________________
बीर
वीर
अभिधानराजेन्द्रः। दिट्ठा । तं उराला णं तुमे जाव-जिणे वा तेलुक्कना- (१३)यत्प्रभृति वारः सिद्धार्थगृहे संहतः तत्प्रभृति शक्रवचयग धम्मवरचाउरंतचक्कवट्टी ॥५॥ तए णं सा ति- नेन जृम्भकदेवैः रत्नधनसंचय आनीतः-सिद्धार्थगृहेसला खत्तिपाणी, एअमटुं सुच्चा निसम्म हट्टतुट्ट जाव | जप्पभिई च णं समणे भगवं महावीरे तंसि गयकुलंसि हियया, करयल जाव ते सुमिणे सम्म पडिच्छह ॥८६॥ | साहरिए, तप्पभिई च णं बहवे बेसमणकुंडधारिणो तिरिपडिच्छित्ता सिद्धत्थेणं रना अन्भणुनाया समाणी, ना- यजभगा देवा सकवयणेणं से जाई इमाई पुरा पोराणाई खामणिरयणभत्तिचित्ताओ भदासणाश्रो अन्भुढेइ प्रभुः। महानिहाणाई भवंति-तं जहा-पहीणसामिप्राई पहीणद्वित्ता अतुरिअं अचवलं जाव रायहंससरिसीए गईए , सेउप्राई पहीणगोत्तागाराई उच्छिन्नसामिप्राई, उच्छिन्नजेणेव सए भवणे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सेउमाई, उच्छिन्नगोतागाराई, गामागरनगरखेडकब्बडसयं भवणं अणुप्पविट्ठा ।। ८७॥
मडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु, सिंघाडएसु वा, 'इमे य णमि' त्यादि ' तो पयाहिसि ' त्ति पर्यन्तं तत्र | तिएसु वा , चच्चरेसु वा , चउम्मुहेसु था, महापहेसुवा, इमे च देवानुप्रिय ! त्रिशलया क्षत्रियाण्या चतुर्दश महा
गामट्ठाणेसु वा , नगरहाणेसु वा . गामनिद्धमणेसु वा . स्वप्ना रशस्ततो महास्वप्नत्वात् महाफलत्वं दर्शयति-' तंजहे ' त्यादि तद्यथा-अर्थलाभो देवानुप्रिय ! इत्यादि पूर्व
नगरनिद्धमणेसु वा, श्रावणेसु वा , देवकुलेसु वा , स. बत् ॥ ७७॥से वि असमि' त्यादितः । चकवहि ति ' भासु वा , पवासु वा, आरामभु वा , उजाणेसु वा , यावत् तत्र सोऽपि च दारकः उन्मुक्तबालभावो यौवनाव- वणेसु वा, वणसंडेसु वा , मुसाणमुन्नागारगिरिकंदरसंतिस्थामनुप्राप्तो राज्यपती राजा चक्रवर्ती भविष्यति जि
सेलोषवाणभवसगिहेसु वा, सन्निक्खित्ताई चिटुंति, ताई नो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती तत्र जिनत्वे चतुर्दशानामपि स्वप्नानां पृथक् फलानि इमानि-चतु
सिद्धत्थरायभवणंसि साहरंति ||८८॥ दन्तहस्तिदर्शनाचतुर्दा धर्म कयिष्यति १, वृषभदर्शना- | 'जप्पभिई च णं समणे' भगवं महावीरे यतः प्रभृति द्भरतक्षेत्रे बोधिबीजं च वस्यति २, सिंहदर्शनान्मदनादि- यस्माद्दिनादारभ्य श्रमणो भगवान् महावीरः 'तंसि रादुर्गजभज्यमानं भव्यवनं रक्षिष्यति ३, लक्ष्मीदर्शनाद्वार्षि- यकुलसि साहरिए' तस्मिन् राजकुले संहतः ' तप्पभिई कदानं दत्त्वा तीर्थकरलक्ष्मी भोक्ष्यते ४ , दामदर्शनास्त्रिभु- च' ततः प्रभृति , तस्मादिनादारभ्य ' बहले वेसमणकुंबनस्य मस्तकधार्यों भविष्यति ५, चन्द्रदर्शनात् कुव-| डधारिणो' बद्दवः, वैश्रमणो-धनदः, तस्य कुण्डः-श्रायत्तलये मुदं दास्यति ६, सूर्यदर्शनाद्भामण्डलभूषितो भवि-1 ता, तस्य धारिणः, अर्थात् वैश्रमणायत्ताः तिरियजंभयति ७, ध्वजदर्शनाद्धर्मध्वजभूषितो भविष्यति ८, कलश-| गा देवा' तिर्यग्लोकवासिनो जम्भकजातीयाः तिर्यग्जृम्भदर्शनाद्धर्मप्रासादशिखरे स्थास्यति , पवसरोदर्शनान्सुर- काः उच्यन्ते, एवंविधाः देवाः · सकवयणेणं ' शक्रवचनेन संचारितकमलस्थापितचरणो भविष्यति १० , रत्नाकर- शक्रेण वैश्रमणाय उक्तं , वैश्रमणेन तिर्यगजम्भकेभ्य इति दर्शनात्केवलरत्नस्थानं भविष्यति ११, विमानदर्शनाद्वैमा- भावः , ' से जाई इमाई' से 'सि अथशब्दार्थे , अथ ते निकानामपि पूज्यो भविष्यति १२, रत्नराशिदर्शनात्मप्रा- तिर्यगजम्भका देवाः यानि इमानि वक्ष्यमाणस्वरूपाणि 'पुकारभूषितो भविश्यति १३, नि माग्निदर्शनात् भव्य- रा पोराणाई' पुरा पूर्व निक्षिप्तानि अत एव पुराणानि कनकादिकारी भविष्यति १४ , चतुर्दशानामपि समुदि- चिरन्तनानि 'महानिहाणाई भवंति ' महानिधानानि भतफलं तु चतुर्दशरफ्ज्वात्मकलोकाप्रस्थायी भविष्यति ॥७॥ यन्ति 'तं जहा' तद्यथा-तानि कीरशानि? 'पहीणसा'तं उराला गमि' त्यादितः 'सुविणा दिट्टे' ति यावत् प्रा- मिनाई' प्रहीणस्वामिकानि, मल्पीभूतस्वामिकानीस्यर्थः, अग्बत् ॥५०॥ एवं' इत्यादितः 'एवं बयासी' ति या- त एव 'पहीणसेउमाई' प्रवीणसेक्टकानि, सेक्का हि उपबत् प्राग्बत् ॥१॥'एवमेयं' इत्यादितः पडिविसज्जे' रिधनक्षेप्ता, स तु स्वाम्येव भवति, पुनः किंविशिानि इति यावत् तत्र ते सुविणलापाढए ' इत्यादि तान् 'पहीणगोत्तागाराई' येषां महानिधानानां धनिकसम्बन्धी स्वप्णलक्षणपाठकान् विपुलेन प्रशनेन शास्यादिना पुष्पैः | नि गोत्राणि अगाराणि च प्रहीणानि विरलीभूतानि भवअप्रचितर्जात्याविपुष्पैः क्वैः प्रतीतर्गन्धर्वासचूर्णैः मा- न्ति तानि प्रहीणगोत्रागाराणि उच्छिन्नसामिाई 'उस्यैर्ग्रथितपुष्पैः अलंकारैर्मुकुटादिभिः सत्कारयति सम्मान- च्छिन्नः सर्वथा अभावं प्राप्तः स्वामी येषां तानि उच्छिन्नयति च विनयवनप्रतिपत्त्या विपुलं जीविकाईम् श्राजन्म-| स्वामिकानि उच्छिन्नसेउमाई' उच्छिन्नसेक्तकाणि उनिर्वाहयोग्यं प्रीतिवानं ददाति प्रीतिवानं दत्वा च प्रति- छिन्नगोत्तागाराई' उच्छिन्नगोत्रागाराणि, अथ केषुकेषु विसर्जयति ॥२॥ तए णमि' स्यादितः 'एवं बयासी' ति स्थानेषु तानि वर्तन्ते इत्याह-'गामागरनगर खेडकबडयावत् प्राग्वत् ॥६३ ॥' एवं खल्वि' त्यादितो 'बुज्मंती' मडंबदाणमुहपट्टणासमसंबाहसंनिवेसेसु' प्रामाः करवन्तः, ति यावत् पूर्ववत् ॥४॥'इमे य ण मि' त्यादितः 'च- आकराः लोहाद्युत्पत्तिभूमयः, नगराणि कररहितानि, खेकट्टी' ति यावत् प्राग्वत् ॥८५ ॥'तए णं से इत्यादितः टानि धूलिपाकारोपेतानि, कर्बटानि कुनगराणि मडम्बानि *परिच्छर' ति यावत् प्राग्वत् ॥८६॥'पडिच्छित्ते' त्या-] सर्वतोऽर्धयोजनात्परतोऽवस्थितप्रामाणि, द्रोणमुखानि यत्र दितः 'पशुपविसि' ति यावत् प्राग्वत् ॥ ७॥ | जलस्थलपथावुभावपि भवतः, पत्तनानि जलस्थलमार्गयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org