्धाष्टमरात्रिन्दिवाधिकेषु सार्द्धसप्तदिवाकिमवादीदित्याह-'नो खलु मे गम्भे हडे' नैव-निश्च- | धिकेषु नवसु मासेषु व्यतिक्रान्तेषु, इति भावः, तदुक्तम्येन मे गो हतोऽस्ति जाव नो गलिए ' यावत् नैव गलि- " दुराहं वरमहिलाण, गब्भे वसिऊण गडभसुकुमाला। तः 'एस में गम्मे पुब्धि नो एयइ' एष में गर्भः पूर्व न क. नवमासे पडिपुराण, सत्त य दिवसे समहरेग"॥१॥ म्पमानोऽभृत् , ' इयाणि एयइ त्ति कट्ट' इदानी कम्पते इ- इदं च गर्भस्थितिमानं न सर्वेषां तुल्यं , तथा चोक्लम्ति कृत्वा ' हट्ठतुट्ट • जाव हियया एवं विहरइ' हृष्टा तु- “दु १ च उत्थ २ नवम ३ बारस ४, टा यावत् हर्षपूर्णहृदया, ईदृशी सती विहरति । अथ तेरस ५ पन्नरस ६ सेस १८ गठिई। हर्षिता त्रिशला देवी यथाऽचेष्टत तथा लिख्यते
मासा अडनवतदुवरि, "प्रोल्लसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला। उसहाश्रो कमेणिमे दिवसा ॥१॥ विज्ञातगर्भकुशला, रोमाश्चितकञ्चुका त्रिशला ॥१॥ चउ १ पणवीसं २ छहिण ३, प्रोवाच मधुरवाचा, गर्भ में विद्यतेऽथ कल्याणम् ।
अडवीसं ४ छच्च ५ छच्चि ६ गुणवीसं ७॥ हाधिक मयकाऽनुचितं, चिन्तितमतिमोहमतिकतया ॥२॥ | सग८ छब्बीसंछ १०च्छ य ११, सन्त्यथ मम भाग्यानि, त्रिभुवनमान्या तथा च धन्याऽहम।। वीसि १२ गवी से १३ छ १४ छब्बीसं १५॥२॥ श्लाघ्यं च जीवितं मे, कृतार्थतामाप मे जन्म ॥३॥
छ १६ पण १७ अड १८ सत्त १६४ य २०, श्रीजिनपदाः प्रसेदुः, कृताः प्रसादाच गोत्रदेवीभिः । अड २१? य २२छ २३ सत्त२४ होन्ति गम्भलिणा"।। इति। जिनधर्मकल्पवृक्ष-स्त्याजन्माराधितः फलितः ॥४॥ सप्ततिशतस्थानके श्रीसोमतिलकसूरिकृते-" उच्चट्ठाण गएवं सहर्षचित्तां, देवीमालोक्य वृशनारीणाम्।
एसु गहेसु" तदानीं गृहेषु उच्चस्थानस्थितेषु, प्रहाणामुचत्वं जय जय नन्देत्याद्या-शिषः प्रवृत्ता मुखकजेभ्यः ॥५॥ चैवम्-" श्रीधुच्चान्यज १ वृष २, मृग ३कन्या ४ कर्क हर्षात् प्रवर्तितान्यथ, कुलनारीभिध ललितधवलानि । ५ मीन ६ वणिजों ७ शैः ॥ दिग् १० दहना ३ पार्विशति उम्भिताः पताका, मुक्तानां स्वस्तिका भ्यस्ताः ॥ ६॥ २८-तिथी १७ षु५ नक्षत्र २७ विंशतिभिः ॥ १ ॥ अयं मानन्दाऽदैतमय, राजकुलं तद्रभूव सकलमपि । | भाक:--मेषादिराशि सूर्यादय उच्चाः, तत्रापि दशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org